Occurrences

Maitrāyaṇīsaṃhitā

Maitrāyaṇīsaṃhitā
MS, 1, 1, 2, 4.1 atas tvaṃ barhiḥ śatavalśaṃ viroha sahasravalśā vi vayaṃ ruhema //
MS, 1, 2, 6, 5.1 vaneṣu vy antarikṣaṃ tatāna vājam arvatsu payo aghnyāsu /
MS, 1, 2, 9, 2.2 vi hotrā dadhe vayunāvid ekā in mahī devasya savituḥ pariṣṭutiḥ //
MS, 1, 2, 13, 6.11 punar nau vratapate vratinor vratāni yathāyathaṃ nau vratapate vratinor vratāni vi vratāni sṛjāvahai //
MS, 1, 2, 14, 4.3 vanaspate śatavalśo viroha sahasravalśā vi vayaṃ ruhema //
MS, 1, 2, 18, 3.1 ud uttamaṃ varuṇa pāśam asmad avādhamaṃ vi madhyamaṃ śrathāya /
MS, 1, 3, 33, 1.1 adṛśrann asya ketavo vi raśmayo janaṃ anu /
MS, 1, 3, 37, 7.1 vi svaḥ paśya vyantarikṣam /
MS, 1, 3, 37, 7.1 vi svaḥ paśya vyantarikṣam /
MS, 1, 4, 1, 9.1 vi te muñcāmi raśanāṃ vi raśmīn vi yoktrāṇi paricartanāni /
MS, 1, 4, 1, 9.1 vi te muñcāmi raśanāṃ vi raśmīn vi yoktrāṇi paricartanāni /
MS, 1, 4, 1, 9.1 vi te muñcāmi raśanāṃ vi raśmīn vi yoktrāṇi paricartanāni /
MS, 1, 4, 5, 39.0 vi te muñcāmi raśanāṃ vi raśmīn //
MS, 1, 4, 5, 39.0 vi te muñcāmi raśanāṃ vi raśmīn //
MS, 1, 4, 11, 10.0 yad anāptaṃ vi yajñaś chidyate kṣodhuko yajamāno bhavati //
MS, 1, 6, 7, 5.0 yo vā asyaitā agnim ādadhāno vitarṣayati vi ha tṛṣyati //
MS, 1, 6, 10, 37.0 yaddhutvā na juhuyād vi yajñaṃ chindyāj jīyeta vā pra vā mīyeta //
MS, 1, 7, 2, 3.0 yady ādadhāno manyeta vi syā ṛdhyatā ity utsādya punar ādadhīta //
MS, 1, 8, 6, 26.0 yad aṅgāreṣu vyavaśānteṣu lelāyad vīva bhāti tad devānām āsyam //
MS, 1, 8, 6, 32.0 na samid abhihotavā apratiṣṭhitā sāhutir no yathā vīvāvasraved ayatā sā //
MS, 2, 2, 3, 7.0 yad vai lelāyad vīva bhāti taj jyotiḥ //
MS, 2, 3, 9, 31.0 atha yad dakṣiṇe juhoti vi pāpmanāvartate kriyate bheṣajam //
MS, 2, 4, 4, 6.0 indraś ca viṣṇo yad apaspṛdhethāṃ tredhā sahasraṃ vi tad airayethām iti //
MS, 2, 4, 5, 36.0 yo vā etena yajate vi sa chinatti //
MS, 2, 7, 1, 3.2 yuje vāṃ brahma pūrvyaṃ namobhir vi śloka etu pathyeva sūriḥ /
MS, 2, 7, 3, 10.2 vi dhūmam agne aruṣaṃ medhya sṛja praśasta darśatam //
MS, 2, 7, 5, 3.1 vi pājasā pṛthunā śośucāno bādhasva ripūn rakṣaso amīvāḥ /
MS, 2, 7, 8, 3.2 vi nākam akśat savitā vareṇyo 'nu prayāṇam uṣaso virājati //
MS, 2, 7, 8, 4.27 sadyo jajñāno vi hīm iddho akśad ā rodasī bhānunā bhāty antaḥ //
MS, 2, 7, 10, 4.1 pra prāyam agnir bharatasya śṛṇve vi yat sūryo na rocate bṛhad bhāḥ /
MS, 2, 7, 11, 1.1 apeta vīta vi ca sarpatāto ye 'tra stha purāṇā ye ca nūtanāḥ /
MS, 2, 7, 12, 7.1 sīrā yuñjanti kavayo yugā vi tanvate pṛthak /
MS, 2, 7, 12, 8.1 yunakta sīrā vi yugā tanota kṛte yonau vapateha bījam /
MS, 2, 7, 15, 1.1 brahma jajñānaṃ prathamaṃ purastād vi sīmataḥ suruco vena āvaḥ /
MS, 2, 10, 2, 4.2 yato bhūmiṃ janayan viśvakarmā vi dyām aurṇon mahinā viśvacakṣāḥ /
MS, 2, 12, 3, 5.1 vi te muñcāmi raśanāṃ vi raśmīn vi yoktrāṇi paricartanāni /
MS, 2, 12, 3, 5.1 vi te muñcāmi raśanāṃ vi raśmīn vi yoktrāṇi paricartanāni /
MS, 2, 12, 3, 5.1 vi te muñcāmi raśanāṃ vi raśmīn vi yoktrāṇi paricartanāni /
MS, 2, 12, 5, 7.2 vy amīvāḥ pramuñcan mānuṣāṇāṃ śivebhir adya paripāhi no vṛdhe //
MS, 2, 13, 6, 5.2 vi gobhir adrim airayat //
MS, 3, 11, 1, 1.2 tribhir devais triṃśatā vajrabāhur jaghāna vṛtraṃ vi duro vavāra //
MS, 3, 16, 2, 5.1 etā u vaḥ subhagā viśvavārā vi pakṣobhiḥ śrayamāṇā ud ātaiḥ /
MS, 3, 16, 3, 17.2 yatrā naraḥ saṃ ca vi ca dravanti tatrāsmabhyam iṣavaḥ śarma yaṃsan //
MS, 3, 16, 5, 19.2 evo ṣv asman muñcatā vy aṃhaḥ pratāry agne prataraṃ nā āyuḥ //