Occurrences

Kathāsaritsāgara

Kathāsaritsāgara
KSS, 1, 2, 20.1 bhrātrāsya dīrghajaṅghena patitvā pādayostataḥ /
KSS, 1, 2, 41.2 abhūtāṃ bhrātarau viprāvatiprītau parasparam //
KSS, 1, 2, 72.2 tadenaṃ nayataṃ bhrātā yuvayoreṣa kā kṣatiḥ //
KSS, 1, 4, 17.2 tena bhrātuśca varṣasya tena taccābhinanditam //
KSS, 1, 6, 12.1 tataḥ śrutārthā cittajñā bhrātarau tāvabhāṣata /
KSS, 1, 6, 13.2 bhrātuḥ putro 'sti tenāhaṃ dṛṣṭā snātuṃ gatā satī //
KSS, 2, 1, 80.1 vasunemiriti khyāto jyeṣṭho bhrātāsmi vāsukeḥ /
KSS, 2, 2, 8.1 pitari svargate tau ca bhrātarau tīrṇaśaiśavau /
KSS, 2, 2, 16.1 kālanemeratha bhrātā tīrthārthī sarpabhakṣitām /
KSS, 2, 2, 176.1 so 'pi taṃ pratyabhijñāya bhrātuḥ putraṃ savismayaḥ /
KSS, 2, 2, 178.1 so 'pi muktvāśru vijane bhrātuḥ putraṃ tamabhyadhāt /
KSS, 2, 5, 30.1 tataḥ sa pālako bhrātrā paścādetya nyavartyata /
KSS, 2, 6, 22.1 atha vāsavadattāyā bhrātā gopālako 'cirāt /
KSS, 2, 6, 24.1 amuṃ bhrātarametasyāḥ paśyantyā mā sma bhūttrapā /
KSS, 3, 1, 105.1 tadgopālakamānīya devyā bhrātaramādṛtam /
KSS, 3, 1, 135.1 sundopasundanāmānau bhrātarau dvau babhūvatuḥ /
KSS, 3, 2, 8.2 prahvām abhyarthayāmāsa bhrātrā pūrvaṃ prabodhitām //
KSS, 3, 2, 23.1 bhrātā kāṇabaṭuścāyamihaivāsyāḥ samīpagā /
KSS, 3, 2, 95.1 tatra gopālakaṃ dṛṣṭvā bhrātaraṃ darśitādaram /
KSS, 3, 5, 58.1 kiṃca padmāvatībhrātre prāyacchat siṃhavarmaṇe /
KSS, 3, 6, 20.2 bhrātrāsya kṛtavijñaptir vadhād enam amocayat //
KSS, 4, 1, 109.1 dvitīyaś ca sa tadbhrātā jyeṣṭho māṃ pariṇītavān /
KSS, 4, 1, 127.2 iyaṃ te bhrātṛjāyeti brāhmaṇīṃ tām adarśayat //
KSS, 4, 1, 128.2 brāhmaṇīṃ bhrātṛjāyāṃ tāṃ ninye śāntikaro gṛham //
KSS, 4, 1, 129.1 tatrānuśocya pitarau bhrātaraṃ ca yathocitam /
KSS, 4, 2, 123.1 tasmāt tvam eva me bhartā bhrātāyaṃ ca bhavatsuhṛt /
KSS, 4, 3, 91.1 śāntikaro 'pi purodhā bhrātṛsutaṃ śāntisomam aparaṃ ca /
KSS, 5, 2, 24.1 tatrāryo 'sti mama bhrātā jyeṣṭho dīrghatapā iti /
KSS, 5, 2, 252.1 kathaṃ bhrātā mamāśokadattaḥ so 'yam ihāgataḥ /
KSS, 5, 2, 259.1 sa tau dvāvapyupetyaiva bhrātarau gururabravīt /
KSS, 5, 2, 264.1 tayā ca sākaṃ sudṛśā bhrātarau tāvubhāvapi /
KSS, 5, 2, 292.2 nāma sa bibhrat so 'pi ca tadbhrātā vijayavega iti //
KSS, 5, 2, 293.2 govindakūṭasaṃjñakam acalavaraṃ bhrātarau yayatuḥ //
KSS, 5, 3, 154.1 bhrātṝṇāṃ saṃmatā hyete pratyākhyātā varā mayā /
KSS, 5, 3, 156.2 svapnalabdhāmbikādeśair bhrātṛbhir vihitepsitām //
KSS, 5, 3, 172.2 eko 'bhyupetya tadbhrātā śaktidevam abhāṣata //
KSS, 6, 1, 195.2 prāveśayad bhrātṛjāyāṃ tatra devagṛhāntare //
KSS, 6, 1, 196.2 mittraṃ me bhrātṛjāyāyāstasyā veṣam akārayat //
KSS, 6, 1, 197.2 bhrātrā sahāviśad gehaṃ kṛtvā naḥ kāryasaṃvidam //
KSS, 6, 1, 201.2 nanāndṛbhrātṛjāye te svānurāgasamarpite //