Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni

Atharvaveda (Paippalāda)
AVP, 12, 13, 3.2 indraś ca yad yuyudhāte ahiś cotāparībhyo maghavā vi jigye //
Atharvaveda (Śaunaka)
AVŚ, 14, 2, 47.2 saṃdhātā saṃdhiṃ maghavā purūvasur niṣkartā vihrutaṃ punaḥ //
Kāṭhakagṛhyasūtra
KāṭhGS, 27, 2.3 saṃdhātā sandhiṃ maghavā purūvasur niṣkartāvihrutaṃ punar iti //
Kāṭhakasaṃhitā
KS, 19, 12, 55.0 sa bodhi sūrir maghaveti tasmāt paśavaḥ prertvānaś caritvā punar etya yathālokaṃ niṣīdanti //
Maitrāyaṇīsaṃhitā
MS, 2, 7, 10, 11.1 sa bodhi sūrir maghavā vasudāvā vasupatiḥ /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 12, 43.1 sa bodhi sūrir maghavā vasupate vasudāvan /
Āpastambaśrautasūtra
ĀpŚS, 6, 20, 2.4 viśām īśāno maghavendro mā yaśasā nayad iti japitvātharvyuṣṭā devajūtā vīḍu chapathajambhanīḥ /
Śatapathabrāhmaṇa
ŚBM, 6, 8, 2, 9.5 sa bodhi sūrir maghavā vasupate vasudāvan yuyodhy asmad dveṣāṃsīti /
Ṛgveda
ṚV, 1, 55, 4.2 vṛṣā chandur bhavati haryato vṛṣā kṣemeṇa dhenām maghavā yad invati //
ṚV, 1, 146, 5.2 purutrā yad abhavat sūr ahaibhyo garbhebhyo maghavā viśvadarśataḥ //
ṚV, 1, 157, 3.2 trivandhuro maghavā viśvasaubhagaḥ śaṃ na ā vakṣad dvipade catuṣpade //
ṚV, 1, 171, 3.1 stutāso no maruto mṛᄆayantūta stuto maghavā śambhaviṣṭhaḥ /
ṚV, 1, 173, 5.1 tam u ṣṭuhīndraṃ yo ha satvā yaḥ śūro maghavā yo ratheṣṭhāḥ /
ṚV, 1, 174, 7.2 karat tisro maghavā dānucitrā ni duryoṇe kuyavācam mṛdhi śret //
ṚV, 2, 6, 4.1 sa bodhi sūrir maghavā vasupate vasudāvan /
ṚV, 4, 17, 9.1 ayaṃ vṛtaś cātayate samīcīr ya ājiṣu maghavā śṛṇva ekaḥ /
ṚV, 4, 20, 2.2 tiṣṭhāti vajrī maghavā virapśīmaṃ yajñam anu no vājasātau //
ṚV, 4, 22, 1.2 brahma stomam maghavā somam ukthā yo aśmānaṃ śavasā bibhrad eti //
ṚV, 5, 61, 19.1 eṣa kṣeti rathavītir maghavā gomatīr anu /
ṚV, 6, 27, 8.1 dvayāṁ agne rathino viṃśatiṃ gā vadhūmato maghavā mahyaṃ samrāṭ /
ṚV, 6, 58, 4.1 pūṣā subandhur diva ā pṛthivyā iᄆas patir maghavā dasmavarcāḥ /
ṚV, 8, 1, 12.2 saṃdhātā saṃdhim maghavā purūvasur iṣkartā vihrutam punaḥ //
ṚV, 8, 49, 1.2 yo jaritṛbhyo maghavā purūvasuḥ sahasreṇeva śikṣati //
ṚV, 8, 61, 18.1 prabhaṅgī śūro maghavā tuvīmaghaḥ sammiślo vīryāya kam /
ṚV, 8, 65, 10.2 mā devā maghavā riṣat //
ṚV, 8, 70, 15.1 karṇagṛhyā maghavā śauradevyo vatsaṃ nas tribhya ānayat /
ṚV, 8, 96, 20.2 sa prāvitā maghavā no 'dhivaktā sa vājasya śravasyasya dātā //
ṚV, 8, 103, 9.1 ā vaṃsate maghavā vīravad yaśaḥ samiddho dyumny āhutaḥ /
ṚV, 9, 81, 3.1 ā naḥ soma pavamānaḥ kirā vasv indo bhava maghavā rādhaso mahaḥ /
ṚV, 9, 96, 11.2 vanvann avātaḥ paridhīṃr aporṇu vīrebhir aśvair maghavā bhavā naḥ //
ṚV, 9, 97, 55.2 asi bhago asi dātrasya dātāsi maghavā maghavadbhya indo //
ṚV, 10, 33, 8.2 jīved in maghavā mama //
Ṛgvedakhilāni
ṚVKh, 3, 1, 1.2 yo jaritṛbhyo maghavā purūvasuḥ sahasreṇeva śikṣati //
ṚVKh, 3, 4, 5.2 ayāmann ugro maghavā purūvasur gor aśvasya pradāti naḥ //