UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 7747
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
athaitad aparaṃ tūṣṇīm eva tīrthe snātvā tūṣṇīṃ samidham ādadhāti // (1.1)
Par.?
yatrāsmā apacitiṃ kurvanti tat kūrca upaviśati yathāpurastāt // (2.1)
Par.?
evam uttarābhyāṃ yathāliṅgaṃ rājā sthapatiś ca // (3.1)
Par.?
āpaḥ pādyā iti prāha // (4.1)
Par.?
uttarayābhimantrya dakṣiṇaṃ pādaṃ pūrvaṃ brāhmaṇāya prayacchet savyaṃ śūdrāya // (5.1)
Par.?
prakṣālayitāram upaspṛśyottareṇa yajuṣātmānaṃ pratyabhimṛśet // (6.1)
Par.?
kūrcābhyāṃ parigṛhya mṛnmayenārhaṇīyā āpa iti prāha // (7.1)
Par.?
uttarayābhimantryāñjalāv ekadeśa ānīyamāna uttaraṃ yajur japet // (8.1)
Par.?
śeṣaṃ purastān ninīyamānam uttarayānumantrayate // (9.1)
Par.?
dadhi madhv iti saṃsṛjya kāṃsyena varṣīyasā pidhāya kūrcābhyāṃ parigṛhya madhuparka iti prāha // (10.1)
Par.?
trivṛtam eke ghṛtaṃ ca // (11.1)
Par.?
pāṅktam eke dhānāḥ saktūṃś ca // (12.1) Par.?
uttarābhyām abhimantrya yajurbhyām apa ācāmati purastād upariṣṭāc cottarayā triḥ prāśyānukampyāya prayacchet // (13.1)
Par.?
pratigṛhyaiva rājā sthapatir vā purohitāya // (14.1)
Par.?
gaur iti gāṃ prāha // (15.1)
Par.?
uttarayābhimantrya tasyai vapāṃ śrapayitvopastīrṇābhighāritāṃ madhyamenāntamena vā palāśaparṇenottarayā juhoti // (16.1)
Par.?
yady utsṛjed upāṃśūttarāṃ japitvom utsṛjatety uccaiḥ // (17.1)
Par.?
annaṃ proktam upāṃśūttarair abhimantryoṃ kalpayatety uccaiḥ // (18.1)
Par.?
ācāryāyartvije śvaśurāya rājña iti parisaṃvatsarād upatiṣṭhadbhya etat kāryam // (19.1)
Par.?
sakṛt pravaktre citrāya // (20.1)
Par.?
Duration=0.12447094917297 secs.