Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Maitrāyaṇīsaṃhitā
Pāraskaragṛhyasūtra
Vaikhānasagṛhyasūtra
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Ṛgveda
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Liṅgapurāṇa
Vaikhānasadharmasūtra
Maṇimāhātmya
Sarvāṅgasundarā
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 5, 3, 3, 18.0 tad iti vā etasya mahato bhūtasya nāma bhavati yo 'syaitad evaṃ nāma veda brahma bhavati brahma bhavati //
Aitareyabrāhmaṇa
AB, 8, 12, 5.0 tam etasyām āsandyām āsīnaṃ viśve devā abruvan na vā anabhyutkruṣṭa indro vīryaṃ kartum arhaty abhy enam utkrośāmeti tatheti taṃ viśve devā abhyudakrośann imaṃ devā abhyutkrośata samrājaṃ sāmrājyam bhojam bhojapitaraṃ svarājaṃ svārājyaṃ virājaṃ vairājyaṃ rājānaṃ rājapitaram parameṣṭhinam pārameṣṭhyaṃ kṣatram ajani kṣatriyo 'jani viśvasya bhūtasyādhipatir ajani viśām attājani purām bhettājany asurāṇāṃ hantājani brahmaṇo goptājani dharmasya goptājanīti //
AB, 8, 17, 5.0 tam etasyām āsandyām āsīnaṃ rājakartāro brūyur na vā anabhyutkruṣṭaḥ kṣatriyo vīryaṃ kartum arhaty abhy enam utkrośāmeti tatheti taṃ rājakartāro 'bhyutkrośantīmaṃ janā abhyutkrośata samrājaṃ sāmrājyam bhojam bhojapitaraṃ svarājaṃ svārājyaṃ virājaṃ vairājyam parameṣṭhinam pārameṣṭhyaṃ rājānāṃ rājapitaraṃ kṣatram ajani kṣatriyo 'jani viśvasya bhūtasyādhipatir ajani viśām attājany amitrāṇāṃ hantājani brāhmaṇānām goptājani dharmasya goptājanīti //
Atharvaveda (Paippalāda)
AVP, 1, 22, 1.2 idaṃ bhūtasyādhyakṣebhyo vidhema haviṣā vayam //
AVP, 1, 23, 2.2 āsthānam asya bhūtasya viduṣ ṭad vedhaso janāḥ //
AVP, 1, 50, 1.2 tatas tvā punar arvāñcaṃ bhūtasyājīgamat patiḥ //
AVP, 1, 105, 4.2 dhātre vidhartre samṛdhe bhūtasya pataye yaja //
AVP, 4, 1, 1.1 hiraṇyagarbhaḥ sam avartatāgre bhūtasya jātaḥ patir eka āsīt /
AVP, 12, 3, 6.2 garbho viśvasya bhūtasya so agne garbham eha dhāḥ //
Atharvaveda (Śaunaka)
AVŚ, 1, 31, 1.2 idaṃ bhūtasyādhyakṣebhyo vidhema haviṣā vayam //
AVŚ, 1, 32, 2.2 āsthānam asya bhūtasya viduṣ ṭad vedhaso na vā //
AVŚ, 4, 2, 7.1 hiraṇyagarbhaḥ sam avartatāgre bhūtasya jātaḥ patir eka āsīt /
AVŚ, 5, 25, 7.2 garbho viśvasya bhūtasya so agne garbham eha dhāḥ //
AVŚ, 6, 86, 1.2 vṛṣā viśvasya bhūtasya tvam ekavṛṣo bhava //
AVŚ, 6, 95, 3.2 garbho viśvasya bhūtasyemaṃ me agadaṃ kṛdhi //
AVŚ, 10, 1, 22.1 somo rājādhipā mṛḍitā ca bhūtasya naḥ patayo mṛḍayantu //
AVŚ, 13, 1, 45.2 sūryo bhūtasyaikaṃ cakṣur āruroha divaṃ mahīm //
Bhāradvājagṛhyasūtra
BhārGS, 1, 16, 1.6 tāṃ tvā viśvasya bhūtasya pragāyām asy agrata iti //
Bṛhadāraṇyakopaniṣad
BĀU, 2, 4, 10.1 sa yathārdraidhāgner abhyāhitāt pṛthag dhūmā viniścaranty eva vā are 'sya mahato bhūtasya niḥśvasitam etad yad ṛgvedo yajurvedaḥ sāmavedo 'tharvāṅgirasa itihāsaḥ purāṇaṃ vidyā upaniṣadaḥ ślokāḥ sūtrāṇy anuvyākhyānāni vyākhyānāni /
BĀU, 4, 5, 11.1 sa yathārdraidhāgnerabhyāhitasya pṛthag dhūmā viniścarantyevaṃ vā are 'sya mahato bhūtasya niḥśvasitam etad yad ṛgvedo yajurvedaḥ sāmavedo 'tharvāṅgirasa itihāsaḥ purāṇaṃ vidyā upaniṣadaḥ ślokāḥ sūtrāṇy anuvyākhyānāni vyākhyānānīṣṭaṃ hutam āśitaṃ pāyitam ayaṃ ca lokaḥ paraś ca lokaḥ sarvāṇi ca bhūtāni /
Maitrāyaṇīsaṃhitā
MS, 2, 7, 15, 2.1 hiraṇyagarbhaḥ samavartatāgre bhūtasya jātaḥ patir eka āsīt /
MS, 2, 13, 23, 1.1 hiraṇyagarbhaḥ samavartatāgre bhūtasya jātaḥ patir eka āsīt /
Pāraskaragṛhyasūtra
PārGS, 1, 7, 2.2 yāṃ tvā viśvasya bhūtasya prajāyām asyāgrataḥ /
Vaikhānasagṛhyasūtra
VaikhGS, 3, 17, 9.0 trātāram indraṃ mahāṁ indro ya ojasā mahāṁ indro nṛvad bhuvas tvam indrendra sānasiṃ pra sasāhiṣe 'smākamindro bhūtasyendro dyaur indraṃ praṇavantam indro vṛtramindro babhūvendro 'smāniti trayodaśaindrāḥ //
Vaitānasūtra
VaitS, 1, 1, 17.1 atha brahmāṇaṃ vṛṇīte bhūpate bhuvanapate bhuvāṃ pate mahato bhūtasya pate brahmāṇaṃ tvā vṛṇīmaha iti //
VaitS, 1, 1, 18.1 vṛto japaty ahaṃ bhūpatir ahaṃ bhuvanapatir ahaṃ bhuvāṃ patir ahaṃ mahato bhūtasya patis tad ahaṃ manase prabravīmi mano vāce vāg gāyatryai gāyatry uṣṇiha uṣṇig anuṣṭubhe 'nuṣṭub bṛhatyai bṛhatī paṅktaye paṅktis triṣṭubhe triṣṭub jagatyai jagatī prajāpataye prajāpatir viśvebhyo devebhyaḥ oṃ bhūr bhuvaḥ svar janad o3m iti apratirathaṃ ca //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 13, 4.1 hiraṇyagarbhaḥ samavartatāgre bhūtasya jātaḥ patir eka āsīt /
Vārāhagṛhyasūtra
VārGS, 2, 12.2 indro bhūtasyeti ṣaḍarcaṃ ca //
VārGS, 14, 13.5 yāṃ tvā viśvasya bhūtasya prāg āyāmy asyā agrataḥ /
Vārāhaśrautasūtra
VārŚS, 1, 1, 5, 1.1 tantrādiṣu brahmiṣṭhaṃ brahmāṇaṃ vṛṇīte bhūpate bhuvanapate mahato bhūtasya pate brahmāṇaṃ tvā vṛṇa iti //
VārŚS, 1, 1, 5, 2.2 bṛhaspatir devānāṃ brahmāhaṃ manuṣyāṇāṃ bṛhaspate yajñaṃ gopāyāhaṃ bhūpatir ahaṃ bhuvanapatir ahaṃ mahato bhūtasya patiḥ /
VārŚS, 1, 1, 5, 9.1 ahaṃ bhūpatir ahaṃ bhuvanapatir ahaṃ mahato bhūtasya patiḥ /
Ṛgveda
ṚV, 10, 121, 1.1 hiraṇyagarbhaḥ sam avartatāgre bhūtasya jātaḥ patir eka āsīt /
Mahābhārata
MBh, 1, 42, 14.1 yasya kanyāsti bhūtasya ye mayeha prakīrtitāḥ /
MBh, 3, 60, 15.2 tasya bhūtasya tad duḥkhād duḥkham abhyadhikaṃ bhavet //
MBh, 3, 63, 2.1 tatra śuśrāva madhye 'gnau śabdaṃ bhūtasya kasyacit /
MBh, 3, 142, 1.3 nāsti bhūtasya nāśo vai paśyatāsmān vanecarān //
MBh, 3, 163, 37.2 mama tasya ca bhūtasya bāhuyuddham avartata //
MBh, 3, 191, 22.1 akīrtiḥ kīrtyate yasya loke bhūtasya kasyacit /
MBh, 12, 224, 32.2 ekasya bhūtaṃ bhūtasya dvayaṃ sthāvarajaṅgamam //
MBh, 12, 229, 25.2 caturvidhasya bhūtasya sarvasyeśāḥ svayaṃbhuvaḥ //
MBh, 12, 231, 32.2 īśaḥ sarvasya bhūtasya sthāvarasya carasya ca //
MBh, 12, 232, 9.2 ekasya bhūtaṃ bhūtasya dvayaṃ sthāvarajaṅgamam //
Rāmāyaṇa
Rām, Utt, 44, 11.1 akīrtir yasya gīyeta loke bhūtasya kasyacit /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 4, 2.1 bhūtasya rūpaprakṛtibhāṣāgatyādiceṣṭitaiḥ /
Liṅgapurāṇa
LiPur, 1, 41, 46.2 sarvabhūtasya damanīṃ sasṛje ca manonmanīm //
LiPur, 2, 21, 7.1 sarvabhūtasya damanī kesareṣu ca śaktayaḥ /
LiPur, 2, 27, 29.2 balāya ca tathā sarvabhūtasya damanāya ca //
Vaikhānasadharmasūtra
VaikhDhS, 3, 7.0 godohanakālamātraṃ tadardhaṃ vā sthitvā vrajed alābhe 'py avamāne 'pyaviṣādī labdhe sammāne 'py asaṃtoṣī syāt drutaṃ vilambitaṃ vā na gacchet bhikṣākālād anyatra paraveśma na gantavyaṃ bhikṣituṃ krośād ūrdhvaṃ na gacchet bhikṣāṃ caritvā toyapārśve prakṣālitapāṇipāda ācamyod u tyam ityādityāyāto devā iti viṣṇave brahma jajñām iti brahmaṇe ca bhikṣāgraṃ dattvā sarvabhūtebhya iti baliṃ prakṣipet pāṇināgnihotravidhānenātmayajñaṃ saṃkalpya prāṇayātrāmātram aṣṭau grāsān vāśnīyāt kāmaṃ nāśnāti vastrapūtaṃ jalaṃ pītvācamyācāmati nindākrośau na kurvīta bandhūñ jñātīṃs tyajed vaṃśacāritraṃ tapaḥ śrutaṃ na vadet saṅgaṃ tyaktvā niyamayamī priyaṃ satyaṃ vadan sarvabhūtasyāvirodhī samaḥ sadādhyātmarato dhyānayogī nārāyaṇaṃ paraṃ brahma paśyan dhāraṇāṃ dhārayed akṣaraṃ brahmāpnoti nārāyaṇaḥ paraṃ brahmeti śrutiḥ //
Maṇimāhātmya
MaṇiMāh, 1, 44.2 śvetabindudharo nityaṃ bhūtasyājīrṇanāśakaḥ //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 1.2, 85.0 nanu yuktaś caturṇāṃ pṛthivyāptejovāyūnāṃ bhūtānāṃ sāvayavatvāt dravyeṣūtkarṣāpakarṣasaṃniveśaḥ kvaciddravye kasyacidbhūtasya pramāṇataḥ prabhāvataś cāvayavānām utkarṣāpakarṣasadbhāvāt //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 42, 60.1 etacchrutvā mahādevo bhūtasya vadanāccyutam /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 20, 1.1 bhūpate bhuvapate bhuvanapate bhūtapate bhūtānāṃ pate mahato bhūtasya pate mṛḍa no dvipade ca catuṣpade ca paśave mṛḍa naś ca dvipadaś ca catuṣpadaś ca paśūn yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmo durāpūro 'si sacchāyo 'dhināmena /