Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2874
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
janamejaya uvāca / (1.1) Par.?
evaṃ hṛtāyāṃ kṛṣṇāyāṃ prāpya kleśam anuttamam / (1.2) Par.?
pratilabhya tataḥ kṛṣṇāṃ kim akurvata pāṇḍavāḥ // (1.3) Par.?
vaiśampāyana uvāca / (2.1) Par.?
evaṃ hṛtāyāṃ kṛṣṇāyāṃ prāpya kleśam anuttamam / (2.2) Par.?
vihāya kāmyakaṃ rājā saha bhrātṛbhir acyutaḥ // (2.3) Par.?
punar dvaitavanaṃ ramyam ājagāma yudhiṣṭhiraḥ / (3.1) Par.?
svādumūlaphalaṃ ramyaṃ mārkaṇḍeyāśramaṃ prati // (3.2) Par.?
anuguptaphalāhārāḥ sarva eva mitāśanāḥ / (4.1) Par.?
nyavasan pāṇḍavās tatra kṛṣṇayā saha bhārata // (4.2) Par.?
vasan dvaitavane rājā kuntīputro yudhiṣṭhiraḥ / (5.1) Par.?
bhīmaseno 'rjunaś caiva mādrīputrau ca pāṇḍavau // (5.2) Par.?
brāhmaṇārthe parākrāntā dharmātmāno yatavratāḥ / (6.1) Par.?
kleśam ārchanta vipulaṃ sukhodarkaṃ paraṃtapāḥ // (6.2) Par.?
ajātaśatrum āsīnaṃ bhrātṛbhiḥ sahitaṃ vane / (7.1) Par.?
āgamya brāhmaṇas tūrṇaṃ saṃtapta idam abravīt // (7.2) Par.?
araṇīsahitaṃ mahyaṃ samāsaktaṃ vanaspatau / (8.1) Par.?
mṛgasya gharṣamāṇasya viṣāṇe samasajjata // (8.2) Par.?
tad ādāya gato rājaṃs tvaramāṇo mahāmṛgaḥ / (9.1) Par.?
āśramāt tvaritaḥ śīghraṃ plavamāno mahājavaḥ // (9.2) Par.?
tasya gatvā padaṃ śīghram āsādya ca mahāmṛgam / (10.1) Par.?
agnihotraṃ na lupyeta tadānayata pāṇḍavāḥ // (10.2) Par.?
brāhmaṇasya vacaḥ śrutvā saṃtapto 'tha yudhiṣṭhiraḥ / (11.1) Par.?
dhanur ādāya kaunteyaḥ prādravad bhrātṛbhiḥ saha // (11.2) Par.?
saṃnaddhā dhanvinaḥ sarve prādravan narapuṃgavāḥ / (12.1) Par.?
brāhmaṇārthe yatantas te śīghram anvagaman mṛgam // (12.2) Par.?
karṇinālīkanārācān utsṛjanto mahārathāḥ / (13.1) Par.?
nāvidhyan pāṇḍavās tatra paśyanto mṛgam antikāt // (13.2) Par.?
teṣāṃ prayatamānānāṃ nādṛśyata mahāmṛgaḥ / (14.1) Par.?
apaśyanto mṛgaṃ śrāntā duḥkhaṃ prāptā manasvinaḥ // (14.2) Par.?
śītalacchāyam āsādya nyagrodhaṃ gahane vane / (15.1) Par.?
kṣutpipāsāparītāṅgāḥ pāṇḍavāḥ samupāviśan // (15.2) Par.?
teṣāṃ samupaviṣṭānāṃ nakulo duḥkhitas tadā / (16.1) Par.?
abravīd bhrātaraṃ jyeṣṭham amarṣāt kurusattama // (16.2) Par.?
nāsmin kule jātu mamajja dharmo na cālasyād arthalopo babhūva / (17.1) Par.?
anuttarāḥ sarvabhūteṣu bhūyaḥ samprāptāḥ smaḥ saṃśayaṃ kena rājan // (17.2) Par.?
Duration=0.056391954421997 secs.