Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Indra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14361
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yo jāta eva prathamo manasvān devo devān kratunā paryabhūṣat / (1.1) Par.?
yasya śuṣmād rodasī abhyasetāṃ nṛmṇasya mahnā sa janāsa indraḥ // (1.2) Par.?
yaḥ pṛthivīṃ vyathamānām adṛṃhad yaḥ parvatān prakupitāṁ aramṇāt / (2.1) Par.?
yo antarikṣaṃ vimame varīyo yo dyām astabhnāt sa janāsa indraḥ // (2.2) Par.?
yo hatvāhim ariṇāt sapta sindhūn yo gā udājad apadhā valasya / (3.1) Par.?
yo aśmanor antar agniṃ jajāna saṃvṛk samatsu sa janāsa indraḥ // (3.2) Par.?
yenemā viśvā cyavanā kṛtāni yo dāsaṃ varṇam adharaṃ guhākaḥ / (4.1) Par.?
śvaghnīva yo jigīvāṁl lakṣam ādad aryaḥ puṣṭāni sa janāsa indraḥ // (4.2) Par.?
yaṃ smā pṛcchanti kuha seti ghoram utem āhur naiṣo astīty enam / (5.1) Par.?
so aryaḥ puṣṭīr vija ivā mināti śrad asmai dhatta sa janāsa indraḥ // (5.2) Par.?
yo radhrasya coditā yaḥ kṛśasya yo brahmaṇo nādhamānasya kīreḥ / (6.1) Par.?
yuktagrāvṇo yo 'vitā suśipraḥ sutasomasya sa janāsa indraḥ // (6.2) Par.?
yasyāśvāsaḥ pradiśi yasya gāvo yasya grāmā yasya viśve rathāsaḥ / (7.1) Par.?
yaḥ sūryaṃ ya uṣasaṃ jajāna yo apāṃ netā sa janāsa indraḥ // (7.2) Par.?
yaṃ krandasī saṃyatī vihvayete pare 'vara ubhayā amitrāḥ / (8.1) Par.?
samānaṃ cid ratham ātasthivāṃsā nānā havete sa janāsa indraḥ // (8.2) Par.?
yasmān narte vijayante janāso yaṃ yudhyamānā avase havante / (9.1) Par.?
yo viśvasya pratimānaṃ babhūva yo acyutacyut sa janāsa indraḥ // (9.2) Par.?
yaḥ śaśvato mahy eno dadhānān abudhyamānāñ charvā jaghāna / (10.1) Par.?
yaḥ śardhate nānudadāti śṛdhyāṃ yo dasyor hantā sa janāsa indraḥ // (10.2) Par.?
Duration=0.034789085388184 secs.