Occurrences

Bhāgavatapurāṇa

Bhāgavatapurāṇa
BhāgPur, 1, 8, 49.1 bāladvijasuhṛnmitrapitṛbhrātṛgurudruhaḥ /
BhāgPur, 1, 9, 2.1 tadā te bhrātaraḥ sarve sadaśvaiḥ svarṇabhūṣitaiḥ /
BhāgPur, 1, 12, 5.1 sampadaḥ kratavo lokā mahiṣī bhrātaro mahī /
BhāgPur, 1, 12, 34.1 tadabhipretam ālakṣya bhrātaro 'cyutacoditāḥ /
BhāgPur, 1, 13, 14.2 bhrāturjyeṣṭhasya śreyaskṛt sarveṣāṃ sukham āvahan //
BhāgPur, 1, 13, 16.2 bhrātṛbhirlokapālābhairmumude parayā śriyā //
BhāgPur, 1, 14, 4.2 pitṛmātṛsuhṛdbhrātṛdampatīnāṃ ca kalkanam //
BhāgPur, 1, 15, 1.2 evaṃ kṛṣṇasakhaḥ kṛṣṇo bhrātrā rājñā vikalpitaḥ /
BhāgPur, 1, 15, 45.1 sarve tam anunirjagmurbhrātaraḥ kṛtaniścayāḥ /
BhāgPur, 2, 6, 28.1 tataste bhrātara ime prajānāṃ patayo nava /
BhāgPur, 3, 1, 6.3 bhrātur yaviṣṭhasya sutān vibandhūn praveśya lākṣābhavane dadāha //
BhāgPur, 3, 1, 16.1 svayaṃ dhanur dvāri nidhāya māyāṃ bhrātuḥ puro marmasu tāḍito 'pi /
BhāgPur, 3, 1, 41.1 saumyānuśoce tam adhaḥpatantaṃ bhrātre paretāya vidudruhe yaḥ /
BhāgPur, 3, 3, 12.1 atha te bhrātṛputrāṇāṃ pakṣayoḥ patitān nṛpān /
BhāgPur, 3, 5, 20.2 bhrātuḥ kṣetre bhujiṣyāyāṃ jātaḥ satyavatīsutāt //
BhāgPur, 4, 9, 23.1 tvadbhrātary uttame naṣṭe mṛgayāyāṃ tu tanmanāḥ /
BhāgPur, 4, 9, 33.2 tapye dvitīye 'py asati bhrātṛbhrātṛvyahṛdrujā //
BhāgPur, 4, 9, 53.1 lālyamānaṃ janair evaṃ dhruvaṃ sabhrātaraṃ nṛpaḥ /
BhāgPur, 4, 10, 4.1 dhruvo bhrātṛvadhaṃ śrutvā kopāmarṣaśucārpitaḥ /
BhāgPur, 4, 12, 3.1 na bhavānavadhīdyakṣānna yakṣā bhrātaraṃ tava /
BhāgPur, 4, 24, 1.3 yavīyobhyo 'dadātkāṣṭhā bhrātṛbhyo bhrātṛvatsalaḥ //
BhāgPur, 4, 24, 1.3 yavīyobhyo 'dadātkāṣṭhā bhrātṛbhyo bhrātṛvatsalaḥ //
BhāgPur, 4, 27, 30.1 prajvāro 'yaṃ mama bhrātā tvaṃ ca me bhaginī bhava /
BhāgPur, 10, 1, 10.2 bhrātaraṃ cāvadhītkaṃsaṃ māturaddhātadarhaṇam //
BhāgPur, 10, 1, 67.1 mātaraṃ pitaraṃ bhrātṝnsarvāṃśca suhṛdastathā /
BhāgPur, 10, 4, 4.1 tamāha bhrātaraṃ devī kṛpaṇā karuṇaṃ satī /
BhāgPur, 10, 4, 5.1 bahavo hiṃsitā bhrātaḥ śiśavaḥ pāvakopamāḥ /
BhāgPur, 10, 4, 25.1 bhrātuḥ samanutaptasya kṣāntaroṣā ca devakī /
BhāgPur, 10, 5, 20.1 vasudeva upaśrutya bhrātaraṃ nandamāgatam /