Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Indra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10607
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
gāyat sāma nabhanyaṃ yathā ver arcāma tad vāvṛdhānaṃ svarvat / (1.1) Par.?

3. sg., Pre. inj.
root
sāman
ac.s.n.
nabhanya
ac.s.n.
yathā
indecl.
vi.
g.s.m.
arc
1. pl., Pre. sub.
root
tad
ac.s.n.
vṛdh
Perf., ac.s.n.
svarvat.
ac.s.n.
gāvo dhenavo barhiṣy adabdhā ā yat sadmānaṃ divyaṃ vivāsān // (1.2) Par.?
arcad vṛṣā vṛṣabhiḥ sveduhavyair mṛgo nāśno ati yaj juguryāt / (2.1) Par.?
pra mandayur manāṃ gūrta hotā bharate maryo mithunā yajatraḥ // (2.2) Par.?
nakṣaddhotā pari sadma mitā yan bharad garbham ā śaradaḥ pṛthivyāḥ / (3.1) Par.?
krandad aśvo nayamāno ruvad gaur antar dūto na rodasī carad vāk // (3.2) Par.?
tā karmāṣatarāsmai pra cyautnāni devayanto bharante / (4.1) Par.?
jujoṣad indro dasmavarcā nāsatyeva sugmyo ratheṣṭhāḥ // (4.2) Par.?
tam u ṣṭuhīndraṃ yo ha satvā yaḥ śūro maghavā yo ratheṣṭhāḥ / (5.1) Par.?
pratīcaś cid yodhīyān vṛṣaṇvān vavavruṣaś cit tamaso vihantā // (5.2) Par.?
pra yad itthā mahinā nṛbhyo asty araṃ rodasī kakṣye nāsmai / (6.1) Par.?
saṃ vivya indro vṛjanaṃ na bhūmā bharti svadhāvāṁ opaśam iva dyām // (6.2) Par.?
samatsu tvā śūra satām urāṇam prapathintamam paritaṃsayadhyai / (7.1) Par.?
sajoṣasa indram made kṣoṇīḥ sūriṃ cid ye anumadanti vājaiḥ // (7.2) Par.?
evā hi te śaṃ savanā samudra āpo yat ta āsu madanti devīḥ / (8.1) Par.?
eva
indecl.
hi
indecl.
tvad
g.s.a.
śam
indecl.
root
savana
n.p.n.
samudra,
l.s.m.
ap
n.p.f.
yat
indecl.
tvad
g.s.a.
idam
l.p.f.
mad
3. pl., Pre. ind.
deva.
n.p.f.
viśvā te anu joṣyā bhūd gauḥ sūrīṃś cid yadi dhiṣā veṣi janān // (8.2) Par.?
viśva
n.s.f.
tvad
d.s.a.
anu
indecl.
joṣya
n.s.f.
bhū
3. sg., Aor. inj.
root
→ sakhi (9.1) [advcl:fin]
→ vandaneṣṭhā (9.2) [advcl:fin]
go,
n.s.f.
sūri
ac.p.m.
cit
indecl.
yadi
indecl.
dhiṣā
i.s.f.

2. sg., Pre. ind.
jana.
ac.p.m.
asāma yathā suṣakhāya ena svabhiṣṭayo narāṃ na śaṃsaiḥ / (9.1) Par.?
as
1. pl., Pre. sub.
yathā
indecl.
su
indecl.
∞ sakhi
n.p.m.
← bhū (8.2) [advcl]
idam
i.s.m.
su
indecl.
∞ abhiṣṭi
n.p.m.
nṛ
g.p.m.
na
indecl.
śaṃsa,
i.p.m.
asad yathā na indro vandaneṣṭhās turo na karma nayamāna ukthā // (9.2) Par.?
as
3. sg., Pre. sub.
yathā
indecl.
mad
g.p.a.
indra
n.s.m.
vandaneṣṭhā
n.s.m.
← bhū (8.2) [advcl]
tura
n.s.m.
na
indecl.
karman
ac.s.n.

Pre. ind., n.s.m.
uktha.
ac.p.n.
viṣpardhaso narāṃ na śaṃsair asmākāsad indro vajrahastaḥ / (10.1) Par.?
mitrāyuvo na pūrpatiṃ suśiṣṭau madhyāyuva upa śikṣanti yajñaiḥ // (10.2) Par.?
yajño hi ṣmendraṃ kaścid ṛndhañ juhurāṇaś cin manasā pariyan / (11.1) Par.?
tīrthe nācchā tātṛṣāṇam oko dīrgho na sidhram ā kṛṇoty adhvā // (11.2) Par.?
mo ṣū ṇa indrātra pṛtsu devair asti hi ṣmā te śuṣminn avayāḥ / (12.1) Par.?

indecl.
∞ u
indecl.
su
indecl.
mad
d.p.a.
indra
v.s.m.
∞ atra
indecl.
pṛt
l.p.f.
root
deva.
i.p.m.
as
3. sg., Pre. ind.
root
→ vand (12.2) [ccomp]
hi
indecl.
sma
indecl.
tvad
d.s.a.
śuṣmin
v.s.m.
avayāj,
n.s.
mahaś cid yasya mīᄆhuṣo yavyā haviṣmato maruto vandate gīḥ // (12.2) Par.?
mah
g.s.m.
cit
indecl.
yad
g.s.m.
mih
Perf., g.s.m.
yavyā
i.s.f.
haviṣmat
ac.p.m.
marut
ac.p.m.
vand
3. sg., Pre. ind.
← as (12.1) [ccomp]
gir.
n.s.f.
eṣa stoma indra tubhyam asme etena gātuṃ harivo vido naḥ / (13.1) Par.?
ā no vavṛtyāḥ suvitāya deva vidyāmeṣaṃ vṛjanaṃ jīradānum // (13.2) Par.?
Duration=0.058212995529175 secs.