Occurrences

Atharvaveda (Śaunaka)
Maitrāyaṇīsaṃhitā
Śāṅkhāyanagṛhyasūtra
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Viṣṇupurāṇa
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Skandapurāṇa
Gokarṇapurāṇasāraḥ
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Śaunaka)
AVŚ, 6, 4, 1.2 putrair bhrātṛbhir aditir nu pātu no duṣṭaraṃ trāyamāṇaṃ sahaḥ //
Maitrāyaṇīsaṃhitā
MS, 2, 12, 4, 2.1 taṃ patnībhir anugacchema devāḥ putrair bhrātṛbhir uta vā hiraṇyaiḥ /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 9, 9.1 agnir janitā sa me 'mūṃ jāyāṃ dadātu svāhā somo janimān sa māmuyā janimantaṃ karotu svāhā pūṣā jñātimān sa māmuṣyai pitrā mātrā bhrātṛbhir jñātimantaṃ karotu svāheti //
Mahābhārata
MBh, 1, 1, 106.2 anvāgataṃ bhrātṛbhir aprameyais tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 159.1 śocyā gāndhārī putrapautrair vihīnā tathā vadhvaḥ pitṛbhir bhrātṛbhiśca /
MBh, 1, 2, 86.3 bhrātṛbhiḥ sahitaḥ sarvaiḥ pāñcālān abhito yayau //
MBh, 1, 2, 122.1 samāgamaśca pārthasya bhrātṛbhir gandhamādane /
MBh, 1, 2, 126.39 samāgamaścārjunasya tatraiva bhrātṛbhiḥ saha /
MBh, 1, 3, 1.2 janamejayaḥ pārikṣitaḥ saha bhrātṛbhiḥ kurukṣetre dīrghasatram upāste /
MBh, 1, 3, 2.2 sa janamejayasya bhrātṛbhir abhihato rorūyamāṇo mātuḥ samīpam upāgacchat //
MBh, 1, 3, 4.2 janamejayasya bhrātṛbhir abhihato 'smīti //
MBh, 1, 3, 7.1 tacchrutvā tasya mātā saramā putraśokārtā tat satram upāgacchad yatra sa janamejayaḥ saha bhrātṛbhir dīrghasatram upāste //
MBh, 1, 33, 2.1 tataḥ sa mantrayāmāsa bhrātṛbhiḥ saha sarvaśaḥ /
MBh, 1, 55, 23.2 bhrātṛbhir vigrahastāta kathaṃ vo na bhaved iti /
MBh, 1, 93, 26.2 pṛthvādyair bhrātṛbhiḥ sārdhaṃ dyaustadā tāṃ jahāra gām //
MBh, 1, 114, 33.2 bhrātṛbhiḥ sahito vīrastrīn medhān āhariṣyati //
MBh, 1, 116, 31.4 āhatāmbarasaṃvīto bhrātṛbhiḥ sahito 'naghaḥ /
MBh, 1, 119, 38.36 bhrātṛbhiḥ sahito hṛṣṭo nagaraṃ praviveśa ha /
MBh, 1, 119, 38.57 udyānān nirgatāḥ sarve bhrātaro bhrātṛbhiḥ saha /
MBh, 1, 119, 38.100 bhrātṛbhiḥ sahitaḥ sarvair apramatto 'bhavat tadā /
MBh, 1, 119, 43.113 udyānān nirgatāḥ sarve bhrātaro bhrātṛbhiḥ saha /
MBh, 1, 125, 30.1 pañcabhir bhrātṛbhiḥ pārthair droṇaḥ parivṛto babhau /
MBh, 1, 125, 32.1 sa taistadā bhrātṛbhir udyatāyudhair vṛto gadāpāṇir avasthitaiḥ sthitaḥ /
MBh, 1, 126, 13.1 atha duryodhanastatra bhrātṛbhiḥ saha bhārata /
MBh, 1, 126, 21.3 bhrātṛbhistvarayāśliṣṭo raṇāyopajagāma tam //
MBh, 1, 128, 4.11 bhrātṛbhiḥ sahito rājā tvarayā niryayau gṛhāt /
MBh, 1, 128, 4.20 evam uktvā tu kaunteyo bhrātṛbhiḥ sahito 'naghaḥ /
MBh, 1, 128, 4.48 tadā śaṅkhadhvaniṃ kṛtvā bhrātṛbhiḥ sahito 'naghaḥ /
MBh, 1, 129, 18.31 bhrātṛbhiḥ pāṇḍunāmātyaṃ balaṃ ca satataṃ dhṛtam /
MBh, 1, 136, 19.21 karṇaṃ duryodhanaṃ caiva bhrātṛbhiḥ sahitaṃ raṇe /
MBh, 1, 140, 4.2 tvām ahaṃ bhrātṛbhiḥ sārdhaṃ yad bravīmi tathā kuru //
MBh, 1, 143, 27.16 bhrātṛbhiḥ sahito nityaṃ svapate pāṇḍavastadā /
MBh, 1, 151, 25.64 bhrātṛbhiḥ sahito mātrā so 'dahyata hutāśane /
MBh, 1, 188, 17.2 bhujyatāṃ bhrātṛbhiḥ sārdham ityarjunam acodayam /
MBh, 1, 192, 9.1 atha duryodhano rājā vimanā bhrātṛbhiḥ saha /
MBh, 1, 199, 24.2 bhrātṛbhiḥ saha kaunteya nibodhedaṃ vaco mama /
MBh, 1, 199, 25.67 tasmād gacchasva kaunteya bhrātṛbhiḥ sahito 'nagha /
MBh, 1, 199, 35.6 bhrātṛbhiḥ sahito rājan keśavena sahābhibhūḥ /
MBh, 1, 199, 36.6 bhrātṛbhiḥ sahito rājan keśavena sahābhibhūḥ /
MBh, 1, 200, 6.2 pālayāmāsa dharmeṇa pṛthivīṃ bhrātṛbhiḥ saha //
MBh, 1, 201, 1.3 bhrātṛbhiḥ sahitaḥ pārtha yathāvṛttaṃ yudhiṣṭhira //
MBh, 1, 212, 1.138 bhrātṛbhiḥ prayataiḥ sarvaiḥ kaccid āryo yudhiṣṭhiraḥ /
MBh, 1, 212, 31.3 tam ahaṃ bhrātṛbhiḥ sārdhaṃ nihanmi kulapāṃsanam //
MBh, 1, 213, 20.22 brāhmaṇapramukhān sarvān bhrātṛbhiḥ saha saṃgataḥ /
MBh, 1, 213, 24.1 bhrātṛbhiśca kumāraiśca yodhaiśca śataśo vṛtaḥ /
MBh, 1, 214, 7.1 bhrātṛbhiḥ sahito rājā caturbhir adhikaṃ babhau /
MBh, 1, 223, 6.2 evam ukto bhrātṛbhistu jaritārir vibhāvasum /
MBh, 2, 2, 9.2 bhrātṛbhiḥ pañcabhiḥ kṛṣṇo vṛtaḥ śakra ivāmaraiḥ /
MBh, 2, 2, 17.1 sa tathā bhrātṛbhiḥ sārdhaṃ keśavaḥ paravīrahā /
MBh, 2, 2, 23.8 nivṛtya dharmarājastu saha bhrātṛbhir acyutaḥ /
MBh, 2, 4, 7.1 tathā sa kṛtvā pūjāṃ tāṃ bhrātṛbhiḥ saha pāṇḍavaḥ /
MBh, 2, 6, 13.2 prāñjalir bhrātṛbhiḥ sārdhaṃ taiśca sarvair nṛpair vṛtaḥ //
MBh, 2, 11, 73.1 gate tu nārade pārtho bhrātṛbhiḥ saha kaurava /
MBh, 2, 12, 17.4 caturbhir bhīmasenādyair bhrātṛbhiḥ sahitair hitam /
MBh, 2, 12, 18.1 sa bhrātṛbhiḥ punar dhīmān ṛtvigbhiśca mahātmabhiḥ /
MBh, 2, 12, 29.6 pāñcālamātsyasahitair bhrātṛbhiścaiva sarvaśaḥ /
MBh, 2, 22, 48.2 ajātaśatrur āsādya mumude bhrātṛbhiḥ saha //
MBh, 2, 30, 26.2 anujñātastu kṛṣṇena pāṇḍavo bhrātṛbhiḥ saha /
MBh, 2, 30, 45.1 bhrātṛbhir jñātibhiścaiva suhṛdbhiḥ sacivaistathā /
MBh, 2, 42, 56.2 bhrātṛbhiḥ sahitaḥ śrīmān vāsudevaṃ mahābalam //
MBh, 2, 51, 21.2 sā dṛśyatāṃ bhrātṛbhiḥ sārdham etya suhṛddyūtaṃ vartatām atra ceti //
MBh, 2, 52, 8.1 samāgamya bhrātṛbhiḥ pārtha tasyāṃ suhṛddyūtaṃ kriyatāṃ ramyatāṃ ca /
MBh, 2, 52, 20.2 paricchanno yayau pārtho bhrātṛbhiḥ saha pāṇḍavaḥ //
MBh, 2, 52, 26.1 tataḥ sarvair mahābāhur bhrātṛbhiḥ parivāritaḥ /
MBh, 2, 64, 12.2 ityuktvā bhīmasenastu kaniṣṭhair bhrātṛbhir vṛtaḥ /
MBh, 2, 65, 15.2 bhrātṛbhiste 'stu saubhrātraṃ dharme te dhīyatāṃ manaḥ //
MBh, 2, 65, 16.3 kṛtvāryasamayaṃ sarvaṃ pratasthe bhrātṛbhiḥ saha //
MBh, 2, 67, 5.2 iti bruvannivavṛte bhrātṛbhiḥ saha pāṇḍavaḥ /
MBh, 3, 6, 6.2 dadarśāsīnaṃ dharmarājaṃ vivikte sārdhaṃ draupadyā bhrātṛbhir brāhmaṇaiś ca //
MBh, 3, 7, 12.2 bhrātṛbhiś cābhisaṃguptaṃ devair iva śatakratum //
MBh, 3, 12, 26.2 sahito bhrātṛbhiḥ sarvair bhīmasenārjunādibhiḥ //
MBh, 3, 13, 41.2 dhṛṣṭadyumnamukhair vīrair bhrātṛbhiḥ parivāritā //
MBh, 3, 13, 97.1 hatvā hiḍimbaṃ bhīmo 'tha prasthito bhrātṛbhiḥ saha /
MBh, 3, 13, 101.2 sahito bhrātṛbhiḥ sarvair drupadasya puraṃ yayau //
MBh, 3, 24, 6.1 sa cāpi tān abhyavadat prasannaḥ sahaiva tair bhrātṛbhir dharmarājaḥ /
MBh, 3, 27, 9.2 bhrātṛbhiḥ saha kaunteya yat tvāṃ vakṣyāmi kaurava //
MBh, 3, 28, 4.2 bhrātṛbhiś ca tathā sarvair nābhyabhāṣata kiṃcana /
MBh, 3, 34, 81.2 astravidbhiḥ parivṛto bhrātṛbhirdṛḍhadhanvibhiḥ /
MBh, 3, 35, 8.2 athāparaṃ cāviditaṃ carethāḥ sarvaiḥ saha bhrātṛbhiś chadmagūḍhaḥ //
MBh, 3, 45, 33.2 bhrātṛbhiḥ sahitaḥ sarvair draṣṭum arhatyariṃdama //
MBh, 3, 45, 38.2 tāpasair bhrātṛbhiś caiva sarvataḥ parivāritam //
MBh, 3, 48, 26.1 tatas tvaṃ hāstinapure bhrātṛbhiḥ sahito vasan /
MBh, 3, 49, 38.2 śṛṇu rājann avahitaḥ saha bhrātṛbhir acyuta /
MBh, 3, 49, 42.1 bhavān hi saṃvṛto vīrair bhrātṛbhir devasaṃmitaiḥ /
MBh, 3, 80, 3.1 sa taiḥ parivṛtaḥ śrīmān bhrātṛbhiḥ kurusattamaḥ /
MBh, 3, 80, 7.1 atha dharmasuto rājā praṇamya bhrātṛbhiḥ saha /
MBh, 3, 80, 9.1 yadi tvaham anugrāhyo bhrātṛbhiḥ sahito 'nagha /
MBh, 3, 88, 30.2 bhrātṛbhiś ca mahābhāgair utkaṇṭhāṃ vijahiṣyasi //
MBh, 3, 89, 9.1 bhrātṛbhiḥ sahito rājan kṛṣṇayā caiva tacchṛṇu /
MBh, 3, 89, 18.1 tapasā tu tvam ātmānaṃ bhrātṛbhiḥ saha yojaya /
MBh, 3, 91, 2.1 rājaṃs tīrthāni gantāsi puṇyāni bhrātṛbhiḥ saha /
MBh, 3, 91, 15.2 bhīmasenādibhir vīrair bhrātṛbhiḥ parivāritaḥ /
MBh, 3, 91, 16.2 tataḥ sa pāṇḍavaśreṣṭho bhrātṛbhiḥ sahito vaśī /
MBh, 3, 114, 3.2 bhrātṛbhiḥ sahito vīraḥ kaliṅgān prati bhārata //
MBh, 3, 115, 1.3 tāpasānāṃ paraṃ cakre satkāraṃ bhrātṛbhiḥ saha //
MBh, 3, 117, 17.1 sa tam ānarca rājendro bhrātṛbhiḥ sahitaḥ prabhuḥ /
MBh, 3, 118, 7.2 hṛṣṭaḥ saha bhrātṛbhir arjunasya saṃkīrtayāmāsa gavāṃ pradānam //
MBh, 3, 121, 14.1 tasmāt tvam atra rājendra bhrātṛbhiḥ sahito 'nagha /
MBh, 3, 121, 15.2 sa payoṣṇyāṃ naraśreṣṭhaḥ snātvā vai bhrātṛbhiḥ saha /
MBh, 3, 121, 15.4 samājagāma tejasvī bhrātṛbhiḥ sahito 'naghaḥ //
MBh, 3, 121, 17.1 yathāyogaṃ yathāprīti prayayau bhrātṛbhiḥ saha /
MBh, 3, 130, 10.2 maharṣibhiś cādhyuṣitaṃ paśyedaṃ bhrātṛbhiḥ saha //
MBh, 3, 134, 38.1 atra kaunteya sahito bhrātṛbhis tvaṃ sukhoṣitaḥ saha vipraiḥ pratītaḥ /
MBh, 3, 145, 31.2 bhrātṛbhiḥ sahito dhīmān dharmaputro yudhiṣṭhiraḥ //
MBh, 3, 145, 36.1 viveśa śobhayā yuktaṃ bhrātṛbhiś ca sahānagha /
MBh, 3, 152, 1.3 viśālāṃ badarīṃ prāpto bhrātṛbhiḥ saha rākṣasāḥ //
MBh, 3, 154, 44.1 ātmanā bhrātṛbhiś cāhaṃ dharmeṇa sukṛtena ca /
MBh, 3, 155, 10.2 pratasthe saha viprais tair bhrātṛbhiś ca paraṃtapaḥ //
MBh, 3, 155, 12.2 tatra tatra mahātejā bhrātṛbhiḥ saha suvrataḥ //
MBh, 3, 155, 26.2 padātir bhrātṛbhiḥ sārdhaṃ prātiṣṭhata yudhiṣṭhiraḥ //
MBh, 3, 156, 5.2 saha bhrātṛbhir āsīnaṃ paryapṛcchad anāmayam //
MBh, 3, 162, 6.2 bhrātṛbhiḥ sahitaḥ śrīmān devarājam upāgamat //
MBh, 3, 163, 1.2 yathāgataṃ gate śakre bhrātṛbhiḥ saha saṃgataḥ /
MBh, 3, 171, 10.1 tato bhavantam adrākṣaṃ bhrātṛbhiḥ parivāritam /
MBh, 3, 171, 17.3 bhrātṛbhiḥ sahitaḥ sarvai rajanīṃ tām uvāsa ha //
MBh, 3, 172, 1.3 utthāyāvaśyakāryāṇi kṛtavān bhrātṛbhiḥ saha //
MBh, 3, 189, 16.1 idaṃ caivāparaṃ bhūyaḥ saha bhrātṛbhir acyuta /
MBh, 3, 226, 4.2 sādya lakṣmīs tvayā rājann avāptā bhrātṛbhiḥ saha //
MBh, 3, 228, 24.2 saṃvṛto bhrātṛbhiś cānyaiḥ strībhiś cāpi sahasraśaḥ //
MBh, 3, 235, 6.1 dhanaṃjayaś ca te rakṣyaḥ saha bhrātṛbhir āhave /
MBh, 3, 235, 20.1 tato duryodhanaṃ mucya bhrātṛbhiḥ sahitaṃ tadā /
MBh, 3, 235, 22.1 svastimān sahitaḥ sarvair bhrātṛbhiḥ kurunandana /
MBh, 3, 235, 24.2 bhrātṛbhiḥ sahito vīraḥ pūjyamāno dvijātibhiḥ //
MBh, 3, 236, 14.2 yatkṛtaṃ te mahārāja saha bhrātṛbhir āhave //
MBh, 3, 239, 15.1 sa suhṛdbhir amātyaiś ca bhrātṛbhiḥ svajanena ca /
MBh, 3, 242, 24.1 visarjayitvā sa nṛpān bhrātṛbhiḥ parivāritaḥ /
MBh, 3, 243, 8.1 abhivāditaḥ kanīyobhir bhrātṛbhir bhrātṛvatsalaḥ /
MBh, 3, 243, 8.2 niṣasādāsane mukhye bhrātṛbhiḥ parivāritaḥ //
MBh, 3, 243, 22.2 bhrātṛbhiḥ sahito vīrair bhīṣmadroṇakṛpais tathā //
MBh, 3, 295, 2.3 vihāya kāmyakaṃ rājā saha bhrātṛbhir acyutaḥ //
MBh, 3, 295, 7.1 ajātaśatrum āsīnaṃ bhrātṛbhiḥ sahitaṃ vane /
MBh, 3, 295, 11.2 dhanur ādāya kaunteyaḥ prādravad bhrātṛbhiḥ saha //
MBh, 3, 299, 8.1 tam athāśvāsayan sarve brāhmaṇā bhrātṛbhiḥ saha /
MBh, 4, 1, 2.29 tam athāśvāsayan sarve brāhmaṇā bhrātṛbhiḥ saha /
MBh, 4, 19, 12.1 bhrātṛbhiḥ śvaśuraiḥ putrair bahubhiḥ paravīrahan /
MBh, 4, 20, 30.2 jayadrathaṃ tathaiva tvam ajaiṣīr bhrātṛbhiḥ saha //
MBh, 4, 24, 8.1 saṃgataṃ bhrātṛbhiścāpi trigartaiśca mahārathaiḥ /
MBh, 4, 24, 20.2 adṛśyamānair duṣṭātmā saha bhrātṛbhir acyuta //
MBh, 4, 32, 15.1 svabāhubalam āśritya tiṣṭha tvaṃ bhrātṛbhiḥ saha /
MBh, 5, 3, 7.1 yadi kuntīsutaṃ gehe krīḍantaṃ bhrātṛbhiḥ saha /
MBh, 5, 8, 20.2 bhrātṛbhiḥ saha rājendra kṛṣṇayā cānayā saha //
MBh, 5, 18, 11.2 draupadyā saha rājendra bhrātṛbhiśca mahātmabhiḥ //
MBh, 5, 18, 15.2 bhrātṛbhiḥ sahito vīra draupadyā ca sahābhibho //
MBh, 5, 52, 9.2 bhrātṛbhiḥ śvaśuraiḥ putrair upapanno mahārathaiḥ //
MBh, 5, 56, 7.1 sahitaḥ pṛthivīpālo bhrātṛbhistanayaistathā /
MBh, 5, 63, 14.1 yat tad virāṭanagare saha bhrātṛbhir agrataḥ /
MBh, 5, 71, 14.2 ślāghamānaḥ prahṛṣṭaḥ san bhāṣate bhrātṛbhiḥ saha //
MBh, 5, 88, 65.2 bhrātṛbhiḥ saha kaunteyastrīnmedhān āhariṣyati //
MBh, 5, 93, 24.1 sa tvaṃ putraiśca pautraiśca bhrātṛbhiḥ pitṛbhistathā /
MBh, 5, 123, 22.2 āsīnaṃ bhrātṛbhiḥ sārdhaṃ rājabhiḥ parivāritam //
MBh, 5, 124, 17.1 dṛṣṭvā tvāṃ pāṇḍavair vīrair bhrātṛbhiḥ saha saṃgatam /
MBh, 5, 126, 28.1 sabhāyām utthitaṃ kruddhaṃ prasthitaṃ bhrātṛbhiḥ saha /
MBh, 5, 128, 32.2 akāmaṃ bhrātṛbhiḥ sārdhaṃ rājabhiḥ parivāritam //
MBh, 5, 135, 5.2 bhrātṛbhiḥ sahitaḥ śrīmāṃstrīnmedhān āhariṣyati //
MBh, 5, 136, 9.1 praśāmya bharataśreṣṭha bhrātṛbhiḥ saha pāṇḍavaiḥ /
MBh, 5, 136, 17.2 saṃgaccha bhrātṛbhiḥ sārdhaṃ mānaṃ saṃtyajya pārthiva //
MBh, 5, 136, 18.1 praśādhi pṛthivīṃ kṛtsnāṃ tatastaṃ bhrātṛbhiḥ saha /
MBh, 5, 137, 13.1 draupadīsahitaṃ pārthaṃ sāyudhair bhrātṛbhir vṛtam /
MBh, 5, 138, 24.1 bhuṅkṣva rājyaṃ mahābāho bhrātṛbhiḥ saha pāṇḍavaiḥ /
MBh, 5, 138, 28.2 saubhrātraṃ caiva te 'dyāstu bhrātṛbhiḥ saha pāṇḍavaiḥ //
MBh, 5, 141, 27.2 adhirohanmayā dṛṣṭaḥ saha bhrātṛbhir acyuta //
MBh, 5, 143, 11.1 karṇa śobhiṣyase nūnaṃ pañcabhir bhrātṛbhir vṛtaḥ /
MBh, 5, 146, 12.2 sambhūya bhrātṛbhiḥ sārdhaṃ bhuṅkṣva bhogāñ janādhipa //
MBh, 5, 153, 33.2 āpageyaṃ puraskṛtya bhrātṛbhiḥ sahitastadā /
MBh, 5, 162, 19.2 duḥśāsanaprabhṛtibhir bhrātṛbhiḥ śatasaṃmitaiḥ //
MBh, 5, 196, 9.2 duryodhanaśca nṛpatir bhrātṛbhiḥ parivāritaḥ //
MBh, 6, 1, 14.2 madhye nāgasahasrasya bhrātṛbhiḥ parivāritam //
MBh, 6, 19, 19.2 bhrātṛbhiḥ saha putraiśca so 'bhyarakṣata pṛṣṭhataḥ //
MBh, 6, 19, 27.2 bhrātṛbhiḥ saha putraiśca so 'bhyarakṣad yudhiṣṭhiram //
MBh, 6, 41, 9.2 avatīrya rathāt tūrṇaṃ bhrātṛbhiḥ sahito 'nvayāt //
MBh, 6, 41, 15.2 evam ābhāṣyamāṇo 'pi bhrātṛbhiḥ kurunandana /
MBh, 6, 41, 30.2 bhīṣmam evābhyayāt tūrṇaṃ bhrātṛbhiḥ parivāritaḥ //
MBh, 6, 41, 45.2 paśyatāṃ sarvasainyānāṃ madhyena bhrātṛbhiḥ saha //
MBh, 6, 41, 83.3 nirjagāma mahāsainyād bhrātṛbhiḥ parivāritaḥ //
MBh, 6, 42, 2.2 bhrātṛbhiḥ sahito rājan putro duryodhanastava /
MBh, 6, 46, 2.2 bhrātṛbhiḥ sahitaḥ sarvaiḥ sarvaiścaiva janeśvaraiḥ //
MBh, 6, 61, 32.1 bhuñjemāṃ pṛthivīṃ rājan bhrātṛbhiḥ sahitaḥ sukhī /
MBh, 6, 64, 16.1 pṛthivīṃ bhuṅkṣva sahito bhrātṛbhir balibhir vaśī /
MBh, 6, 73, 10.1 sa taiḥ parivṛtaḥ pārtho bhrātṛbhiḥ kṛtaniścayaiḥ /
MBh, 6, 77, 34.2 trigartarājaṃ sahitaṃ bhrātṛbhiḥ paśya keśava //
MBh, 6, 78, 13.2 bhrātṛbhistava putraiśca tathānyaiśca mahārathaiḥ //
MBh, 6, 90, 34.2 ghaṭotkaco 'pi saṃkruddho bhrātṛbhiḥ parivāritaḥ //
MBh, 6, 93, 18.2 sahito bhrātṛbhiḥ sarvair devair iva śatakratuḥ //
MBh, 6, 98, 5.2 nirmaryādaṃ hi yudhyante pitṛbhir bhrātṛbhiḥ saha //
MBh, 6, 100, 11.2 bhrātṛbhiḥ sahitaḥ sarvaiḥ śeṣā vipradrutā narāḥ //
MBh, 6, 103, 24.1 yadi te 'ham anugrāhyo bhrātṛbhiḥ saha keśava /
MBh, 7, 16, 11.2 bhrātṛbhiḥ sahito rājann idaṃ vacanam abravīt //
MBh, 7, 16, 20.2 rathānām ayutenaiva so 'śapad bhrātṛbhiḥ saha //
MBh, 7, 16, 40.1 eṣa ca bhrātṛbhiḥ sārdhaṃ suśarmāhvayate raṇe /
MBh, 7, 21, 28.3 bhrātṛbhiḥ sahito rājan prāyād droṇarathaṃ prati //
MBh, 7, 27, 2.2 suśarmā bhrātṛbhiḥ sārdhaṃ yuddhārthī pṛṣṭhato 'nvayāt //
MBh, 7, 27, 3.2 eṣa māṃ bhrātṛbhiḥ sārdhaṃ suśarmāhvayate 'cyuta //
MBh, 7, 50, 16.1 na ca mām adya saubhadraḥ prahṛṣṭo bhrātṛbhiḥ saha /
MBh, 7, 83, 10.1 sāhadevistu taṃ jñātvā bhrātṛbhir vimukhīkṛtam /
MBh, 7, 116, 24.1 eṣa duryodhanaṃ jitvā bhrātṛbhiḥ sahitaṃ raṇe /
MBh, 7, 131, 17.2 putrapautraiḥ parivṛto bhrātṛbhiścendravikramaiḥ /
MBh, 7, 131, 79.2 sahaibhir bhrātṛbhir vīraiḥ pārthivaiścendravikramaiḥ //
MBh, 7, 151, 10.2 pratipūjyābravīd vākyaṃ bhrātṛbhiḥ parivāritaḥ //
MBh, 7, 158, 60.1 bhrātṛbhiḥ sahitaḥ sarvaiḥ pārthivaiśca mahātmabhiḥ /
MBh, 8, 3, 13.3 bhrātṛbhiś ca maheṣvāsaiḥ sūtaputrais tanutyajaiḥ //
MBh, 8, 6, 2.2 vyūhya pārthaḥ svakaṃ sainyam atiṣṭhad bhrātṛbhiḥ saha //
MBh, 8, 19, 4.1 trigartarājaḥ samare bhrātṛbhiḥ parivāritaḥ /
MBh, 8, 32, 19.1 duryodhano 'pi sahito bhrātṛbhir bharatarṣabha /
MBh, 8, 43, 5.1 jighāṃsuḥ puruṣavyāghraṃ bhrātṛbhiḥ sahito balī /
MBh, 8, 55, 46.2 raṇāya mahate yukto bhrātṛbhiḥ parivāritaḥ //
MBh, 8, 69, 31.1 adya rājāsmi govinda pṛthivyāṃ bhrātṛbhiḥ saha /
MBh, 8, 69, 35.1 tato bhīmaprabhṛtibhiḥ sarvaiś ca bhrātṛbhir vṛtam /
MBh, 9, 2, 22.1 yeṣāṃ madhye sthito yuddhe bhrātṛbhiḥ parivāritaḥ /
MBh, 9, 3, 30.3 duḥśāsanaśca bhrātā te bhrātṛbhiḥ sahitaḥ kva nu //
MBh, 9, 28, 50.1 suhṛdbhistādṛśair hīnaḥ putrair bhrātṛbhir eva ca /
MBh, 9, 29, 5.1 yudhiṣṭhiro 'pi dharmātmā bhrātṛbhiḥ sahito raṇe /
MBh, 9, 31, 6.3 yudhiṣṭhireṇa rājendra bhrātṛbhiḥ sahitena ha //
MBh, 9, 31, 21.1 ānṛṇyam adya gacchāmi hatvā tvāṃ bhrātṛbhiḥ saha /
MBh, 9, 61, 25.2 bhrātṛbhiḥ saha rājendra śūraḥ satyaparākramaḥ /
MBh, 9, 62, 40.1 bhrātṛbhiḥ samayaṃ kṛtvā kṣāntavān dharmavatsalaḥ /
MBh, 11, 11, 2.2 śocamāno mahārāja bhrātṛbhiḥ sahitastadā //
MBh, 11, 16, 56.2 bhrātṛbhiḥ pitṛbhiḥ putrair upakīrṇāṃ vasuṃdharām //
MBh, 11, 24, 28.1 kathaṃ ca nāyaṃ tatrāpi putrānme bhrātṛbhiḥ saha /
MBh, 12, 14, 3.1 āsīnam ṛṣabhaṃ rājñāṃ bhrātṛbhiḥ parivāritam /
MBh, 12, 25, 5.1 dharmam arthaṃ ca kāmaṃ ca bhrātṛbhiḥ saha bhārata /
MBh, 12, 33, 7.2 vihīnānāṃ svatanayaiḥ patibhir bhrātṛbhistathā //
MBh, 12, 39, 34.2 upatiṣṭhatu kalyāṇaṃ bhavantaṃ bhrātṛbhiḥ saha //
MBh, 12, 160, 79.3 tatastvaṃ bhrātṛbhiḥ sārdhaṃ paramāsim avāptavān //
MBh, 13, 27, 2.2 bhrātṛbhiḥ sahito 'nyaiśca paryupāste yudhiṣṭhiraḥ //
MBh, 13, 27, 9.2 bhrātṛbhiḥ sahitaścakre yathāvad anupūrvaśaḥ //
MBh, 13, 27, 104.3 yudhiṣṭhiraḥ parāṃ prītim agacchad bhrātṛbhiḥ saha //
MBh, 13, 46, 3.1 pitṛbhir bhrātṛbhiścaiva śvaśurair atha devaraiḥ /
MBh, 13, 57, 3.2 yā hīnāḥ patibhiḥ putrair mātulair bhrātṛbhistathā //
MBh, 13, 76, 34.2 pitāmahasyātha niśamya vākyaṃ rājā saha bhrātṛbhir ājamīḍhaḥ /
MBh, 13, 126, 4.1 yadi te 'ham anugrāhyo bhrātṛbhiḥ sahito 'nagha /
MBh, 13, 152, 2.2 sahito bhrātṛbhiḥ sarvaiḥ pārthivaiścānuyāyibhiḥ //
MBh, 13, 152, 12.2 saha tair ṛṣibhiḥ sarvair bhrātṛbhiḥ keśavena ca //
MBh, 13, 153, 15.2 tato rathād avārohad bhrātṛbhiḥ saha dharmarāṭ //
MBh, 13, 153, 17.1 ṛtvigbhir brahmakalpaiśca bhrātṛbhiśca sahācyutaḥ /
MBh, 13, 153, 18.2 bhrātṛbhiḥ saha kauravya śayānaṃ nimnagāsutam //
MBh, 14, 1, 8.1 tāṃ bhuṅkṣva bhrātṛbhiḥ sārdhaṃ suhṛdbhiśca janeśvara /
MBh, 14, 14, 17.2 anvaśād vai sa dharmātmā pṛthivīṃ bhrātṛbhiḥ saha //
MBh, 14, 86, 26.2 hṛṣṭarūpo 'bhavad rājā saha bhrātṛbhir acyutaḥ //
MBh, 14, 91, 10.2 bhrātṛbhiḥ sahito dhīmānmadhye rājñāṃ mahātmanām //
MBh, 14, 91, 19.1 ityuktaḥ sa kuruśreṣṭhaḥ prītātmā bhrātṛbhiḥ saha /
MBh, 14, 91, 22.2 dhūtapāpmā jitasvargo mumude bhrātṛbhiḥ saha //
MBh, 14, 91, 29.1 gatvā tvavabhṛthaṃ rājā vipāpmā bhrātṛbhiḥ saha /
MBh, 15, 2, 13.2 bhrātṛbhiḥ sahito dhīmān pūjayāmāsa taṃ nṛpam //
MBh, 15, 6, 2.2 yatāhāraṃ kṣitiśayaṃ nāvindaṃ bhrātṛbhiḥ saha //
MBh, 15, 22, 14.1 sadaiva bhrātṛbhiḥ sārdham agrajasyārimardana /
MBh, 15, 22, 17.1 evam uktaḥ sa dharmātmā bhrātṛbhiḥ sahito vaśī /
MBh, 15, 29, 25.1 evam ājñāpya rājā sa bhrātṛbhiḥ saha pāṇḍavaḥ /
MBh, 15, 32, 1.2 sa taiḥ saha naravyāghrair bhrātṛbhir bharatarṣabha /
MBh, 15, 33, 1.3 sahito bhrātṛbhiḥ sarvaiḥ paurajānapadaistathā //
MBh, 15, 34, 5.2 bhrātṛbhiḥ saha kaunteyo dadarśāśramamaṇḍalam //
MBh, 15, 41, 10.1 samāgatāstāḥ pitṛbhir bhrātṛbhiḥ patibhiḥ sutaiḥ /
MBh, 15, 44, 10.2 sahito bhrātṛbhiḥ sarvaiḥ sadāraḥ sasuhṛjjanaḥ //
MBh, 15, 44, 14.1 ajātaśatro bhadraṃ te śṛṇu me bhrātṛbhiḥ saha /
MBh, 15, 47, 9.2 bhrātṛbhiḥ sahitaḥ sarvair etad atra vidhīyatām //
MBh, 17, 2, 11.3 bhrātṛbhiḥ saha kaunteyaḥ śunā caiva yudhiṣṭhiraḥ //
MBh, 17, 3, 3.2 na vinā bhrātṛbhiḥ svargam icche gantuṃ sureśvara //
MBh, 18, 2, 5.2 na tair ahaṃ vinā vatsye jñātibhir bhrātṛbhistathā //
Manusmṛti
ManuS, 3, 55.1 pitṛbhir bhrātṛbhiś caitāḥ patibhir devarais tathā /
Rāmāyaṇa
Rām, Bā, 1, 70.1 nandigrāme jaṭāṃ hitvā bhrātṛbhiḥ sahito 'naghaḥ /
Rām, Bā, 4, 23.2 upopaviṣṭaiḥ sacivair bhrātṛbhiś ca paraṃtapaḥ //
Rām, Bā, 72, 8.3 bhrātṛbhiḥ sahito rāmaḥ kṛtakautukamaṅgalaḥ //
Rām, Ay, 95, 29.2 pituś cakāra tejasvī nivāpaṃ bhrātṛbhiḥ saha //
Rām, Ār, 34, 14.2 bhrātṛbhiś ca surān yuddhe samagrān nābhicintaye //
Rām, Yu, 107, 23.2 bhrātṛbhiḥ saha rājyastho dīrgham āyur avāpnuhi //
Rām, Yu, 116, 32.2 anujagmur mahātmānaṃ bhrātṛbhiḥ parivāritam //
Rām, Utt, 30, 2.1 taṃ rāvaṇaṃ samāsādya putrabhrātṛbhir āvṛtam /
Rām, Utt, 40, 1.2 bhrātṛbhiḥ sahito rāmaḥ pramumoda sukhī sukham //
Rām, Utt, 40, 2.1 athāparāhṇasamaye bhrātṛbhiḥ saha rāghavaḥ /
Rām, Utt, 44, 22.2 praviveśa sa dharmātmā bhrātṛbhiḥ parivāritaḥ //
Rām, Utt, 45, 14.1 api svasti bhavet tasya bhrātuste bhrātṛbhiḥ saha /
Rām, Utt, 64, 10.1 bhrātṛbhiḥ sahito rājan dīrgham āyur avāpnuhi /
Rām, Utt, 92, 1.1 tacchrutvā harṣam āpede rāghavo bhrātṛbhiḥ saha /
Rām, Utt, 98, 8.2 ātmanaśca viparyāsaṃ bhaviṣyaṃ bhrātṛbhiḥ saha //
Rām, Utt, 100, 7.1 bhrātṛbhiḥ saha devābhaiḥ praviśasva svakāṃ tanum /
Saundarānanda
SaundĀ, 1, 62.2 tadbhrātṛbhiḥ parivṛtaḥ sa jugopa rāṣṭram saṃkrandano divamivānusṛto marudbhiḥ //
Agnipurāṇa
AgniPur, 15, 12.1 prasthānaṃ prasthito dhīmān draupadyā bhrātṛbhiḥ saha /
Kātyāyanasmṛti
KātySmṛ, 1, 888.2 bhajeran bhrātṛbhiḥ sārdham abhāve hi pituḥ sutāḥ //
Kūrmapurāṇa
KūPur, 1, 34, 5.1 nihatya kauravān sarvān bhrātṛbhiḥ saha pārthivaḥ /
Liṅgapurāṇa
LiPur, 1, 64, 4.2 śaktiḥ śaktimatāṃ śreṣṭho bhrātṛbhiḥ saha dharmavit //
LiPur, 1, 64, 49.1 bhrātṛbhiḥ saha puṇyātmā ādityair iva bhāskaraḥ /
LiPur, 1, 64, 58.1 śakte svaṃ ca sutaṃ paśya bhrātṛbhiḥ saha ṣaṇmukham /
LiPur, 1, 64, 79.3 pitā mama mahātejā bhrātṛbhiḥ saha śaṅkara //
LiPur, 1, 64, 80.1 draṣṭumicchāmi bhagavan pitaraṃ bhrātṛbhiḥ saha /
LiPur, 1, 64, 92.2 pitaraṃ bhrātṛbhiḥ sārdhaṃ śākteyastu parāśaraḥ //
LiPur, 1, 64, 93.2 bhrātṛbhiḥ sahitaṃ dṛṣṭvā nanāma ca jaharṣa ca //
LiPur, 1, 64, 103.2 gamiṣyāmyabhivandyeśaṃ bhrātṛbhiḥ saha śaṅkaram //
LiPur, 1, 69, 92.1 dravyābhāvāt svayaṃ pārtho bhrātṛbhiś ca divaṃ gataḥ /
LiPur, 2, 8, 25.2 tatastasyāstadā tasya bhrātṛbhirnihataḥ pitā //
Matsyapurāṇa
MPur, 95, 34.2 pitṛbhirbhrātṛbhirvāpi tatsarvaṃ nāśamāpnuyāt //
MPur, 111, 14.3 svarājyaṃ kuru rājendra bhrātṛbhiḥ sahito'nagha //
MPur, 112, 1.2 bhrātṛbhiḥ sahitaḥ sarvairdraupadyā saha bhāryayā /
MPur, 112, 5.1 yudhiṣṭhiro'pi dharmātmā bhrātṛbhiḥ sahito'vasat /
Nāradasmṛti
NāSmṛ, 2, 13, 32.2 bhrātṛbhis tad vibhaktavyam ṛṇī na syād yathā pitā //
NāSmṛ, 2, 13, 33.2 kartavyā bhrātṛbhis teṣāṃ paitṛkād eva te dhanāt //
NāSmṛ, 2, 13, 35.2 sa bhrātṛbhir bṛṃhaṇīyo grāsācchādanavāhanaiḥ //
Viṣṇupurāṇa
ViPur, 5, 13, 58.1 tā vāryamāṇāḥ patibhiḥ pitṛbhirbhrātṛbhistathā /
ViPur, 5, 38, 89.1 tasmāttvayā naraśreṣṭha jñātvaitadbhrātṛbhiḥ saha /
ViPur, 5, 38, 90.2 paraśvo bhrātṛbhiḥ sārdhaṃ yathā yāsi tathā kuru //
Yājñavalkyasmṛti
YāSmṛ, 2, 124.1 asaṃskṛtās tu saṃskāryā bhrātṛbhiḥ pūrvasaṃskṛtaiḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 13, 16.2 bhrātṛbhirlokapālābhairmumude parayā śriyā //
Bhāratamañjarī
BhāMañj, 1, 25.1 pārīkṣitasya nṛpaterbhrātṛbhiḥ saramāsutaḥ /
BhāMañj, 1, 27.2 bhrātṛbhiḥ sahitastasthau nirvṛto janamejayaḥ //
BhāMañj, 1, 694.2 bhrātṛbhiḥ saha saṃrambhaśiñjānamaṇikaṅkaṇaḥ //
BhāMañj, 5, 492.1 sahasrapāde prāsāde bhrātṛbhiḥ parivāritaḥ /
BhāMañj, 5, 559.1 pravarastvaṃ ratho rājanbhrātṛbhiḥ sahito rathaiḥ /
BhāMañj, 6, 188.2 bhrātṛbhiḥ sahito vīrairdhunāno vipulaṃ dhanuḥ //
BhāMañj, 6, 396.2 utthāya bhīṣmaśibiraṃ pratasthe bhrātṛbhiḥ saha //
BhāMañj, 6, 443.1 iti niścitya kṛṣṇena bhrātṛbhiśca sahāśu kṛt /
BhāMañj, 13, 1770.1 kṛṣṇena saha kaunteyo bhrātṛbhiśca sahānugaiḥ /
BhāMañj, 14, 50.1 kṛṣṇenāśvāsyamāno 'tha munibhirbhrātṛbhistathā /
BhāMañj, 17, 3.1 sarvatyāgakṛto yogo viveśa bhrātṛbhiḥ saha /
Garuḍapurāṇa
GarPur, 1, 145, 19.1 yudhiṣṭhiro 'pi dharmātmā bhrātṛbhiḥ parivāritaḥ /
GarPur, 1, 145, 39.1 viṣṇoḥ svargaṃ jagāmātha bhīmādyairbhrātṛbhiryutaḥ /
Kathāsaritsāgara
KSS, 5, 3, 156.2 svapnalabdhāmbikādeśair bhrātṛbhir vihitepsitām //
Skandapurāṇa
SkPur, 17, 26.2 tatastvāṃ bhakṣayiṣyāmi bhrātṛbhiḥ sahitaṃ dvija //
Gokarṇapurāṇasāraḥ
GokPurS, 8, 45.2 tato dvaitavanaṃ prāyād bhrātṛbhiḥ saha pārthiva //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 97, 144.2 kathayāmi samastaṃ te bhrātṛbhiḥ saha pāṇḍava /
SkPur (Rkh), Revākhaṇḍa, 151, 20.2 bhokṣyase pṛthivīṃ sarvāṃ bhrātṛbhiḥ saha saṃbhṛtām //
SkPur (Rkh), Revākhaṇḍa, 155, 3.3 bhrātṛbhiḥ sahitaḥ sarvais tathānyair dvijasattamaiḥ //