Occurrences

Arthaśāstra
Carakasaṃhitā
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Matsyapurāṇa
Ṛtusaṃhāra
Aṣṭāṅganighaṇṭu
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Rasamañjarī
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Rājanighaṇṭu
Skandapurāṇa
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Gheraṇḍasaṃhitā
Gūḍhārthadīpikā
Mugdhāvabodhinī
Rasaratnasamuccayabodhinī
Uḍḍāmareśvaratantra
Yogaratnākara

Arthaśāstra
ArthaŚ, 14, 1, 4.1 citrabhekakauṇḍinyakakṛkaṇapañcakuṣṭhaśatapadīcūrṇam uccidiṅgakaṃ valīśatakandedhmakṛkalāsacūrṇaṃ gṛhagolikāndhāhikakrakaṇṭhakapūtikīṭagomārikācūrṇaṃ bhallātakāvalgujarasaṃyuktaṃ sadyaḥprāṇaharam eteṣāṃ vā dhūmaḥ //
ArthaŚ, 14, 1, 21.1 sa eva citrabhekāntramadhuyuktaḥ prameham āpādayati manuṣyalohitayuktaḥ śoṣam //
ArthaŚ, 14, 1, 23.1 mātṛvāhakāñjalikārapracalākabhekākṣipīlukayogo viṣūcikākaraḥ //
Carakasaṃhitā
Ca, Sū., 12, 8.5 prakupitasya khalvasya lokeṣu carataḥ karmāṇīmāni bhavanti tadyathā śikhariśikharāvamathanam unmathanamanokahānām utpīḍanaṃ sāgarāṇām udvartanaṃ sarasāṃ pratisaraṇamāpagānām ākampanaṃ ca bhūmeḥ ādhamanam ambudānāṃ nīhāranirhrādapāṃśusikatāmatsyabhekoragakṣārarudhirāśmāśanivisargaḥ vyāpādanaṃ ca ṣaṇṇāmṛtūnāṃ śasyānāmasaṃghātaḥ bhūtānāṃ copasargaḥ bhāvānāṃ cābhāvakaraṇaṃ caturyugāntakarāṇāṃ meghasūryānalānilānāṃ visargaḥ sa hi bhagavān prabhavaścāvyayaśca bhūtānāṃ bhāvābhāvakaraḥ sukhāsukhayor vidhātā mṛtyuḥ yamaḥ niyantā prajāpatiḥ aditiḥ viśvakarmā viśvarūpaḥ sarvagaḥ sarvatantrāṇāṃ vidhātā bhāvānāmaṇuḥ vibhuḥ viṣṇuḥ krāntā lokānāṃ vāyureva bhagavāniti //
Ca, Sū., 25, 39.1 ahitatamān apyupadekṣyāmaḥ yavakāḥ śūkadhānyānām apathyatamatvena prakṛṣṭatamā bhavanti māṣāḥ śamīdhānyānāṃ varṣānādeyamudakānām ūṣaraṃ lavaṇānāṃ sarṣapaśākaṃ śākānāṃ gomāṃsaṃ mṛgamāṃsānāṃ kāṇakapotaḥ pakṣiṇāṃ bheko bileśayānāṃ cilicimo matsyānām avikaṃ sarpiḥ sarpiṣām avikṣīraṃ kṣīrāṇāṃ kusumbhasnehaḥ sthāvarasnehānāṃ mahiṣavasā ānūpamṛgavasānāṃ kumbhīravasā matsyavasānāṃ kākamadguvasā jalacaravihaṅgavasānāṃ caṭakavasā viṣkiraśakunivasānāṃ hastimedaḥ śākhādamedasāṃ nikucaṃ phalānām ālukaṃ kandānāṃ phāṇitamikṣuvikārāṇām iti prakṛtyaivāhitatamānām āhāravikārāṇāṃ prakṛṣṭatamāni dravyāṇi vyākhyātāni bhavanti iti hitāhitāvayavo vyākhyāta āhāravikārāṇām //
Ca, Sū., 27, 38.1 kūrcikā cillaṭo bheko godhā śallakagaṇḍakau /
Rāmāyaṇa
Rām, Ay, 57, 12.2 tato jahṛṣire sarve bhekasāraṅgabarhiṇaḥ //
Amarakośa
AKośa, 1, 282.2 bheke maṇḍūkavarṣābhūśālūraplavadardurāḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 6, 47.2 pratudā bhekagodhāhiśvāvidādyā bileśayāḥ //
AHS, Sū., 26, 35.2 duṣṭāmbumatsyabhekāhiśavakothamalodbhavāḥ //
AHS, Nidānasthāna, 7, 45.1 bhekābhaḥ pīḍyate duḥkhaiḥ śoṇitakṣayasaṃbhavaiḥ /
AHS, Nidānasthāna, 13, 17.1 dāhāvipākatṛṣṇāvān bhekābho durbalendriyaḥ /
Bhallaṭaśataka
BhallŚ, 1, 93.1 bhekena kvaṇatā saroṣaparuṣaṃ yat kṛṣṇasarpānane dātuṃ gaṇḍacapeṭam ujjhitabhiyā hastaḥ samullāsitaḥ /
Matsyapurāṇa
MPur, 97, 17.1 ityanena vidhinā samācaredabdabhekamiha yastu mānavaḥ /
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 18.2 utplutya bhekastṛṣitasya bhoginaḥ phaṇātapatrasya tale niṣīdati //
ṚtuS, Dvitīyaḥ sargaḥ, 13.2 sasādhvasair bhekakulair nirīkṣitaṃ prayāti nimnābhimukhaṃ navodakam //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 359.2 maṇḍūko darduro bhekaḥ kākāhis toyasarpakaḥ //
Garuḍapurāṇa
GarPur, 1, 104, 1.3 brahmahā śvā kharoṣṭraḥ syādbheko yakaḥ surāpyapi //
GarPur, 1, 162, 17.2 dāhī vipākatṛṣṇāvān bhekābho durbalendriyaḥ //
Hitopadeśa
Hitop, 4, 68.6 sarpo 'vadad gaccha bhadra kiṃ te mama mandabhāgyasya vṛttāntapraśnena tataḥ saṃjātakautukaḥ sa ca bhekaḥ sarvathā kathyatām ity āha /
Kathāsaritsāgara
KSS, 3, 6, 76.1 tattejodahyamānāś ca tatra bhekā divaukasām /
KSS, 3, 6, 77.2 bhekān kṛtvā tirobhūya bhūyo 'gnir mandaraṃ yayau //
Kṛṣiparāśara
KṛṣiPar, 1, 66.2 bhekaḥ śabdāyate kasmāt tadā vṛṣṭirbhaveddhruvam //
Rasamañjarī
RMañj, 3, 27.1 kāṃsyapātre tu bhekasya mūtre vajraṃ subhāvayet /
RMañj, 3, 37.1 phūtkāraṃ nāgavat kuryāt darduraṃ bhekaśabdavat /
Rasaratnākara
RRĀ, Ras.kh., 8, 65.2 pāṣāṇā bhekasaṃkāśā grāhyā mārjāraviṣṭhayā //
RRĀ, Ras.kh., 8, 166.1 tanmadhye bhekasaṃkāśāḥ pāṣāṇāḥ sparśavedhāḥ /
RRĀ, V.kh., 3, 61.1 atisthūlasya bhekasya mukhaṃ sūtreṇa veṣṭayet /
RRĀ, V.kh., 17, 47.1 atisthūlasya bhekasya nivāryāntrāṇi nikṣipet /
RRĀ, V.kh., 20, 113.1 atisthūlasya bhekasya nivāryāntrāṇi tatra vai /
Rasendracintāmaṇi
RCint, 3, 132.1 bhekasūkarameṣāhimatsyakūrmajalaukasām /
RCint, 3, 150.1 rajjubhir bhekaraṅgādyaiḥ stambhayoḥ sāralauhayoḥ /
RCint, 3, 153.1 lohaṃ gandhaṃ ṭaṅkaṇaṃ bhrāmayitvā tenonmiśraṃ bhekam āvartayettu /
RCint, 3, 167.1 lauhaṃ gandhaṃ ṭaṅkaṇaṃ dhmātametat tulyaṃ cūrṇair bhānubhekāhivaṅgaiḥ /
RCint, 4, 4.1 vajraṃ bhekavapuḥ kṛṣṇamabhrakaṃ trividhaṃ matam /
RCint, 4, 5.2 bhekavapustu haritapītādivarṇaṃ na grāhyamiti //
RCint, 7, 99.1 ekaḥ sūtastathā pītiścaturbhekāstridārakaḥ /
RCint, 7, 99.2 bījapiṣṭaḥ pikajvālair bheko baddho'ndhaveśmani //
RCint, 8, 161.1 kṛṣṇābhram bhekavapur vajrākhyaṃ caikapatrakaṃ kṛtvā /
Rasendracūḍāmaṇi
RCūM, 9, 20.1 bhekakūrmavarāhāhinaramāṃsasamutthayā /
Rasendrasārasaṃgraha
RSS, 1, 131.1 kāṃsyapātre tu bhekasya mūtre vajraṃ tu nikṣipet /
RSS, 1, 143.1 phutkāraṃ bhujagaḥ kuryād darduraṃ bhekaśabdavat /
RSS, 1, 321.1 kuṭhārakrāmakau kandaḥ tantrī bhekasya parṇikā /
Rasādhyāya
RAdhy, 1, 254.1 bhāvenāpi mṛto bheko yatra kutrāpi labhyate /
RAdhy, 1, 255.1 bhekodaraṃ vidāryātha te kṣepyāḥ sūkṣmakhoṭakāḥ /
RAdhy, 1, 255.2 ghṛtatailādinā digdhaṃ sthālyāṃ bhekaṃ kṣipecca tat //
RAdhy, 1, 258.2 tanmadhye bhekacūrṇasya vallaḥ kṣepyo vicakṣaṇaiḥ //
RAdhy, 1, 262.1 gadyāṇe vastramātraṃ ca prakṣiped bhekacūrṇakam /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 263.2, 1.0 svabhāvena mṛtasya bhekasyodaraṃ vidārya sphāṭikojjvalaṭaṅkaṇakṣārasyātisūkṣmāḥ khoṭāṃs tatra kṣiptvā tato ghṛtatailādinā digdhvā madhye sthāli bhekaṃ muktvopari pradhvarāṃ ḍhaṅkaṇīyaṃ dattvā bhūmimadhye sthālī nikhanyate //
RAdhyṬ zu RAdhy, 263.2, 1.0 svabhāvena mṛtasya bhekasyodaraṃ vidārya sphāṭikojjvalaṭaṅkaṇakṣārasyātisūkṣmāḥ khoṭāṃs tatra kṣiptvā tato ghṛtatailādinā digdhvā madhye sthāli bhekaṃ muktvopari pradhvarāṃ ḍhaṅkaṇīyaṃ dattvā bhūmimadhye sthālī nikhanyate //
RAdhyṬ zu RAdhy, 263.2, 3.0 tataḥ sarvottamaṃ suvarṇagadyāṇakaṃ gālayitvā vallamātraṃ bhekacūrṇaṃ madhye kṣipyate //
RAdhyṬ zu RAdhy, 263.2, 6.0 iyaṃ ca suvarṇadrutirevaṃ kāntalohe rūpye vaṅge nāge tāmre ca gadyāṇamātre ca gālite vallamātraṃ bhekacūrṇaṃ kṣipyate //
Rasārṇava
RArṇ, 8, 84.1 bhekaśūkarameṣāhimatsyakūrmajalaukasām /
RArṇ, 17, 11.1 gaṇḍolaviṣabhekāsyamahiṣākṣimalaṃ tathā /
Rājanighaṇṭu
RājNigh, 13, 115.1 yadvahnau nihitaṃ tanoti nitarāṃ bhekāravaṃ darduro nāgaḥ phūtkurute dhanuḥsvanamupādatte pinākaḥ kila /
RājNigh, Siṃhādivarga, 95.1 maṇḍūko darduro maṇḍo harir bhekaśca lūlakaḥ /
Skandapurāṇa
SkPur, 13, 76.2 śubhāmbudhārāpraṇayaprabodhitair madālasair bhekagaṇaiśca nāditā //
Tantrāloka
TĀ, 8, 125.1 tebhya ūrdhvaṃ śatānmeghā bhekādiprāṇivarṣiṇaḥ /
Ānandakanda
ĀK, 1, 4, 189.2 sthūlabhekasya vasayā piṣṭvā mūṣāṃ pralepayet //
ĀK, 1, 4, 481.2 jalūkābhekajātā ca vasā grāhyā vidhānataḥ //
ĀK, 1, 4, 512.1 gaṇḍolaviṣabhekāsyamahiṣīnetrajaṃ malam /
ĀK, 1, 7, 156.1 darduraṃ vahninikṣiptaṃ kurute bhekaniḥsvanam /
ĀK, 1, 19, 32.1 bhekabhīkaranidhvānabadhirīkṛtadiṅmukhā /
ĀK, 2, 8, 129.1 atisthūlasya bhekasya mukhaṃ sūtreṇa veṣṭayet /
Āryāsaptaśatī
Āsapt, 2, 445.2 saṃvṛṇute'drīnudadhir nidāghanadyo na bhekam api //
Gheraṇḍasaṃhitā
GherS, 2, 35.2 etad bhekavad uttānam etad uttānamaṇḍukam //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 61.1, 3.2 vajraṃ bhekavapuḥ kṛṣṇābhrakaṃ ca trividhaṃ matam /
ŚGDīp zu ŚdhSaṃh, 2, 11, 61.1, 6.0 bhekavapuḥ haritapītādivarṇaṃ tyājyam //
Mugdhāvabodhinī
MuA zu RHT, 3, 24.1, 4.0 kayā kṛtvā drutabalivasayā drutā dravībhūtā yā balivasā bhekamatsyakarkaṭaśiśumārāṇāṃ tailarūpā śarīrajātā tayā //
MuA zu RHT, 3, 24.1, 6.2 bhekamatsyabhavā yā tu karkaṭasya vasāthavā /
MuA zu RHT, 4, 1.2, 11.2 phūtkāraṃ bhujagaḥ kuryād darduraṃ bhekaśabdavat //
MuA zu RHT, 4, 6.2, 1.0 vajrābhraṃ vihāya pinākanāgabhekāḥ satvamocane'samarthā iti darśayannāha śvetetyādi //
MuA zu RHT, 4, 6.2, 5.0 apare pinākanāgabhekāhvayāḥ dhmātāḥ santaḥ kācatāṃ yānti kācākāratvam āpnuvanti na ca sattvanirgama iti //
MuA zu RHT, 7, 3.2, 3.2 bhekamatsyavasā yā tu kukkuṭasya vasāthavā /
MuA zu RHT, 16, 5.2, 2.0 maṇḍūko bhekaḥ matsyo jalacaraviśeṣaḥ kacchapaḥ kamaṭhaḥ pratītaḥ jalaukāḥ pratītāḥ ahiḥ sarpaḥ sūkaro varāhaḥ ādiśabdād gomahiṣagajoṣṭrakharanarakarkaṭaśiśumārā api grāhyāḥ //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 10, 30.3, 2.0 maṇḍūkaḥ bhekaḥ tadākārā //
Uḍḍāmareśvaratantra
UḍḍT, 2, 60.2 biḍālasya varāhasya kākabhekasya ca tvacaḥ //
Yogaratnākara
YRā, Dh., 117.1 dalāni muñcatyanale pinākaṃ bhekaṃ svarāvaṃ kurute'nalastham /