Occurrences

Atharvaveda (Śaunaka)

Atharvaveda (Śaunaka)
AVŚ, 1, 1, 2.2 vasoṣ pate ni ramaya mayy evāstu mayi śrutam //
AVŚ, 1, 1, 3.2 vācaspatir ni yacchatu mayy evāstu mayi śrutam //
AVŚ, 1, 8, 3.2 ni stuvānasya pātaya param akṣy utāvaram //
AVŚ, 1, 14, 2.1 eṣā te rājan kanyā vadhūr ni dhūyatām yama /
AVŚ, 1, 27, 4.2 indrāny etu prathamājītāmuṣitā puraḥ //
AVŚ, 2, 12, 2.2 pāśe sa baddho durite ni yujyatāṃ yo asmākaṃ mana idaṃ hinasti //
AVŚ, 2, 14, 3.2 tatra sedir ny ucyatu sarvāś ca yātudhānyaḥ //
AVŚ, 2, 26, 1.2 tvaṣṭā yeṣāṃ rūpadheyāni vedāsmin tān goṣṭhe savitā ni yacchatu //
AVŚ, 2, 26, 2.2 sinīvālī nayatv āgram eṣām ājagmuṣo anumate ni yaccha //
AVŚ, 2, 31, 3.2 śiṣṭān aśiṣṭān ni tirāmi vācā yathā krimīṇāṃ nakir ucchiṣātai //
AVŚ, 3, 11, 7.1 jarāyai tvā pari dadāmi jarāyai ni dhuvāmi tvā /
AVŚ, 3, 12, 1.1 ihaiva dhruvāṃ ni minomi śālāṃ kṣeme tiṣṭhāti ghṛtam ukṣamāṇā /
AVŚ, 3, 12, 4.1 imāṃ śālāṃ savitā vāyur indro bṛhaspatir ni minotu prajānan /
AVŚ, 3, 12, 4.2 ukṣantūdnā maruto ghṛtena bhago no rājā ni kṛṣiṃ tanotu //
AVŚ, 3, 15, 5.2 tan me bhūyo bhavatu mā kanīyo 'gne sātaghno devān haviṣā ni ṣedha //
AVŚ, 3, 17, 4.1 indraḥ sītāṃ ni gṛhṇātu tāṃ pūṣābhi rakṣatu /
AVŚ, 3, 20, 8.2 utāditsantaṃ dāpayatu prajānan rayiṃ ca naḥ sarvavīraṃ ni yaccha //
AVŚ, 4, 5, 1.2 tenā sahasyenā vayaṃ ni janānt svāpayāmasi //
AVŚ, 4, 5, 7.1 svapna svapnābhikaraṇena sarvaṃ ni svāpayā janam /
AVŚ, 4, 16, 5.2 saṃkhyātā asya nimiṣo janānām akṣān iva śvaghnī ni minoti tāni //
AVŚ, 4, 21, 2.2 bhūyobhūyo rayim id asya vardhayann abhinne khilye ni dadhāti devayum //
AVŚ, 4, 25, 3.1 tava vrate ni viśante janāsas tvayy udite prerate citrabhāno /
AVŚ, 4, 25, 6.2 arvāg vāmasya pravato ni yacchataṃ tau no muñcatam aṃhasaḥ //
AVŚ, 4, 28, 6.1 yaḥ kṛtyākṛn mūlakṛd yātudhāno ni tasmin dhattaṃ vajram ugrau /
AVŚ, 4, 31, 7.2 bhiyo dadhānā hṛdayeṣu śatravaḥ parājitāso apa ni layantām //
AVŚ, 4, 34, 8.1 imam odanaṃ ni dadhe brāhmaṇeṣu viṣṭāriṇaṃ lokajitaṃ svargam /
AVŚ, 4, 38, 7.2 ayaṃ ghāso ayaṃ vraja iha vatsāṃ ni badhnīmaḥ /
AVŚ, 5, 2, 1.2 sadyo jajñāno ni riṇāti śatrūn anu yad enaṃ madanti viśva ūmāḥ //
AVŚ, 5, 2, 6.1 ni tad dadhiṣe 'vare pare ca yasminn āvithāvasā duroṇe /
AVŚ, 5, 3, 4.2 eno mā ni gāṃ katamac canāhaṃ viśve devā abhi rakṣantu meha //
AVŚ, 5, 6, 3.2 tasya spaśo na ni miṣanti bhūrṇayaḥ pade pade pāśinaḥ santi setave //
AVŚ, 5, 9, 7.2 astṛto nāmāham ayam asmi sa ātmānaṃ ni dadhe dyāvāpṛthivībhyāṃ gopīthāya //
AVŚ, 5, 12, 6.1 ā suṣvayantī yajate upāke uṣāsānaktā sadatāṃ ni yonau /
AVŚ, 5, 13, 1.1 dadir hi mahyaṃ varuṇo divaḥ kavir vacobhir ugrair ni riṇāmi te viṣam /
AVŚ, 5, 13, 1.2 khātam akhātam uta saktam agrabham ireva dhanvan ni jajāsa te viṣam //
AVŚ, 5, 13, 5.2 mā me sakhyuḥ stāmānam api ṣṭhātāśrāvayanto ni viṣe ramadhvam //
AVŚ, 5, 18, 7.1 śatāpāṣṭhāṃ ni girati tāṃ na śaknoti niḥkhidam /
AVŚ, 5, 20, 8.2 indramedī satvano ni hvayasva mitrair amitrāṁ ava jaṅghanīhi //
AVŚ, 5, 21, 1.2 vidveṣaṃ kaśmaśaṃ bhayam amitreṣu ni dadhmasy ava enān dundubhe jahi //
AVŚ, 5, 23, 8.2 sarvān ni maṣmaṣākaraṃ dṛṣadā khalvāṁ iva //
AVŚ, 5, 29, 4.1 akṣyau ni vidhya hṛdayaṃ ni vidhya jihvāṃ ni tṛnddhi pra dato mṛṇīhi /
AVŚ, 5, 29, 4.1 akṣyau ni vidhya hṛdayaṃ ni vidhya jihvāṃ ni tṛnddhi pra dato mṛṇīhi /
AVŚ, 5, 29, 4.1 akṣyau ni vidhya hṛdayaṃ ni vidhya jihvāṃ ni tṛnddhi pra dato mṛṇīhi /
AVŚ, 6, 8, 2.2 evā ni hanmi te mano yathā māṃ kāminy aso yathā man nāpagā asaḥ //
AVŚ, 6, 26, 3.1 anyatrāsman ny ucyatu sahasrākṣo amartyaḥ /
AVŚ, 6, 29, 1.1 amūn hetiḥ patatriṇī ny etu yad ulūko vadati mogham etat /
AVŚ, 6, 49, 3.2 ni yan niyanti uparasya niṣkṛtiṃ purū reto dadhire sūryaśritaḥ //
AVŚ, 6, 52, 2.1 ni gāvo goṣṭhe asadan ni mṛgāso avikṣata /
AVŚ, 6, 52, 2.1 ni gāvo goṣṭhe asadan ni mṛgāso avikṣata /
AVŚ, 6, 52, 2.2 ny ūrmayo nadīnāṃ ny adṛṣṭā alipsata //
AVŚ, 6, 52, 2.2 ny ūrmayo nadīnāṃ ny adṛṣṭā alipsata //
AVŚ, 6, 52, 3.2 ābhāriṣaṃ viśvabheṣajīm asyādṛṣṭān ni śamayat //
AVŚ, 6, 70, 1.3 evā te aghnye mano 'dhi vatse ni hanyatām //
AVŚ, 6, 70, 2.3 evā te aghnye mano 'dhi vatse ni hanyatām //
AVŚ, 6, 70, 3.3 evā te aghnye mano 'dhi vatse ni hanyatām //
AVŚ, 6, 76, 3.2 nābhihvāre padaṃ ni dadhāti sa mṛtyave //
AVŚ, 6, 77, 3.1 jātavedo ni vartaya śataṃ te santv āvṛtaḥ /
AVŚ, 6, 109, 3.1 asurās tvā ny akhanan devās tvod avapan punaḥ /
AVŚ, 6, 111, 2.1 agniṣ ṭe ni śamayatu yadi te mana udyutam /
AVŚ, 6, 117, 2.1 ihaiva santaḥ prati dadma enaj jīvā jīvebhyo ni harāma enat /
AVŚ, 6, 121, 1.2 duṣvapnyaṃ duritaṃ ni ṣvāsmad atha gacchema sukṛtasya lokam //
AVŚ, 6, 131, 1.1 ni śīrṣato ni pattata ādhyo ni tirāmi te /
AVŚ, 6, 131, 1.1 ni śīrṣato ni pattata ādhyo ni tirāmi te /
AVŚ, 6, 131, 1.1 ni śīrṣato ni pattata ādhyo ni tirāmi te /
AVŚ, 6, 139, 2.2 atho ni śuṣya māṃ kāmenātho śuṣkāsyā cara //
AVŚ, 6, 139, 4.2 evā ni śuṣya māṃ kāmenātho śuṣkāsyā cara //
AVŚ, 7, 6, 4.2 yasyā upastha urv antarikṣaṃ sā naḥ śarma trivarūthaṃ ni yacchāt //
AVŚ, 7, 24, 1.2 tad asmabhyaṃ savitā satyadharmā prajāpatir anumatir ni yacchāt //
AVŚ, 7, 26, 4.1 idaṃ viṣṇur vi cakrame tredhā ni dadhe padā /
AVŚ, 7, 38, 2.2 tenā ni kurve tvām ahaṃ yathā te 'sāni supriyā //
AVŚ, 7, 41, 2.2 sa no ni yacchād vasu yat parābhṛtam asmākam astu pitṛṣu svadhāvat //
AVŚ, 7, 47, 1.2 sā no rayiṃ viśvavāraṃ ni yacchād dadātu vīram śatadāyam ukthyam //
AVŚ, 7, 52, 1.2 saṃjñānam aśvinā yuvam ihāsmāsu ni yacchatam //
AVŚ, 7, 82, 3.1 ihaivāgne adhi dhārayā rayim mā tvā ni kran pūrvacittā nikāriṇaḥ /
AVŚ, 7, 90, 3.3 yad ātatam ava tat tanu yad uttataṃ ni tat tanu //
AVŚ, 8, 1, 21.2 apa tvan mṛtyuṃ nirṛtim apa yakṣmaṃ ni dadhmasi //
AVŚ, 8, 3, 7.2 agne pūrvo ni jahi śośucāna āmādaḥ kṣviṅkās tam adantv enīḥ //
AVŚ, 8, 3, 11.2 tam arciṣā sphūrjayan jātavedaḥ samakṣam enam gṛṇate ni yuṅdhi //
AVŚ, 8, 4, 1.1 indrāsomā tapataṃ rakṣa ubjataṃ ny arpayataṃ vṛṣaṇā tamovṛdhaḥ /
AVŚ, 8, 4, 1.2 parā śṛṇītam acito ny oṣataṃ hataṃ nudethāṃ ni śiśītam attriṇaḥ //
AVŚ, 8, 4, 1.2 parā śṛṇītam acito ny oṣataṃ hataṃ nudethāṃ ni śiśītam attriṇaḥ //
AVŚ, 8, 4, 5.2 tapurvadhebhir ajarebhir attriṇo ni parśāne vidhyataṃ yantu nisvaram //
AVŚ, 8, 4, 10.2 ripu stena steyakṛd dabhram etu ni ṣa hīyatāṃ tanvā tanā ca //
AVŚ, 8, 5, 21.1 asminn indro ni dadhātu nṛmṇam imaṃ devāso abhisaṃviśadhvam /
AVŚ, 9, 4, 6.2 śivās te santu prajanva iha yā imā ny asmabhyaṃ svadhite yaccha yā amūḥ //
AVŚ, 9, 10, 7.2 sā cittibhir ni hi cakāra martyān vidyud bhavantī prati vavrim auhata //
AVŚ, 9, 10, 16.2 tā śaśvantā viṣūcīnā viyantā ny anyaṃ cikyur na ni cikyur anyam //
AVŚ, 9, 10, 16.2 tā śaśvantā viṣūcīnā viyantā ny anyaṃ cikyur na ni cikyur anyam //
AVŚ, 9, 10, 23.2 garbho bhāraṃ bharaty ā cid asyā ṛtaṃ piparti anṛtaṃ ni pāti //
AVŚ, 10, 1, 17.1 vāta iva vṛkṣān ni mṛṇīhi pādaya mā gām aśvaṃ puruṣam ucchiṣa eṣām /
AVŚ, 10, 1, 27.2 uta pūrvasya nighnato ni hanty aparaḥ prati //
AVŚ, 10, 2, 2.2 jaṅghe nirṛtya ny adadhuḥ kva svij jānunoḥ saṃdhī ka u tac ciketa //
AVŚ, 10, 2, 17.1 ko asmin reto ny adadhāt tantur ā tāyatām iti /
AVŚ, 10, 3, 15.2 evā sapatnāṃs tvaṃ mama pra kṣiṇīhi ny arpaya /
AVŚ, 10, 3, 17.2 evā me varaṇo maṇiḥ kīrtiṃ bhūtiṃ ni yachatu /
AVŚ, 10, 3, 18.2 evā me varaṇo maṇiḥ kīrtiṃ bhūtiṃ ni yachatu /
AVŚ, 10, 3, 19.2 evā me varaṇo maṇiḥ kīrtiṃ bhūtiṃ ni yachatu /
AVŚ, 10, 3, 20.2 evā me varaṇo maṇiḥ kīrtiṃ bhūtiṃ ni yachatu /
AVŚ, 10, 3, 21.2 evā me varaṇo maṇiḥ kīrtiṃ bhūtiṃ ni yachatu /
AVŚ, 10, 3, 22.2 evā me varaṇo maṇiḥ kīrtiṃ bhūtiṃ ni yachatu /
AVŚ, 10, 3, 23.2 evā me varaṇo maṇiḥ kīrtiṃ bhūtiṃ ni yachatu /
AVŚ, 10, 3, 24.2 evā me varaṇo maṇiḥ kīrtiṃ bhūtiṃ ni yachatu /
AVŚ, 10, 3, 25.2 evā me varaṇo maṇiḥ kīrtiṃ bhūtiṃ ni yachatu /
AVŚ, 10, 5, 36.2 idam aham āmuṣyāyaṇasyāmuṣyāḥ putrasya varcas tejaḥ prāṇam āyur ni veṣṭayāmīdam enam adharāñcaṃ pādayāmi //
AVŚ, 10, 8, 3.1 tisro ha prajā atyāyam āyan ny anyā arkam abhito 'viśanta /
AVŚ, 10, 8, 7.1 ekacakraṃ vartata ekanemi sahasrākṣaraṃ pra puro ni paścā /
AVŚ, 11, 1, 3.2 saptaṛṣayo bhūtakṛtas te tvājījanann asyai rayiṃ sarvavīraṃ ni yaccha //
AVŚ, 11, 1, 6.1 agne sahasvān abhibhūr abhīd asi nīco ny ubja dviṣataḥ sapatnān /
AVŚ, 11, 1, 9.2 avaghnatī ni jahi ya imāṃ pṛtanyava ūrdhvaṃ prajām udbharanty ud ūha //
AVŚ, 11, 1, 11.2 parā punīhi ya imāṃ pṛtanyavo 'syai rayiṃ sarvavīraṃ ni yaccha //
AVŚ, 11, 1, 28.2 idaṃ dhanaṃ ni dadhe brāhmaṇeṣu kṛṇve panthāṃ pitṛṣu yaḥ svargaḥ //
AVŚ, 11, 1, 33.1 ārṣeyeṣu ni dadha odana tvā nānārṣeyāṇām apy asty atra /
AVŚ, 11, 4, 22.1 aṣṭācakraṃ vartata ekanemi sahasrākṣaraṃ pra puro ni paścā /
AVŚ, 12, 2, 9.2 ni taṃ śāsmi gārhapatyena vidvān pitṝṇāṃ loke 'pi bhāgo astu //
AVŚ, 14, 2, 5.1 ā vām agant sumatir vājinīvasū ny aśvinā hṛtsu kāmā araṃsata /
AVŚ, 18, 1, 3.2 ni te mano manasi dhāyy asme janyuḥ patis tanvam ā viviṣyāḥ //
AVŚ, 18, 1, 19.2 iṣṭasya madhye aditir ni dhātu no bhrātā no jyeṣṭhaḥ prathamo vi vocati //
AVŚ, 18, 1, 40.2 mṛḍā jaritre rudra stavāno anyam asmat te ni vapantu senyam //
AVŚ, 18, 2, 20.1 asaṃbādhe pṛthivyā urau loke ni dhīyasva /
AVŚ, 18, 3, 1.1 iyaṃ nārī patilokaṃ vṛṇānā ni padyata upa tvā martya pretam /
AVŚ, 18, 3, 11.1 varcasā māṃ sam anaktv agnir medhāṃ me viṣṇur ny anaktv āsan /
AVŚ, 18, 3, 11.2 rayiṃ me viśve ni yacchantu devāḥ syonā māpaḥ pavanaiḥ punantu //
AVŚ, 18, 3, 12.2 varco ma indro ny anaktu hastayor jaradaṣṭiṃ mā savitā kṛṇotu //
AVŚ, 18, 3, 50.1 ucchvañcasva pṛthivi mā ni bādhathāḥ sūpāyanāsmai bhava sūpasarpaṇā /
AVŚ, 18, 4, 40.2 āsīnām ūrjam upa ye sacante te no rayiṃ sarvavīraṃ ni yacchān //