Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Ṛgveda
Ṛgvedakhilāni

Aitareyabrāhmaṇa
AB, 5, 21, 6.0 aham bhuvaṃ vasunaḥ pūrvyas patir iti sūktam ahaṃ dhanāni saṃjayāmi śaśvata ity anto vai jitam anto navamam ahar navame 'hani navamasyāhno rūpam //
Atharvaveda (Paippalāda)
AVP, 12, 14, 10.1 yaḥ śaśvato mahy eno dadhānān abudhyamānāñ charvā jaghāna /
Atharvaveda (Śaunaka)
AVŚ, 5, 5, 2.2 bhartrī hi śaśvatām asi janānāṃ ca nyañcanī //
Kāṭhakasaṃhitā
KS, 12, 9, 1.8 vāreṇa śaśvatā tanā //
Maitrāyaṇīsaṃhitā
MS, 1, 3, 1, 6.2 sa yantā śaśvatīr iṣaḥ //
MS, 2, 3, 8, 6.2 vāreṇa śaśvatā tanā //
Pañcaviṃśabrāhmaṇa
PB, 4, 7, 6.0 tvayā vayaṃ pravataḥ śaśvatīr apo 'ti śūra tarāmasīti saṃvvatsaro vai pravataḥ śaśvatīr apas tam eva tat taranti //
PB, 4, 7, 6.0 tvayā vayaṃ pravataḥ śaśvatīr apo 'ti śūra tarāmasīti saṃvvatsaro vai pravataḥ śaśvatīr apas tam eva tat taranti //
Pāraskaragṛhyasūtra
PārGS, 1, 18, 4.3 asme śataṃ śarado jīvase dhā asme vīrāñ śaśvata indra śiprinniti //
Taittirīyasaṃhitā
TS, 1, 3, 13, 3.5 sa yantā śaśvatīr iṣaḥ //
TS, 1, 8, 21, 6.2 vāreṇa śaśvatā tanā //
TS, 2, 2, 12, 3.1 ni kāvyā vedhasaḥ śaśvatas kar haste dadhānaḥ //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 6, 29.2 sa yantā śaśvatīr iṣaḥ svāhā //
Ṛgveda
ṚV, 1, 26, 6.1 yacciddhi śaśvatā tanā devaṃ devaṃ yajāmahe /
ṚV, 1, 27, 7.2 sa yantā śaśvatīr iṣaḥ //
ṚV, 1, 36, 19.1 ni tvām agne manur dadhe jyotir janāya śaśvate /
ṚV, 1, 72, 1.1 ni kāvyā vedhasaḥ śaśvatas kar haste dadhāno naryā purūṇi /
ṚV, 1, 116, 6.1 yam aśvinā dadathuḥ śvetam aśvam aghāśvāya śaśvad it svasti /
ṚV, 1, 135, 7.1 ati vāyo sasato yāhi śaśvato yatra grāvā vadati tatra gacchataṃ gṛham indraś ca gacchatam /
ṚV, 2, 12, 10.1 yaḥ śaśvato mahy eno dadhānān amanyamānāñcharvā jaghāna /
ṚV, 3, 32, 5.1 manuṣvad indra savanaṃ juṣāṇaḥ pibā somaṃ śaśvate vīryāya /
ṚV, 3, 35, 5.2 atyāyāhi śaśvato vayaṃ te 'raṃ sutebhiḥ kṛṇavāma somaiḥ //
ṚV, 3, 36, 10.2 asme śataṃ śarado jīvase dhā asme vīrāñchaśvata indra śiprin //
ṚV, 4, 32, 13.1 yac ciddhi śaśvatām asīndra sādhāraṇas tvam /
ṚV, 5, 19, 4.2 gharmo na vājajaṭharo 'dabdhaḥ śaśvato dabhaḥ //
ṚV, 5, 52, 2.2 te yāmann ā dhṛṣadvinas tmanā pānti śaśvataḥ //
ṚV, 7, 19, 1.2 yaḥ śaśvato adāśuṣo gayasya prayantāsi suṣvitarāya vedaḥ //
ṚV, 7, 32, 27.2 tvayā vayam pravataḥ śaśvatīr apo 'ti śūra tarāmasi //
ṚV, 8, 20, 13.1 yeṣām arṇo na sapratho nāma tveṣaṃ śaśvatām ekam id bhuje /
ṚV, 8, 23, 28.2 sadā vaso rātiṃ yaviṣṭha śaśvate //
ṚV, 8, 65, 7.1 yac ciddhi śaśvatām asīndra sādhāraṇas tvam /
ṚV, 9, 1, 6.2 vāreṇa śaśvatā tanā //
ṚV, 9, 76, 3.2 pra ṇaḥ pinva vidyud abhreva rodasī dhiyā na vājāṁ upa māsi śaśvataḥ //
ṚV, 9, 98, 4.1 sa hi tvaṃ deva śaśvate vasu martāya dāśuṣe /
ṚV, 10, 100, 11.1 kratuprāvā jaritā śaśvatāṁ ava indra id bhadrā pramatiḥ sutāvatām /
Ṛgvedakhilāni
ṚVKh, 1, 12, 4.2 trātrīṇi śaśvatāṃ sātā tapanti tebhir naḥ śarma yacchataṃ yuvānā //
ṚVKh, 4, 7, 2.2 atrātriṇī śaśvatām asi śaśvatāṃ saṃyañcanī //
ṚVKh, 4, 7, 2.2 atrātriṇī śaśvatām asi śaśvatāṃ saṃyañcanī //