Occurrences

Vasiṣṭhadharmasūtra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Sāṃkhyatattvakaumudī
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Garuḍapurāṇa
Kṛṣiparāśara
Rasādhyāya
Rasārṇava
Gokarṇapurāṇasāraḥ
Skandapurāṇa (Revākhaṇḍa)

Vasiṣṭhadharmasūtra
VasDhS, 26, 10.1 ye pākayajñāś catvāro vidhiyajñasamanvitāḥ /
Carakasaṃhitā
Ca, Vim., 6, 11.2 anubandhyalakṣaṇasamanvitāstatra yadi doṣā bhavanti tattrikaṃ sannipātam ācakṣate dvayaṃ vā saṃsargam /
Ca, Cik., 2, 3, 22.1 kulamāhātmyadākṣiṇyaśīlaśaucasamanvitāḥ /
Mahābhārata
MBh, 1, 58, 30.1 atha jātā mahīpālāḥ kecid balasamanvitāḥ /
MBh, 1, 115, 28.14 pāṇḍoḥ putrāgamaṃ śrutvā sarve harṣasamanvitāḥ /
MBh, 2, 30, 31.1 sarvakāmāśca kāryantāṃ rasagandhasamanvitāḥ /
MBh, 3, 13, 3.1 vane te 'bhiyayuḥ pārthān krodhāmarśasamanvitāḥ /
MBh, 3, 23, 15.2 ruruduś cukruśuś caiva duḥkhaśokasamanvitāḥ //
MBh, 3, 45, 23.1 tarkayante surān hantuṃ baladarpasamanvitāḥ /
MBh, 3, 46, 31.2 antaṃ pārthāḥ kariṣyanti vīryāmarṣasamanvitāḥ //
MBh, 3, 81, 28.2 pratyūcuḥ paramaprītā rāmaṃ harṣasamanvitāḥ //
MBh, 3, 186, 50.2 hartuṃ vyavasitā rājan māyācārasamanvitāḥ //
MBh, 3, 228, 10.1 yūyaṃ cāpyaparādhyeyur darpamohasamanvitāḥ /
MBh, 3, 228, 10.2 tato vinirdaheyus te tapasā hi samanvitāḥ //
MBh, 3, 232, 8.1 ete rathā naravyāghrāḥ sarvaśastrasamanvitāḥ /
MBh, 4, 27, 5.1 śrutavṛttopasaṃpannāḥ sādhuvratasamanvitāḥ /
MBh, 5, 94, 11.1 tapasvino mahātmāno vedavratasamanvitāḥ /
MBh, 6, 11, 8.1 mahābalā mahāsattvāḥ prajāguṇasamanvitāḥ /
MBh, 6, BhaGī 10, 8.2 iti matvā bhajante māṃ budhā bhāvasamanvitāḥ //
MBh, 7, 61, 1.2 śvobhūte kim akārṣuste duḥkhaśokasamanvitāḥ /
MBh, 7, 76, 3.1 ye gatāḥ pāṇḍavaṃ yuddhe krodhāmarṣasamanvitāḥ /
MBh, 8, 55, 11.1 taṃ dṛṣṭvā tāvakā rājan rathapattisamanvitāḥ /
MBh, 10, 1, 28.1 tasmin rātrimukhe ghore duḥkhaśokasamanvitāḥ /
MBh, 10, 3, 25.2 vimuktayugyakavacā harṣeṇa ca samanvitāḥ /
MBh, 12, 7, 12.1 saṃyuktāḥ kāmamanyubhyāṃ krodhāmarṣasamanvitāḥ /
MBh, 12, 12, 22.1 tat samprāpya gṛhasthā ye paśudhānyasamanvitāḥ /
MBh, 12, 84, 1.2 hrīniṣedhāḥ sadā santaḥ satyārjavasamanvitāḥ /
MBh, 12, 149, 111.1 tataḥ praṇamya taṃ devaṃ śreyoharṣasamanvitāḥ /
MBh, 12, 160, 26.2 dharmasyāpacayaṃ cakruḥ krodhalobhasamanvitāḥ //
MBh, 12, 185, 21.1 anyonyabhakṣaṇe saktā lobhamohasamanvitāḥ /
MBh, 12, 202, 7.1 purā dānavamukhyā hi krodhalobhasamanvitāḥ /
MBh, 12, 248, 3.2 vikrameṇopasaṃpannāstejobalasamanvitāḥ //
MBh, 13, 59, 8.2 pūjyā hi jñānavijñānatapoyogasamanvitāḥ //
MBh, 13, 82, 38.1 tasyā lokāḥ sahasrākṣa sarvakāmasamanvitāḥ /
MBh, 13, 112, 108.2 narāḥ pāpasamācārā lobhamohasamanvitāḥ //
MBh, 13, 116, 71.2 upāsyamānā gandharvaiḥ strīsahasrasamanvitāḥ //
MBh, 13, 126, 12.1 apare ṛṣayaḥ santo dīkṣādamasamanvitāḥ /
MBh, 13, 133, 11.2 yācyamānā nivartante jihvālobhasamanvitāḥ //
MBh, 14, 76, 17.1 mumucuścāsram atyuṣṇaṃ duḥkhaśokasamanvitāḥ /
MBh, 14, 93, 12.2 viśuddhamanaso dāntāḥ śraddhādamasamanvitāḥ //
MBh, 15, 31, 4.2 pāṇḍavān āgatān draṣṭuṃ kautūhalasamanvitāḥ //
MBh, 15, 42, 12.2 yadā samanvitā devāḥ paśūnāṃ gamaneśvarāḥ /
MBh, 16, 1, 11.1 mausalaṃ te pariśrutya duḥkhaśokasamanvitāḥ /
Manusmṛti
ManuS, 1, 49.2 antaḥsaṃjñā bhavanty ete sukhaduḥkhasamanvitāḥ //
ManuS, 2, 86.1 ye pākayajñāś catvāro vidhiyajñasamanvitāḥ /
Rāmāyaṇa
Rām, Bā, 13, 20.2 aṣṭāśrayaḥ sarva eva ślakṣṇarūpasamanvitāḥ //
Rām, Bā, 67, 19.2 ūṣuḥ pramuditāḥ sarve guṇaiḥ sarvaiḥ samanvitāḥ //
Rām, Bā, 68, 2.2 vrajantv agre suvihitā nānāratnasamanvitāḥ //
Rām, Ki, 24, 31.2 tasthur ekāntam āśritya sarve śokasamanvitāḥ //
Rām, Utt, 27, 5.2 saṃnahyanta mahāsattvā yuddhaśraddhāsamanvitāḥ //
Rām, Utt, 38, 3.1 ūcuścaiva mahīpālā baladarpasamanvitāḥ /
Rām, Utt, 77, 11.1 te tām ūcustato devāstuṣṭāḥ prītisamanvitāḥ /
Rām, Utt, 85, 16.1 tathā tayoḥ prabruvatoḥ kautūhalasamanvitāḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 7, 43.1 raktolbaṇā gudekīlāḥ pittākṛtisamanvitāḥ /
Harivaṃśa
HV, 7, 52.2 tapasā brahmacaryeṇa śrutena ca samanvitāḥ /
Kūrmapurāṇa
KūPur, 1, 20, 18.2 sarve śakrasamā yuddhe viṣṇuśaktisamanvitāḥ /
KūPur, 1, 47, 40.1 tatra puṇyā janapadā nānāścaryasamanvitāḥ /
KūPur, 2, 5, 6.1 yaṃ vinidrā jitaśvāsāḥ śāntā bhaktisamanvitāḥ /
Liṅgapurāṇa
LiPur, 1, 24, 34.2 te'pi tenaiva mārgeṇa dhyānayogasamanvitāḥ //
LiPur, 1, 24, 51.1 yogātmāno mahātmānastapoyogasamanvitāḥ /
LiPur, 1, 24, 66.1 yogātmāno mahātmānaḥ sarve yogasamanvitāḥ /
LiPur, 1, 24, 75.1 te'pi tenaiva mārgeṇa dhyānayogasamanvitāḥ /
LiPur, 1, 36, 73.2 dhvastā bhavantu devena viṣṇunā ca samanvitāḥ //
LiPur, 1, 46, 10.2 nārāyaṇasamāḥ sarve sarvasaṃpatsamanvitāḥ //
LiPur, 1, 49, 52.2 sarve paścimadigbhāge rudrakṣetrasamanvitāḥ //
LiPur, 1, 49, 67.2 manoharavane vṛkṣāḥ sarvakoṭisamanvitāḥ //
LiPur, 1, 54, 53.1 dharāpṛṣṭhāddvijāḥ kṣmāyāṃ vidyudguṇasamanvitāḥ /
Matsyapurāṇa
MPur, 15, 4.2 pulastyaputrāḥ śataśastapoyogasamanvitāḥ //
MPur, 44, 7.3 ye prakṣiptā jvaliṣyanti mama tejaḥsamanvitāḥ //
MPur, 72, 31.1 catvāraḥ karakāḥ kāryā bhakṣyabhojyasamanvitāḥ /
MPur, 93, 28.2 hotavyā madhusarpirbhyāṃ dadhnā caiva samanvitāḥ //
MPur, 93, 151.1 navavāyasaraktāḍhyapātratrayasamanvitāḥ /
MPur, 122, 28.2 tatra puṇyā janapadāścāturvarṇyasamanvitāḥ //
MPur, 163, 8.1 tataścakrāṇi divyāni daityāḥ krodhasamanvitāḥ /
Suśrutasaṃhitā
Su, Cik., 8, 25.1 upanāhāḥ pradehāś ca mūtrakṣārasamanvitāḥ /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 15.2, 1.32 sukhaduḥkhamohasamanvitā hi buddhyādayo 'dhyavasāyādilakṣaṇāḥ pratīyante /
Viṣṇupurāṇa
ViPur, 1, 13, 27.1 tatas te munayaḥ sarve kopāmarṣasamanvitāḥ /
ViPur, 2, 4, 64.1 tatra puṇyā janapadāścāturvarṇyasamanvitāḥ /
Viṣṇusmṛti
ViSmṛ, 55, 20.1 ye pākayajñāścatvāro vidhiyajñasamanvitāḥ /
Yājñavalkyasmṛti
YāSmṛ, 3, 218.2 jāyante vidyayopetā dhanadhānyasamanvitāḥ //
Garuḍapurāṇa
GarPur, 1, 47, 43.2 caturaśrāyatās tatra catuṣkoṇasamanvitāḥ //
GarPur, 1, 104, 9.1 jāyante lakṣaṇopetā dhanadhānyasamanvitāḥ //
GarPur, 1, 156, 43.2 raktolbaṇā gude kīlāḥ pītākṛtisamanvitāḥ //
GarPur, 1, 163, 7.1 sannipātasamutthāśca sarvaliṅgasamanvitāḥ /
Kṛṣiparāśara
KṛṣiPar, 1, 203.2 susthā bhavantu kṛṣakā dhanadhānyasamanvitāḥ //
Rasādhyāya
RAdhy, 1, 367.2 utkṛṣṭahemagadyāṇaiḥ sūryasaṃkhyaiḥ samanvitāḥ //
Rasārṇava
RArṇ, 2, 13.1 jitendriyāḥ kleśasahā nityodyamasamanvitāḥ /
Gokarṇapurāṇasāraḥ
GokPurS, 2, 83.1 svargaṃ prayānti pitaraḥ kulakoṭisamanvitāḥ /
GokPurS, 4, 66.2 tāvat svarge mahīyante divyabhogaiḥ samanvitāḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 8.2 ṛṣayaśca mahātmāno divyatejaḥsamanvitāḥ //
SkPur (Rkh), Revākhaṇḍa, 8, 41.1 yābhistviha samānītaḥ pakṣirājasamanvitāḥ /
SkPur (Rkh), Revākhaṇḍa, 10, 12.1 kālaṃ yugasahasrāntaṃ putrapautrasamanvitāḥ /
SkPur (Rkh), Revākhaṇḍa, 10, 28.1 kurukṣetraṃ tyajadhvaṃ ca putradārasamanvitāḥ /
SkPur (Rkh), Revākhaṇḍa, 11, 38.2 viyoniṃ yāntyasandigdhaṃ laulupyena samanvitāḥ //
SkPur (Rkh), Revākhaṇḍa, 72, 60.1 sarvavyādhivinirmuktāḥ sutabhṛtyaiḥ samanvitāḥ /
SkPur (Rkh), Revākhaṇḍa, 121, 22.1 bahavastaṃ na jānanti mahāmohasamanvitāḥ /
SkPur (Rkh), Revākhaṇḍa, 125, 22.2 ananyabhaktyā satataṃ trirakṣarasamanvitāḥ //
SkPur (Rkh), Revākhaṇḍa, 140, 8.1 bahavastaṃ na jānanti kāmarāgasamanvitāḥ /
SkPur (Rkh), Revākhaṇḍa, 190, 29.1 bahavastanna jānanti mahāmohasamanvitāḥ /
SkPur (Rkh), Revākhaṇḍa, 194, 37.2 divyaṃ lokamavāpsyanti divyabhogasamanvitāḥ //
SkPur (Rkh), Revākhaṇḍa, 211, 5.2 tatastaṃ brahmāṇaṃ dṛṣṭvā yajamānasamanvitāḥ //