Occurrences

Kirātārjunīya
Kumārasaṃbhava
Liṅgapurāṇa
Matsyapurāṇa
Sūryasiddhānta
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Rasādhyāyaṭīkā
Rasārṇava
Ānandakanda
Āryāsaptaśatī
Śyainikaśāstra
Bhāvaprakāśa
Rasakāmadhenu
Rasaratnasamuccayaṭīkā
Rasataraṅgiṇī

Kirātārjunīya
Kir, 13, 53.2 bhūdharasthiram upeyam āgataṃ māvamaṃsta suhṛdaṃ mahīpatim //
Kir, 14, 29.2 asambhavan bhūdhararājakukṣiṣu prakampayan gām avatastare diśaḥ //
Kumārasaṃbhava
KumSaṃ, 1, 19.2 manoramaṃ yauvanam udvahantyā garbho 'bhavad bhūdhararājapatnyāḥ //
KumSaṃ, 3, 13.2 vyādiśyate bhūdharatām avekṣya kṛṣṇena dehodvahanāya śeṣaḥ //
Liṅgapurāṇa
LiPur, 1, 38, 9.1 dharāyāṃ so'cinotsarvān bhūdharān bhūdharākṛtiḥ /
Matsyapurāṇa
MPur, 151, 16.2 bhujaṃ tasyāhanadgāḍhaṃ śumbho bhūdharasaṃnibhaḥ //
MPur, 153, 63.1 jagāma paścāccaraṇairdharaṇīṃ bhūdharākṛtiḥ /
MPur, 153, 97.1 tataḥ praśānte śailāstre jambho bhūdharasaṃnibhaḥ /
MPur, 154, 245.1 babhūva bhūdharaupamyadhairyo'pi madanonmukhaḥ /
MPur, 154, 312.2 himācale tapo ghoraṃ tapyate bhūdharātmajā /
MPur, 158, 20.4 praviveśa śubhaṃ bharturbhavanaṃ bhūdharātmajā //
Sūryasiddhānta
SūrSiddh, 1, 30.1 indo rasāgnitritrīṣusaptabhūdharamārgaṇāḥ /
SūrSiddh, 2, 24.2 nagāmbaraviyaccandrā rūpabhūdharaśaṃkarāḥ //
Rasamañjarī
RMañj, 6, 275.2 bhūdharākhye puṭe pācyaṃ dinaikaṃ tu vicūrṇayet //
Rasaprakāśasudhākara
RPSudh, 10, 6.1 vālukānāmakaṃ cāpi pātālaṃ bhūdharābhidham /
RPSudh, 10, 51.2 upariṣṭātpuṭaṃ dadyāttatpuṭaṃ bhūdharāhvayam //
Rasaratnasamuccaya
RRS, 9, 41.2 dīptopalaiḥ saṃvṛṇuyād yantraṃ tad bhūdharāhvayam //
RRS, 10, 62.2 upariṣṭātpuṭaṃ yatra puṭaṃ tad bhūdharāhvayam //
Rasaratnākara
RRĀ, R.kh., 2, 24.1 bhūdharākhye puṭe pacyāddaśadhā bhasmatāṃ vrajet /
RRĀ, R.kh., 2, 33.1 kṣiptvā nirudhya mūṣāyāṃ bhūdharākhye puṭe pacet /
RRĀ, Ras.kh., 3, 106.1 bhūdharākhye divārātrau samuddhṛtyātha tasya vai /
RRĀ, Ras.kh., 3, 141.1 bhūdharākhye dinaṃ pacyātsamuddhṛtyātha mardayet /
RRĀ, V.kh., 2, 40.1 bhūdharasthaṃ puṭaikena samuddhṛtya vimardayet /
RRĀ, V.kh., 4, 6.2 bhūdharākhye puṭe paktvā jīrṇe gandhaṃ punaḥ kṣipet //
RRĀ, V.kh., 6, 120.1 nāgapatrāṇi ruddhvātha bhūdharākhye puṭe pacet /
RRĀ, V.kh., 9, 43.2 bhūdharākhyapuṭaikena samuddhṛtyātha mardayet //
Rasendracūḍāmaṇi
RCūM, 5, 160.2 upariṣṭātpuṭaṃ yatra puṭaṃ tadbhūdharāhvayam //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 161.2, 2.0 bhūdharanāmāyaṃ yantraḥ procyate //
Rasārṇava
RArṇ, 4, 21.2 sarvatra sūtako yāti muktvā bhūdharalakṣaṇam //
Ānandakanda
ĀK, 1, 9, 3.1 pacedbhūdharayantre ca punaḥ saṃmardayecca tam /
ĀK, 1, 9, 101.2 andhrayitvā bhūdharākhye yantre pācyaṃ sureśvari //
ĀK, 1, 9, 174.2 tatsarvaṃ saṃpuṭe kṣiptvā bhūdharākhye puṭe pacet //
ĀK, 1, 10, 28.2 dolāpākaṃ siddhacūrṇalepaṃ bhūdharapācanam //
ĀK, 1, 10, 36.1 dolāsvedaṃ cūrṇalepaṃ kṛtvā bhūdharapācanam /
ĀK, 1, 10, 43.1 tathā saṃpuṭalepaṃ ca tathā bhūdharapācanam /
ĀK, 1, 10, 49.1 tathā bhūdharapākaśca yāvatkaṭhinatāṃ vrajet /
ĀK, 1, 10, 58.1 dolāpākaṃ siddhacūrṇalepaṃ bhūdharapācanam /
ĀK, 1, 10, 74.1 dolāsvedaṃ siddhacūrṇalepaṃ bhūdharapācanam /
ĀK, 1, 10, 87.1 dolāpākaṃ siddhacūrṇalepaṃ bhūdharapācanam /
ĀK, 1, 10, 91.2 dolāpākaṃ siddhacūrṇalepaṃ bhūdharapācanam //
ĀK, 1, 10, 96.1 dolāpākaṃ siddhacūrṇalepaṃ bhūdharapācanam /
ĀK, 1, 23, 62.1 mūṣāyāṃ nikṣiped ruddhvā pacedbhūdharayantrake /
ĀK, 1, 23, 79.2 yantre bhūdharasaṃjñe ca dinenaikena bhasmati //
ĀK, 1, 23, 152.2 tatkandaṃ ca mṛdā liptvā puṭedbhūdharayantrake //
ĀK, 1, 23, 161.1 kṣiptvā nirudhya mūṣāsyaṃ pacedbhūdharayantrake /
ĀK, 1, 23, 173.1 nirudhya saṃpuṭaṃ samyak pacet bhūdharayantrake /
ĀK, 1, 26, 131.2 dīptotpalaiḥ saṃvṛṇuyādyantraṃ tadbhūdharāhvayam //
ĀK, 1, 26, 235.2 upariṣṭātpuṭaṃ yantraṃ puṭaṃ tadbhūdharāhvayam //
Āryāsaptaśatī
Āsapt, 1, 36.1 bhavabhūteḥ sambandhād bhūdharabhūr eva bhāratī bhāti /
Śyainikaśāstra
Śyainikaśāstra, 6, 14.2 pracchāye bhūdharendrāṇāṃ yathākālam atandritaḥ //
Bhāvaprakāśa
BhPr, 7, 3, 41.2 dīptopalaiḥ saṃvṛṇuyādyantraṃ bhūdharanāmakam //
BhPr, 7, 3, 163.2 yantre bhūdharasaṃjñe tu tataḥ sūto viśudhyati //
Rasakāmadhenu
RKDh, 1, 1, 43.2 ācchādya dīptair upalair yantraṃ bhūdharasaṃjñakam //
RKDh, 1, 1, 44.2 dīptopalaiḥ saṃvṛṇuyād yantraṃ tad bhūdharāhvayam //
RKDh, 1, 2, 39.2 dīptopalaiḥ saṃvṛṇuyād yantraṃ tad bhūdharāhvayam //
RKDh, 1, 2, 40.2 upariṣṭātpuṭaṃ yatra puṭaṃ tadbhūdharāhvayam //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 1, 85.1, 16.0 nābhiyantrabhūdharalohamūṣādiyantrādinā nirdhūmajāraṇāyāmapi mahatā prayatnenāpi teṣāṃ sthiratvaṃ mīmāṃsyaṃ bhavati bhavennanveti //
RRSṬīkā zu RRS, 8, 68.2, 4.0 atra saindhavamayamūṣāsaṃpuṭitaṃ kṛtvaikaviṃśatidinaparyantaṃ bhūdharapuṭanaṃ sṛṣṭyambujaiḥ saha mardanaṃ ca kṛtvā tataḥ param iti vākyaśeṣo bodhyaḥ //
Rasataraṅgiṇī
RTar, 3, 47.2 yad dīyate puṭaṃ tattu puṭaṃ bhūdharasaṃjñakam //
RTar, 4, 21.2 ācchādya dīptairupalair yantraṃ bhūdharasaṃjñakam //