Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): karman doctrine, saṃsāra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9475
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
etacchrutvā nṛpo vidvān hṛṣṭo 'bhūjjanamejayaḥ / (1.2) Par.?
pitāmahānāṃ sarveṣāṃ gamanāgamanaṃ tadā // (1.3) Par.?
abravīcca mudā yuktaḥ punarāgamanaṃ prati / (2.1) Par.?
kathaṃ nu tyaktadehānāṃ punastad rūpadarśanam // (2.2) Par.?
ityuktaḥ sa dvijaśreṣṭho vyāsaśiṣyaḥ pratāpavān / (3.1) Par.?
provāca vadatāṃ śreṣṭhastaṃ nṛpaṃ janamejayam // (3.2) Par.?
avipraṇāśaḥ sarveṣāṃ karmaṇām iti niścayaḥ / (4.1) Par.?
karmajāni śarīrāṇi tathaivākṛtayo nṛpa // (4.2) Par.?
mahābhūtāni nityāni bhūtādhipatisaṃśrayāt / (5.1) Par.?
teṣāṃ ca nityasaṃvāso na vināśo viyujyatām // (5.2) Par.?
anāśāya kṛtaṃ karma tasya ceṣṭaḥ phalāgamaḥ / (6.1) Par.?
ātmā caibhiḥ samāyuktaḥ sukhaduḥkham upāśnute // (6.2) Par.?
avināśī tathā nityaṃ kṣetrajña iti niścayaḥ / (7.1) Par.?
bhūtānām ātmabhāvo yo dhruvo 'sau saṃvijānatām // (7.2) Par.?
yāvanna kṣīyate karma tāvad asya svarūpatā / (8.1) Par.?
saṃkṣīṇakarmā puruṣo rūpānyatvaṃ niyacchati // (8.2) Par.?
nānābhāvāstathaikatvaṃ śarīraṃ prāpya saṃhatāḥ / (9.1) Par.?
bhavanti te tathā nityāḥ pṛthagbhāvaṃ vijānatām // (9.2) Par.?
aśvamedhe śrutiśceyam aśvasaṃjñapanaṃ prati / (10.1) Par.?
lokāntaragatā nityaṃ prāṇā nityā hi vājinaḥ // (10.2) Par.?
ahaṃ hitaṃ vadāmyetat priyaṃ cet tava pārthiva / (11.1) Par.?
devayānā hi panthānaḥ śrutāste yajñasaṃstare // (11.2) Par.?
sukṛto yatra te yajñastatra devā hitāstava / (12.1) Par.?
yadā samanvitā devāḥ paśūnāṃ gamaneśvarāḥ / (12.2) Par.?
gatimantaśca teneṣṭvā nānye nityā bhavanti te // (12.3) Par.?
nitye 'smin pañcake varge nitye cātmani yo naraḥ / (13.1) Par.?
asya nānāsamāyogaṃ yaḥ paśyati vṛthāmatiḥ / (13.2) Par.?
viyoge śocate 'tyarthaṃ sa bāla iti me matiḥ // (13.3) Par.?
viyoge doṣadarśī yaḥ saṃyogam iha varjayet / (14.1) Par.?
asaṅge saṃgamo nāsti duḥkhaṃ bhuvi viyogajam // (14.2) Par.?
parāparajñastu naro nābhimānād udīritaḥ / (15.1) Par.?
aparajñaḥ parāṃ buddhiṃ spṛṣṭvā mohād vimucyate // (15.2) Par.?
adarśanād āpatitaḥ punaścādarśanaṃ gataḥ / (16.1) Par.?
nāhaṃ taṃ vedmi nāsau māṃ na ca me 'sti virāgatā // (16.2) Par.?
yena yena śarīreṇa karotyayam anīśvaraḥ / (17.1) Par.?
tena tena śarīreṇa tad avaśyam upāśnute / (17.2) Par.?
mānasaṃ manasāpnoti śārīraṃ ca śarīravān // (17.3) Par.?
Duration=0.11408686637878 secs.