Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 1, 178.2 jānujaṅgho 'naraṇyo 'rkaḥ priyabhṛtyaḥ śubhavrataḥ //
MBh, 1, 2, 241.2 udayaprepsubhir bhṛtyair abhijāta iveśvaraḥ /
MBh, 1, 48, 26.2 mamādya tvaṃ sabhṛtyasya mokṣārthaṃ vedavittamam //
MBh, 1, 63, 15.1 tad vanaṃ manujavyāghraḥ sabhṛtyabalavāhanaḥ /
MBh, 1, 68, 41.13 devatātithibhṛtyānām atithīnāṃ ca pūjanam /
MBh, 1, 74, 6.8 putrabhṛtyasuhṛnmitrabhāryā dharmaśca satyataḥ /
MBh, 1, 212, 1.244 bhṛtyānāṃ bharaṇārthāya ātmanaḥ poṣaṇāya ca /
MBh, 2, 5, 32.2 jaghanyāśca jaghanyeṣu bhṛtyāḥ karmasu yojitāḥ //
MBh, 2, 48, 35.1 bhṛtyāstu ye pāṇḍavānāṃ tāṃste vakṣyāmi bhārata /
MBh, 3, 1, 10.1 indrasenādayaś cainān bhṛtyāḥ paricaturdaśa /
MBh, 3, 2, 58.2 vighasaṃ bhṛtyaśeṣaṃ tu yajñaśeṣaṃ tathāmṛtam //
MBh, 3, 29, 7.2 bhṛtyāḥ paribhavantyenam udāsīnās tathaiva ca //
MBh, 3, 29, 9.1 avajñāya hi taṃ bhṛtyā bhajante bahudoṣatām /
MBh, 3, 29, 13.2 preṣyāḥ putrāś ca bhṛtyāś ca tathodāsīnavṛttayaḥ //
MBh, 3, 31, 13.2 tad dattvātithibhṛtyebhyo rājañ śeṣeṇa jīvasi //
MBh, 3, 82, 63.2 yatra rāmo gataḥ svargaṃ sabhṛtyabalavāhanaḥ //
MBh, 3, 141, 28.1 indrasenamukhāṃś caiva bhṛtyān paurogavāṃs tathā /
MBh, 3, 162, 8.2 bhṛtyavat praṇatas tasthau devarājasamīpataḥ //
MBh, 3, 182, 19.1 atithīn annapānena bhṛtyān atyaśanena ca /
MBh, 3, 183, 5.2 bhṛtyān sutān saṃvibhajya tato vraja yathepsitam /
MBh, 3, 195, 10.1 etasminn eva kāle tu sabhṛtyabalavāhanaḥ /
MBh, 3, 197, 15.1 devatātithibhṛtyānāṃ śvaśrūśvaśurayos tathā /
MBh, 3, 198, 21.2 devatātithibhṛtyānām avaśiṣṭena vartaye //
MBh, 3, 198, 85.1 pīḍayā ca kalatrasya bhṛtyānāṃ ca samāhitāḥ /
MBh, 3, 199, 4.3 devatātithibhṛtyānāṃ pitṝṇāṃ pratipūjanāt //
MBh, 3, 204, 14.2 saputrābhyāṃ sabhṛtyābhyāṃ kaccid vāṃ kuśalaṃ gṛhe /
MBh, 3, 204, 15.2 kuśalaṃ no gṛhe vipra bhṛtyavarge ca sarvaśaḥ /
MBh, 3, 222, 50.1 antaḥpurāṇāṃ sarveṣāṃ bhṛtyānāṃ caiva sarvaśaḥ /
MBh, 3, 237, 4.2 sabhṛtyāmātyaputrāś ca sadāradhanavāhanāḥ /
MBh, 3, 264, 6.2 mayi śiṣye ca bhṛtye ca sahāye ca samāśvasa //
MBh, 3, 266, 15.1 sabhṛtyadāro rājendra sugrīvo vānarādhipaḥ /
MBh, 3, 266, 28.2 kṛtārthānāṃ hi bhṛtyānām etad bhavati ceṣṭitam //
MBh, 3, 287, 21.2 samyagvṛttyānavadyāṅgi tava bhṛtyajaneṣvapi //
MBh, 3, 289, 18.2 vibudho mantrasaṃśānto vākye bhṛtya ivānataḥ //
MBh, 3, 297, 40.2 devatātithibhṛtyānāṃ pitṝṇām ātmanaśca yaḥ /
MBh, 4, 1, 2.71 te tu bhṛtyāśca dūtāśca śilpinaḥ paricārakāḥ /
MBh, 4, 11, 11.2 kathaṃ tu bhṛtyaiḥ sa vinākṛto vane vasatyanindyo ramate ca pāṇḍavaḥ //
MBh, 5, 30, 29.1 sa eva bhaktaḥ sa guruḥ sa bhṛtyaḥ sa vai pitā sa ca mātā suhṛcca /
MBh, 5, 33, 40.2 yo 'saṃvibhajya bhṛtyebhyaḥ ko nṛśaṃsatarastataḥ //
MBh, 5, 37, 20.1 yastāta na krudhyati sarvakālaṃ bhṛtyasya bhaktasya hite ratasya /
MBh, 5, 37, 20.2 tasmin bhṛtyā bhartari viśvasanti na cainam āpatsu parityajanti //
MBh, 5, 37, 21.1 na bhṛtyānāṃ vṛttisaṃrodhanena bāhyaṃ janaṃ saṃjighṛkṣed apūrvam /
MBh, 5, 37, 24.2 prajñābhimānī pratikūlavādī tyājyaḥ sa tādṛk tvarayaiva bhṛtyaḥ //
MBh, 5, 37, 28.1 ghṛṇī rājā puṃścalī rājabhṛtyaḥ putro bhrātā vidhavā bālaputrā /
MBh, 5, 38, 12.3 bhṛtyair vaṇijyācāraṃ ca putraiḥ seveta brāhmaṇān //
MBh, 5, 38, 24.2 bhṛtyebhyo visṛjed arthānnaikaḥ sarvaharo bhavet //
MBh, 5, 50, 36.2 mama putrāśca bhṛtyāśca rājānaścaiva saṃjaya //
MBh, 5, 70, 31.2 so 'bhikrudhyati bhṛtyānāṃ suhṛdaścābhyasūyati //
MBh, 5, 92, 44.2 tvaramāṇastato bhṛtyān āsanānītyacodayat //
MBh, 5, 103, 7.2 ye ca bhṛtyā mama gṛhe prītimān bhava vāsava //
MBh, 5, 103, 8.2 trailokyasyeśvaro yo 'haṃ parabhṛtyatvam āgataḥ //
MBh, 5, 122, 12.1 bhrātṝṇām atha bhṛtyānāṃ mitrāṇāṃ ca paraṃtapa /
MBh, 5, 131, 38.1 bhṛtyair vihīyamānānāṃ parapiṇḍopajīvinām /
MBh, 5, 132, 17.1 dāsakarmakarān bhṛtyān ācāryartvikpurohitān /
MBh, 5, 141, 24.2 bhṛtyān bhaktimataścāpi tat parābhavalakṣaṇam //
MBh, 5, 145, 21.2 vicitravīryaṃ rājānaṃ bhṛtyo bhūtvā hyadhaścaraḥ //
MBh, 5, 145, 29.2 bhṛtyāḥ purohitācāryā brāhmaṇāśca bahuśrutāḥ /
MBh, 5, 146, 9.1 kośasaṃjanane dāne bhṛtyānāṃ cānvavekṣaṇe /
MBh, 7, 51, 32.1 bhṛtyaiḥ saṃdṛśyamānānāṃ putradārāśritaistathā /
MBh, 7, 114, 75.1 sūdān bhṛtyajanān dāsāṃstvaṃ gṛhe tvarayan bhṛśam /
MBh, 7, 123, 15.1 tasmād vadhyo 'si me mūḍha sabhṛtyabalavāhanaḥ /
MBh, 9, 4, 27.1 bhṛtyā me subhṛtāstāta dīnaścābhyuddhṛto janaḥ /
MBh, 9, 31, 4.2 vihīnaśca svakair bhṛtyair nirjane cāvṛto bhṛśam //
MBh, 9, 63, 18.1 iṣṭaṃ bhṛtyā bhṛtāḥ samyag bhūḥ praśāstā sasāgarā /
MBh, 9, 64, 9.1 yathā dhanaṃ lipsamānair bhṛtyair nṛpatisattamam //
MBh, 10, 9, 36.2 sabhṛtyānāṃ naravyāghra ratnavanti gṛhāṇi ca //
MBh, 11, 25, 37.1 śaktena bahubhṛtyena vipule tiṣṭhatā bale /
MBh, 11, 26, 25.2 indrasenamukhāṃścaiva bhṛtyān sūtāṃśca sarvaśaḥ //
MBh, 12, 8, 24.1 yaḥ kṛśāśvaḥ kṛśagavaḥ kṛśabhṛtyaḥ kṛśātithiḥ /
MBh, 12, 23, 4.2 bhṛtyāścaivopajīvanti tān bhajasva mahīpate //
MBh, 12, 32, 6.2 bhṛtyo vā yadi vā putrastapasvī vāpi kaścana /
MBh, 12, 35, 11.1 śaraṇāgatasaṃtyāgo bhṛtyasyābharaṇaṃ tathā /
MBh, 12, 35, 31.2 asamarthasya bhṛtyasya visargaḥ syād adoṣavān /
MBh, 12, 42, 9.2 sarvāṃśca kauravāmātyān bhṛtyāṃśca samapūjayat //
MBh, 12, 45, 6.1 tathānujīvino bhṛtyān saṃśritān atithīn api /
MBh, 12, 55, 8.1 saṃbandhino 'tithīn bhṛtyān saṃśritopāśritāṃśca yaḥ /
MBh, 12, 56, 48.1 parihāsaśca bhṛtyaiste na nityaṃ vadatāṃ vara /
MBh, 12, 58, 11.1 upajāpaśca bhṛtyānām ātmanaḥ paradarśanāt /
MBh, 12, 60, 3.2 kena paurāśca bhṛtyāśca vardhante bharatarṣabha //
MBh, 12, 60, 8.1 ārjavaṃ bhṛtyabharaṇaṃ navaite sārvavarṇikāḥ /
MBh, 12, 69, 2.2 kathaṃ bhṛtyān kathaṃ dārān kathaṃ putrāṃśca bhārata //
MBh, 12, 69, 59.1 yataḥ śaṅkā bhaveccāpi bhṛtyato vāpi mantritaḥ /
MBh, 12, 83, 23.2 jñātvā nayān apāyāṃśca bhṛtyataste bhayāni ca /
MBh, 12, 88, 33.1 pracāraṃ bhṛtyabharaṇaṃ vyayaṃ gogrāmato bhayam /
MBh, 12, 92, 36.2 pūjayatyatithīn bhṛtyān sa rājño dharma ucyate //
MBh, 12, 97, 16.2 saṃtuṣṭabhṛtyasacivo dṛḍhamūlaḥ sa pārthivaḥ //
MBh, 12, 111, 20.2 na ca kupyanti bhṛtyebhyo durgāṇyatitaranti te //
MBh, 12, 112, 26.1 na yokṣyati hi me śīlaṃ tava bhṛtyaiḥ purātanaiḥ /
MBh, 12, 112, 33.1 aparādhair na tāvanto bhṛtyāḥ śiṣṭā narādhipaiḥ /
MBh, 12, 112, 33.2 upaghātair yathā bhṛtyā dūṣitā nidhanaṃ gatāḥ //
MBh, 12, 112, 40.2 prādviṣan kṛtasaṃghātāḥ pūrvabhṛtyā muhur muhuḥ //
MBh, 12, 112, 73.2 svayaṃ copahṛtā bhṛtyā ye cāpyupahṛtāḥ paraiḥ //
MBh, 12, 116, 7.1 tasya bhṛtyā viguṇatāṃ yānti sarve kulodgatāḥ /
MBh, 12, 116, 7.2 na ca bhṛtyaphalair arthaiḥ sa rājā samprayujyate //
MBh, 12, 116, 11.1 kīdṛśāḥ saṃnikarṣasthā bhṛtyāḥ syur vā guṇānvitāḥ /
MBh, 12, 116, 12.1 na hyeko bhṛtyarahito rājā bhavati rakṣitā /
MBh, 12, 116, 14.2 yasya bhṛtyajanaḥ sarvo jñānavijñānakovidaḥ /
MBh, 12, 118, 3.2 bhṛtyā ye yatra yogyāḥ syustatra sthāpyāḥ suśikṣitāḥ //
MBh, 12, 118, 4.1 nāparīkṣya mahīpālaḥ prakartuṃ bhṛtyam arhati /
MBh, 12, 118, 20.2 kṛte karmaṇyamoghānāṃ kartā bhṛtyajanapriyaḥ //
MBh, 12, 118, 21.2 dātā bhṛtyajanāvekṣī na krodhī sumahāmanāḥ //
MBh, 12, 119, 1.2 evaṃ śunāsamān bhṛtyān svasthāne yo narādhipaḥ /
MBh, 12, 119, 3.2 prakartavyā budhā bhṛtyā nāsthāne prakriyā kṣamā //
MBh, 12, 119, 4.1 anurūpāṇi karmāṇi bhṛtyebhyo yaḥ prayacchati /
MBh, 12, 119, 4.2 sa bhṛtyaguṇasampannaṃ rājā phalam upāśnute //
MBh, 12, 119, 6.1 karmasvihānurūpeṣu nyasyā bhṛtyā yathāvidhi /
MBh, 12, 119, 6.2 pratilomaṃ na bhṛtyāste sthāpyāḥ karmaphalaiṣiṇā //
MBh, 12, 119, 7.2 bhṛtyān sthāpayate 'buddhir na sa rañjayate prajāḥ //
MBh, 12, 119, 14.2 saṃgrāhyo vasudhāpālair bhṛtyo bhṛtyavatāṃ vara //
MBh, 12, 119, 15.2 ye bhṛtyāḥ pārthivahitāsteṣāṃ sāntvaṃ prayojayet //
MBh, 12, 119, 18.1 nityayuktāśca te bhṛtyā bhavantu raṇakovidāḥ /
MBh, 12, 159, 5.1 yasya traivārṣikaṃ bhaktaṃ paryāptaṃ bhṛtyavṛttaye /
MBh, 12, 161, 19.1 bhṛtyān bhogair dviṣo daṇḍair yo yojayati so 'rthavān /
MBh, 12, 186, 9.2 sāmānyaṃ bhojanaṃ bhṛtyaiḥ puruṣasya praśasyate //
MBh, 12, 214, 12.1 bhṛtyātithiṣu yo bhuṅkte bhuktavatsu sadā sa ha /
MBh, 12, 214, 14.1 devatābhyaḥ pitṛbhyaśca bhṛtyebhyo 'tithibhiḥ saha /
MBh, 12, 221, 34.1 saṃtuṣṭabhṛtyasacivāḥ kṛtajñāḥ priyavādinaḥ /
MBh, 12, 221, 52.2 amitrabhṛtyatāṃ prāpya khyāpayanto 'napatrapāḥ //
MBh, 12, 221, 61.2 tathā bhṛtyajanaṃ sarvaṃ paryaśnanti ca dānavāḥ //
MBh, 12, 235, 11.3 bhṛtyaśeṣaṃ tu yo 'śnāti tam āhur vighasāśinam //
MBh, 12, 258, 68.1 bandhūnāṃ suhṛdāṃ caiva bhṛtyānāṃ strījanasya ca /
MBh, 12, 276, 18.2 asaṃtyāgaśca bhṛtyānāṃ śreya etad asaṃśayam //
MBh, 12, 281, 9.1 devatātithibhṛtyebhyaḥ pitṛbhyo 'thātmanastathā /
MBh, 12, 281, 11.2 yathāvad bhṛtyavargasya cikīrṣed dharmam āditaḥ //
MBh, 12, 283, 25.2 prajā bhṛtyāṃśca putrāṃśca svadharmeṇānupālaya //
MBh, 12, 284, 3.2 dārāḥ putrāśca bhṛtyāśca bhavantīha narasya vai //
MBh, 12, 347, 5.3 bhṛtyānāṃ svāmivacanaṃ rājñāṃ lokānupālanam //
MBh, 13, 12, 16.1 putrā dārāśca bhṛtyāśca paurajānapadāśca te /
MBh, 13, 24, 69.1 paryaśnanti ca ye dārān agnibhṛtyātithīṃstathā /
MBh, 13, 24, 76.1 upādhyāyāṃśca bhṛtyāṃśca bhaktāṃśca bharatarṣabha /
MBh, 13, 32, 12.1 ye bhṛtyabharaṇe saktāḥ satataṃ cātithipriyāḥ /
MBh, 13, 37, 3.1 apīḍayan bhṛtyavargam ityevam anuśuśruma /
MBh, 13, 37, 3.2 pīḍayan bhṛtyavargaṃ hi ātmānam apakarṣati //
MBh, 13, 37, 5.2 apīḍayā ca bhṛtyānāṃ dharmasyāhiṃsayā tathā /
MBh, 13, 52, 18.2 rājā tvam asi śādhyurvīṃ bhṛtyo 'haṃ paravāṃstvayi //
MBh, 13, 53, 38.1 tasya tad vacanaṃ śrutvā rājā bhṛtyān athābravīt /
MBh, 13, 60, 18.1 putravaccāpi bhṛtyān svān prajāśca paripālaya /
MBh, 13, 61, 73.1 āhitāgniṃ sadāyajñaṃ kṛśabhṛtyaṃ priyātithim /
MBh, 13, 61, 75.2 brāhmaṇāya suraśreṣṭha kṛśabhṛtyāya kaścana //
MBh, 13, 90, 7.2 sāmudriko rājabhṛtyastailikaḥ kūṭakārakaḥ //
MBh, 13, 93, 13.1 bhṛtyātithiṣu yo bhuṅkte bhuktavatsu naraḥ sadā /
MBh, 13, 93, 15.1 devebhyaśca pitṛbhyaśca bhṛtyebhyo 'tithibhiḥ saha /
MBh, 13, 94, 23.2 bhṛtyāsteṣāṃ tatastāni pragrāhitum upādravan //
MBh, 13, 94, 38.1 ityuktaḥ sa tu bhṛtyaistair vṛṣādarbhiścukopa ha /
MBh, 13, 95, 67.2 jīvato vai gurūn bhṛtyān bharantvasya pare janāḥ /
MBh, 13, 107, 109.2 vaidyānāṃ bālavṛddhānāṃ bhṛtyānāṃ ca yudhiṣṭhira //
MBh, 13, 107, 118.2 putrā niveśyāśca kulād bhṛtyā labhyāśca bhārata //
MBh, 13, 107, 139.1 apradhṛṣyaśca śatrūṇāṃ bhṛtyānāṃ svajanasya ca /
MBh, 13, 118, 20.1 bhṛtyātithijanaścāpi gṛhe paryuṣito mayā /
MBh, 13, 128, 50.2 bhṛtyānāṃ bharaṇaṃ dharmaḥ kṛte karmaṇyamoghatā //
MBh, 13, 134, 45.2 devatātithibhṛtyānāṃ nirupya patinā saha //
MBh, 13, 153, 45.2 tena mṛtyustava vaśe sthito bhṛtya ivānataḥ //
MBh, 14, 4, 13.2 ārtim ārchat parāṃ rājā saha bhṛtyaiḥ pureṇa ca //
MBh, 14, 12, 12.2 yatra naiva śaraiḥ kāryaṃ na bhṛtyair na ca bandhubhiḥ /
MBh, 15, 8, 16.2 ārādhitaḥ sabhṛtyena gāndhārī ca yaśasvinī //
MBh, 15, 10, 11.1 karmadṛṣṭyātha bhṛtyāṃstvaṃ varayethāḥ kurūdvaha /
MBh, 15, 16, 8.2 na bhavānna ca te bhṛtyā na karṇo na ca saubalaḥ //
MBh, 15, 21, 5.2 saṃyojyārthair bhṛtyajanaṃ ca sarvaṃ tataḥ samutsṛjya yayau narendraḥ //
MBh, 15, 22, 32.1 anvayuḥ pāṇḍavāstāṃ tu sabhṛtyāntaḥpurāstadā /
MBh, 15, 33, 2.2 sacivā bhṛtyavargāśca guravaścaiva te vibho //
MBh, 15, 33, 5.2 śatravo guravaḥ paurā bhṛtyā vā svajano 'pi vā //
MBh, 15, 34, 6.1 sāntaḥpuraparīvāraḥ sabhṛtyaḥ sapurohitaḥ /
MBh, 16, 8, 34.1 bhṛtyāstvandhakavṛṣṇīnāṃ sādino rathinaśca ye /
MBh, 16, 8, 58.2 jaghāna dasyūn sodvego vṛṣṇibhṛtyaiḥ saha prabhuḥ //