Occurrences

Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Kauśikasūtra
Maitrāyaṇīsaṃhitā
Pāraskaragṛhyasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Yājñavalkyasmṛti
Garuḍapurāṇa
Śāṅkhāyanaśrautasūtra

Atharvaprāyaścittāni
AVPr, 4, 1, 17.0 tvaṃ no agne varuṇasya vidvān devasya heḍo 'vayāsisīṣṭhāḥ yajiṣṭho vahnitamaḥ śośucāno viśvā dveṣāṃsi pramumugdhy asmat //
Atharvaveda (Paippalāda)
AVP, 4, 29, 1.1 apa naḥ śośucad agham /
AVP, 4, 29, 1.3 apa naḥ śośucad agham //
AVP, 4, 29, 2.2 apa naḥ śośucad agham //
AVP, 4, 29, 3.2 apa naḥ śośucad agham //
AVP, 4, 29, 4.2 apa naḥ śośucad agham //
AVP, 4, 29, 5.2 apa naḥ śośucad agham //
AVP, 4, 29, 6.2 apa naḥ śośucad agham //
AVP, 4, 29, 7.2 apa naḥ śośucad agham //
AVP, 12, 1, 1.2 vedir barhiḥ samidhaḥ śośucānā apa rakṣāṃsy amuyā dhamantu //
Atharvaveda (Śaunaka)
AVŚ, 4, 11, 3.1 indro jāto manuṣyeṣv antar gharmas taptaś carati śośucānaḥ /
AVŚ, 4, 33, 1.1 apa naḥ śośucad agham agne śuśugdhy ā rayim /
AVŚ, 4, 33, 1.2 apa naḥ śośucad agham //
AVŚ, 4, 33, 2.2 apa naḥ śośucad agham //
AVŚ, 4, 33, 3.2 apa naḥ śośucad agham //
AVŚ, 4, 33, 4.2 apa naḥ śośucad agham //
AVŚ, 4, 33, 5.2 apa naḥ śośucad agham //
AVŚ, 4, 33, 6.2 apa naḥ śośucad agham //
AVŚ, 4, 33, 7.2 apa naḥ śośucad agham //
AVŚ, 4, 33, 8.2 apa naḥ śośucad agham //
AVŚ, 5, 22, 1.2 vedir barhiḥ samidhaḥ śośucānā apa dveṣāṃsy amuyā bhavantu //
AVŚ, 6, 132, 1.1 yaṃ devāḥ smaram asiñcann apsv antaḥ śośucānaṃ sahādhyā /
AVŚ, 6, 132, 2.1 yaṃ viśve devāḥ smaram asiñcann apsv antaḥ śośucānaṃ sahādhyā /
AVŚ, 6, 132, 3.1 yam indrāṇī smaram asiñcad apsv antaḥ śośucānaṃ sahādhyā /
AVŚ, 6, 132, 4.1 yam indrāgnī smaram asiñcatām apsv antaḥ śośucānaṃ sahādhyā /
AVŚ, 6, 132, 5.1 yam mitrāvaruṇau smaram asiñcatām apsv antaḥ śośucānaṃ sahādhyā /
AVŚ, 8, 3, 7.2 agne pūrvo ni jahi śośucāna āmādaḥ kṣviṅkās tam adantv enīḥ //
AVŚ, 8, 3, 9.2 hiṃsraṃ rakṣāṃsy abhi śośucānaṃ mā tvā dabhan yātudhānā nṛcakṣaḥ //
AVŚ, 8, 3, 13.2 parārciṣā mūradevāñchṛṇīhi parāsutṛpaḥ śośucataḥ śṛṇīhi //
AVŚ, 8, 3, 19.2 prati tye te ajarāsas tapiṣṭhā aghaśaṃsaṃ śośucato dahantu //
AVŚ, 10, 5, 49.2 parārciṣā mūradevāṁ chṛṇīhi parāsutṛpaḥ śośucataḥ śṛṇīhi //
Kauśikasūtra
KauśS, 1, 9, 1.0 ambayo yanti śaṃbhumayobhū hiraṇyavarṇāḥ nissālām ye agnayaḥ brahma jajñānam ity ekā uta devāḥ mṛgārasūktāny uttamaṃ varjayitvā apa naḥ śośucad agham punantu mā sasruṣīḥ himavataḥ prasravanti vāyoḥ pūtaḥ pavitreṇa śaṃ ca no mayaś ca naḥ anaḍudbhyas tvaṃ prathamaṃ mahyam āpaḥ vaiśvānaro raśmibhiḥ yamo mṛtyuḥ viśvajit saṃjñānam naḥ yady antarikṣe punar maitv indriyam śivā naḥ śaṃ no vāto vātu agniṃ brūmo vanaspatīn iti //
Maitrāyaṇīsaṃhitā
MS, 2, 7, 5, 3.1 vi pājasā pṛthunā śośucāno bādhasva ripūn rakṣaso amīvāḥ /
MS, 2, 7, 15, 8.1 tava bhramāsa āśuyā patanty anuspṛśa dhṛṣatā śośucānaḥ /
MS, 2, 13, 22, 1.1 svayaṃ kṛṇvānaḥ sugam aprayāvaṃ tigmaśṛṅgo vṛṣabhaḥ śośucānaḥ /
MS, 3, 16, 5, 15.4 tvam agne śociṣā śośucānā ā rodasī apṛṇā jāyamānaḥ /
Pāraskaragṛhyasūtra
PārGS, 3, 10, 19.0 savyasyānāmikayāpanodyāpa naḥ śośucadaghamiti //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 11, 49.1 vi pājasā pṛthunā śośucāno bādhasva dviṣo rakṣaso amīvāḥ /
VSM, 13, 10.1 tava bhramāsa āśuyā patanty anuspṛśa dhṛṣatā śośucānaḥ /
Āśvalāyanagṛhyasūtra
ĀśvGS, 4, 6, 18.0 udita āditye sauryāṇi svastyayanāni ca japitvānnaṃ saṃskṛtyāpa naḥ śośucad agham iti pratyṛcaṃ hutvā brāhmaṇān bhojayitvā svastyayanaṃ vācayīta //
Śatapathabrāhmaṇa
ŚBM, 6, 4, 4, 21.1 vi pājasā pṛthunā śośucāna iti /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 4, 17, 5.0 mahāvyāhṛtīḥ sāvitrīṃ coddrutyāpa naḥ śośucad agham ity etena sūktena tasmin nimajjya nimajjya pradakṣiṇaṃ śaraṇyebhyaḥ pāpmānam apahatyottarato ninayet //
Ṛgveda
ṚV, 1, 97, 1.1 apa naḥ śośucad agham agne śuśugdhy ā rayim /
ṚV, 1, 97, 1.2 apa naḥ śośucad agham //
ṚV, 1, 97, 2.2 apa naḥ śośucad agham //
ṚV, 1, 97, 3.2 apa naḥ śośucad agham //
ṚV, 1, 97, 4.2 apa naḥ śośucad agham //
ṚV, 1, 97, 5.2 apa naḥ śośucad agham //
ṚV, 1, 97, 6.2 apa naḥ śośucad agham //
ṚV, 1, 97, 7.2 apa naḥ śośucad agham //
ṚV, 1, 97, 8.2 apa naḥ śośucad agham //
ṚV, 1, 123, 7.2 parikṣitos tamo anyā guhākar adyaud uṣāḥ śośucatā rathena //
ṚV, 3, 15, 1.1 vi pājasā pṛthunā śośucāno bādhasva dviṣo rakṣaso amīvāḥ /
ṚV, 4, 1, 4.2 yajiṣṭho vahnitamaḥ śośucāno viśvā dveṣāṃsi pra mumugdhy asmat //
ṚV, 4, 4, 2.1 tava bhramāsa āśuyā patanty anu spṛśa dhṛṣatā śośucānaḥ /
ṚV, 6, 48, 3.2 ajasreṇa śociṣā śośucacchuce sudītibhiḥ su dīdihi //
ṚV, 6, 66, 2.1 ye agnayo na śośucann idhānā dvir yat trir maruto vāvṛdhanta /
ṚV, 7, 1, 4.1 pra te agnayo 'gnibhyo varaṃ niḥ suvīrāsaḥ śośucanta dyumantaḥ /
ṚV, 7, 5, 3.2 vaiśvānara pūrave śośucānaḥ puro yad agne darayann adīdeḥ //
ṚV, 7, 5, 4.2 tvam bhāsā rodasī ā tatanthājasreṇa śociṣā śośucānaḥ //
ṚV, 7, 10, 1.1 uṣo na jāraḥ pṛthu pājo aśred davidyutad dīdyacchośucānaḥ /
ṚV, 7, 13, 2.1 tvam agne śociṣā śośucāna ā rodasī apṛṇā jāyamānaḥ /
ṚV, 10, 87, 7.2 agne pūrvo ni jahi śośucāna āmādaḥ kṣviṅkās tam adantv enīḥ //
ṚV, 10, 87, 9.2 hiṃsraṃ rakṣāṃsy abhi śośucānam mā tvā dabhan yātudhānā nṛcakṣaḥ //
ṚV, 10, 87, 14.2 parārciṣā mūradevāñchṛṇīhi parāsutṛpo abhi śośucānaḥ //
ṚV, 10, 87, 20.2 prati te te ajarāsas tapiṣṭhā aghaśaṃsaṃ śośucato dahantu //
ṚV, 10, 89, 12.1 pra śośucatyā uṣaso na ketur asinvā te vartatām indra hetiḥ /
Yājñavalkyasmṛti
YāSmṛ, 3, 3.2 apa naḥ śośucad agham anena pitṛdiṅmukhāḥ //
Garuḍapurāṇa
GarPur, 1, 106, 4.1 apa naḥ śośucad aghamanena pitṛdiṅmukhāḥ /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 2, 9.0 apa naḥ śośucad agham iti saptāgne naya yas tvā hṛdā tvaṃ no 'gne 'dharād iti vā daśabhiḥ //