Occurrences

Bṛhadāraṇyakopaniṣad
Kauśikasūtra
Vārāhaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Lalitavistara
Mahābhārata
Rāmāyaṇa
Harṣacarita
Kirātārjunīya
Liṅgapurāṇa
Viṣṇupurāṇa
Amaraughaśāsana
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Kathāsaritsāgara
Mṛgendraṭīkā
Narmamālā
Rasamañjarī
Tantrasāra
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Śyainikaśāstra
Caurapañcaśikā
Gheraṇḍasaṃhitā
Gorakṣaśataka
Haribhaktivilāsa
Janmamaraṇavicāra
Uḍḍāmareśvaratantra

Bṛhadāraṇyakopaniṣad
BĀU, 2, 3, 3.6 tasyaitasyāmūrtasyaitasyāmṛtasyaitasya yata etasya tyasyaiṣa raso ya eṣa etasmin maṇḍale puruṣaḥ /
BĀU, 5, 5, 2.2 ya eṣa etasmin maṇḍale puruṣo yaścāyaṃ dakṣiṇe 'kṣan puruṣas tāvetāvanyonyasmin pratiṣṭhitau /
BĀU, 5, 5, 3.1 ya eṣa etasmin maṇḍale puruṣas tasya bhūr iti śiraḥ /
Kauśikasūtra
KauśS, 7, 4, 14.0 dakṣiṇe pāṇāvaśmamaṇḍala udapātra uttarasaṃpātān sthālarūpa ānayati //
Vārāhaśrautasūtra
VārŚS, 3, 2, 5, 38.1 agreṇa mārjālīyaṃ śūdrāryau carmamaṇḍale vyāyacchete kṛṣṇaśuklasaṃhate kṛkadāvare 'bhyantarataḥ pārśve //
Āśvalāyanagṛhyasūtra
ĀśvGS, 3, 7, 4.0 sāyam uttarāparābhimukho 'nvaṣṭamadeśaṃ sāvitrīṃ japed ardhāstamite maṇḍala ā nakṣatradarśanāt //
Śatapathabrāhmaṇa
ŚBM, 10, 5, 2, 4.11 etasmin hi maṇḍala etasya puruṣasyātmā /
ŚBM, 10, 5, 2, 18.3 atha ya eṣa etasmin maṇḍale puruṣaḥ so 'ttā sa etasminn anne 'paśrito bhāti /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 14, 8.0 athādityamaṇḍale namo 'ditaya ādityebhyaś ca namo nakṣatrebhya ṛtubhyo māsebhyo 'rdhamāsebhyo 'horātrebhyaḥ saṃvatsarebhyaḥ //
Lalitavistara
LalVis, 6, 61.17 yadā ca māyādevī svaṃ dakṣiṇaṃ pārśvaṃ pratyavekṣate sma tadā paśyati sma bodhisattvaṃ kukṣigataṃ tadyathāpi nāma supariśuddha ādarśamaṇḍale mukhamaṇḍalaṃ dṛśyate /
Mahābhārata
MBh, 2, 42, 14.2 avalepād vadhārhasya samagre rājamaṇḍale //
MBh, 6, 6, 15.2 evaṃ sudarśanadvīpo dṛśyate candramaṇḍale //
MBh, 9, 37, 21.2 samete sarvataḥ sphīte munīnāṃ maṇḍale tadā //
MBh, 12, 81, 41.1 ya evaṃ vartate nityaṃ jñātisaṃbandhimaṇḍale /
MBh, 12, 82, 1.2 evam agrāhyake tasmiñ jñātisaṃbandhimaṇḍale /
MBh, 12, 136, 211.2 tathānvavekṣya kṣitipena sarvadā niṣevitavyaṃ nṛpa śatrumaṇḍale //
MBh, 12, 211, 13.2 āsurir maṇḍale tasmin pratipede tad avyayam //
MBh, 13, 26, 8.1 kāśmīramaṇḍale nadyo yāḥ patanti mahānadam /
MBh, 13, 110, 127.1 dakṣiṇāyāṃ tu raktābhe adhastānnīlamaṇḍale /
MBh, 13, 129, 39.1 vālakhilyāstapaḥsiddhā munayaḥ sūryamaṇḍale /
MBh, 15, 9, 25.1 doṣāṃśca mantrabhedeṣu brūyāstvaṃ mantrimaṇḍale /
MBh, 15, 36, 2.2 vasatsu pāṇḍuputreṣu sarveṣvāśramamaṇḍale //
Rāmāyaṇa
Rām, Ki, 23, 13.1 svagātraprabhave vīra śeṣe rudhiramaṇḍale /
Rām, Ki, 45, 14.2 mataṃgena tadā śapto hy asminn āśramamaṇḍale //
Harṣacarita
Harṣacarita, 1, 164.1 astam upayāti ca pratyakparyastamaṇḍale lāṅgalikāstabakatāmratviṣi kamalinīkāmuke kaṭhorasārasaśiraḥśoṇaśociṣi sāvitre trayīmaye tejasi taruṇataratamālaśyāmale ca malinayati vyoma vyomavyāpini timirasaṃcaye saṃcaratsiddhasundarīnūpuraravānusāriṇi ca mandaṃ mandaṃ mandākinīhaṃsa iva samutsarpati śaśini gaganatalam kṛtasaṃdhyāpraṇāmā niśāmukha eva nipatya vimuktāṅgī pallavaśayane tasthau //
Kirātārjunīya
Kir, 12, 20.2 sparśasukham anubhavantam umākucayugmamaṇḍala ivārdracandane //
Liṅgapurāṇa
LiPur, 1, 54, 68.1 grahān niḥsṛtya sūryāt tu kṛtsne nakṣatramaṇḍale /
Viṣṇupurāṇa
ViPur, 2, 10, 15.1 pauṣamāse vasantyete sapta bhāskaramaṇḍale /
ViPur, 2, 10, 19.2 saviturmaṇḍale brahman viṣṇuśaktyupabṛṃhitāḥ //
ViPur, 2, 10, 23.1 so 'yaṃ saptagaṇaḥ sūryamaṇḍale munisattama /
ViPur, 2, 11, 1.3 maṇḍale himatāpādeḥ kāraṇaṃ tanmayā śrutam //
ViPur, 4, 2, 25.1 tasya cāputrasyātinirvedān munīnām āśramamaṇḍale nivasataḥ kṛpālubhis tair munibhir apatyotpādanāya iṣṭiḥ kṛtā /
ViPur, 4, 24, 93.1 ity evam anekadoṣottare tu bhūmaṇḍale sarvavarṇeṣv eva yo yo balavān sa sa bhūpatir bhaviṣyati //
ViPur, 4, 24, 122.1 ete cānye ca bhūpālā yair atra kṣitimaṇḍale /
ViPur, 5, 13, 49.1 haste pragṛhya caikaikāṃ gopikāṃ rāsamaṇḍale /
Amaraughaśāsana
AmarŚās, 1, 80.1 janmāvasthānād adho liṅgaḥ sa cādhārakandajātimadhyasthito guhya ūrdhve bhavati tasyordhve liṅgasthānaṃ svādhiṣṭhānaṃ nābhimaṇḍale maṇipūrakasyordhvabhāge 'nalakaḥ tenoddaṇḍakādyaṃ samāgacchati adhaḥpradeśe maṇipūrakasya dakṣiṇapaścimavarti amedhyasthānam madhye nābheḥ kandaḥ tatra padmākṛtiḥ tatra śarīranāḍīnām ādhāraḥ kathyate hṛdaye pṛthivītattvaṃ pītavarṇaṃ madhye kadambagolakākṛti tatra cittaviśrāntisthānaṃ tad eva analacakram kaṇṭhe codakapravāhapūrṇam ātmatattvaṃ tad viśuddhisthānam tālumadhye dīpaśikhākāraḥ sadoddyotaḥ tat tejastattvam kapālakandarāṅkure vāyutattvam nāsāgre ākāśatattvam tasyordhve ājñāsthānam ājñāsthānāntare granthiṣoḍaśāntare amṛtā ṣoḍaśī kalā tadantare vālāgraśatadhāśrayā ante tasyordhve kalānte binduḥ bindubhedād anantaraṃ śṛṅgāṭakākṛtir mastakasyoddeśas tasmin cittalayasthānam cittasya śarīrabandhanādvayopetas trailokyavihāraḥ tasyāśritā jñānaśaktiḥ evaṃ śaktitrayālaṃkṛtaś ciddarpaṇapratibimbaḥ samo vividhabhāvakalākalitaḥ saṃsāraceṣṭāvalokanakuśalaḥ suptāvasthāyāṃ rūpī jalacandravat dṛśyate yaḥ sa paramātmā sarvavyāpī maheśvaraḥ caturdaśavidhabhūtagrāmakartā ca iti so 'yaṃ paramātmā //
Bhāratamañjarī
BhāMañj, 1, 734.1 ajātaśatruvacasā nivṛtte pauramaṇḍale /
BhāMañj, 1, 1287.1 tato mahotsavavyagrasamagrajanamaṇḍale /
BhāMañj, 5, 239.1 kimanyadarjunaśarairniruddhe vyomamaṇḍale /
BhāMañj, 6, 244.1 asṛkpravāhaiḥ sahasā praśānte reṇumaṇḍale /
BhāMañj, 6, 417.1 bhīmabhīmagadāghātanirbhinne gajamaṇḍale /
BhāMañj, 6, 435.1 ghore vyatikare tasminbhagne subhaṭamaṇḍale /
BhāMañj, 6, 449.1 tato bhīṣmaśaraśreṇīlulite rājamaṇḍale /
BhāMañj, 7, 124.1 nīle hate pāṇḍavānāṃ bhagne subhaṭamaṇḍale /
BhāMañj, 7, 168.2 utthiteṣu kabandheṣu bhagne subhaṭamaṇḍale //
BhāMañj, 8, 114.1 bhagne suśarmapramukhe pārthāstrairnṛpamaṇḍale /
BhāMañj, 9, 9.1 asmin āyodhane ghore rājñāṃ saṃhāramaṇḍale /
BhāMañj, 9, 62.2 kṣaṇādaśeṣatāṃ yāte bhūtavetālamaṇḍale //
BhāMañj, 11, 82.1 tataḥ prajvalite loke vyathite suramaṇḍale /
BhāMañj, 18, 28.1 maṇḍale ca raveḥ karṇaṃ svayamindreṇa darśitam /
BhāMañj, 18, 29.1 varco'bhidhānaṃ somasya taṃ sutaṃ somamaṇḍale /
Garuḍapurāṇa
GarPur, 1, 8, 1.2 bhūmiṣṭhe maṇḍape snātvā maṇḍale viṣṇumarcayet /
GarPur, 1, 8, 11.2 dvārāṇi śuklavarṇena rekhāḥ pañca ca maṇḍale //
GarPur, 1, 12, 8.2 pūrvaṃ tatsakalaṃ dhyātvā maṇḍale manasā nyaset //
GarPur, 1, 32, 19.2 pūjā caiva prakartavyā maṇḍale svastikādike //
GarPur, 1, 32, 27.2 iti sthānakramo jñeyo maṇḍale śaṅkara tvayā //
GarPur, 1, 32, 28.1 āvāhya maṇḍale devaṃ kṛtvā nyāsaṃ tu tasya ca /
GarPur, 1, 33, 5.2 āvāhya maṇḍale devaṃ pūrvoktavidhinā hara //
GarPur, 1, 34, 16.1 āvāhya maṇḍale tāstu pūjayetsvastikādike /
GarPur, 1, 34, 29.2 āvāhya maṇḍale tasya nyāsaṃ kuryādatandritaḥ //
GarPur, 1, 34, 34.1 tataśca maṇḍale rudra dhyāyeddevaṃ pareśvaram /
GarPur, 1, 40, 3.1 nyāsaṃ kṛtvā maṇḍale vai pūjayecca maheśvaram /
GarPur, 1, 58, 17.3 pauṣamāse vasantyete sapta bhāskaramaṇḍale //
GarPur, 1, 58, 18.3 māghamāse vasantyete sapta bhāskaramaṇḍale //
GarPur, 1, 58, 20.1 saviturmaṇḍale brahmanviṣṇuśaktyupabṛṃhitāḥ /
GarPur, 1, 133, 9.1 śūle khaḍge pustake vā paṭe vā maṇḍale yajet /
Gītagovinda
GītGov, 12, 24.1 nayanakuraṅgataraṅgavikāsanirāsakare śrutimaṇḍale /
Kathāsaritsāgara
KSS, 3, 1, 7.2 ihaiva cāsya saṃjātaṃ rājyamekatra maṇḍale //
KSS, 3, 6, 110.2 vivastrāṃ maṇḍale bhīmāṃ bhairavārcām akārayat //
KSS, 3, 6, 193.1 tataḥ sā taṃ praveśyaiva maṇḍale pūrvapūjite /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 9.2, 3.0 dīkṣāpūtā gaṇapatiguror maṇḍale janmavantaḥ siddhā mantrais taruṇadinakṛnmaṇḍalodbhāsidehāḥ //
Narmamālā
KṣNarm, 1, 91.1 vikrītaśeṣaṃ yatkiṃcidvidyate suramaṇḍale /
KṣNarm, 2, 52.1 sa bījāśva ivotsṛṣṭo vaḍavāmaṇḍale yuvā /
KṣNarm, 3, 84.1 śanaiḥ prayāte rātryardhe vinaṣṭe dīpamaṇḍale /
Rasamañjarī
RMañj, 6, 319.1 galite sphuṭite caiva viṣūcyāṃ maṇḍale tathā /
Tantrasāra
TantraS, Trayodaśam āhnikam, 13.0 tataḥ prabhāmaṇḍale bhūmau khe vā oṃ bāhyaparivārāya nama iti pūjayet //
Tantrāloka
TĀ, 4, 152.1 saṃhṛtya śaṅkāṃ śaṅkyārthavarjaṃ vā bhāvamaṇḍale /
TĀ, 5, 82.1 tatra viśrāntimāgacchedyadvīryaṃ mantramaṇḍale /
TĀ, 6, 101.1 tatrārkamaṇḍale līnaḥ śaśī sravati yanmadhu /
TĀ, 8, 147.1 atra baddhāni sarvāṇyapyūhyante 'nilamaṇḍale /
TĀ, 8, 178.2 tāvanmātrāsvavasthāsu māyādhīne 'dhvamaṇḍale //
TĀ, 11, 100.2 evamasmīty anāmarśo bhedako bhāvamaṇḍale //
TĀ, 16, 81.2 śuddhā hi draṣṭṛtā śambhormaṇḍale kalpitā mayā //
TĀ, 21, 19.2 maṇḍalaṃ tritriśūlābjacakraṃ yanmantramaṇḍale //
Ānandakanda
ĀK, 1, 21, 99.1 dvāviṃśanmaṇḍale devi cābhrakaṃ varayā yutam /
Āryāsaptaśatī
Āsapt, 2, 7.2 na punar anantargarbhitanidhini dharāmaṇḍale keliḥ //
Śyainikaśāstra
Śyainikaśāstra, 2, 10.3 tat prayatnena cāptaistu kārayet paramaṇḍale //
Śyainikaśāstra, 6, 24.1 maṇḍale baharī tvekā kuhyapyekā trivājikā /
Caurapañcaśikā
CauP, 1, 35.1 adyāpi tāṃ nakhapadaṃ stanamaṇḍale yad dattaṃ mayāsyamadhupānavimohitena /
Gheraṇḍasaṃhitā
GherS, 3, 100.2 nāsti mudrāsamaṃ kiṃcit siddhidaṃ kṣitimaṇḍale //
GherS, 5, 62.1 hṛdi prāṇo vahen nityam apāno gudamaṇḍale /
Gorakṣaśataka
GorŚ, 1, 34.1 hṛdi prāṇo vasen nityam apāno gudamaṇḍale /
Haribhaktivilāsa
HBhVil, 1, 4.1 jīyāsur ātyantikabhaktiniṣṭhāḥ śrīvaiṣṇavā māthuramaṇḍale'tra /
HBhVil, 2, 192.1 dṛṣṭvā tu maṇḍale devi devaṃ devyā samanvitam /
HBhVil, 2, 214.2 diṅmaṇḍale ca vinyasya cāṣṭau kumbhān vidhānataḥ /
HBhVil, 2, 241.1 sumuhūrte'tha samprāpte sarvatobhadramaṇḍale /
HBhVil, 3, 315.3 arcanti sūrayo nityaṃ japena ravimaṇḍale //
HBhVil, 3, 320.1 athārkamaṇḍale kṛṣṇaṃ dhyātvaitāṃ daśadhā japet /
HBhVil, 3, 330.1 rāsakrīḍārataṃ kṛṣṇaṃ dhyātvā cādityamaṇḍale /
Janmamaraṇavicāra
JanMVic, 1, 170.3 api mantram anāhūya maṇḍale vidhicodite //
Uḍḍāmareśvaratantra
UḍḍT, 12, 40.6 pūrvavelāyām ādarśadīpasamīpe ṣaḍaṅgulena bhājane sūryamaṇḍale kumāraṃ vāme veśayati pūrvam ayutajapaḥ kartavyaḥ pañcopacāreṇa pūjā ca kartavyā pūrvābhiś ca svarājye /
UḍḍT, 12, 46.8 imaṃ gokṣīrasadṛśaṃ vāraṃ vāraṃ vicintayed vā varānanamukhe śirasi śarīre tataḥ kaṇṭhe tato hṛdi nābhimaṇḍale guhye tathā sarvāṅge cintayet tathā pūrakeṇa varārohe kaṇṭhadaṣṭo 'pi jīvati /