Occurrences

Atharvaprāyaścittāni
Baudhāyanadharmasūtra
Gobhilagṛhyasūtra
Kāṭhakagṛhyasūtra
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Daśakumāracarita
Kirātārjunīya
Liṅgapurāṇa
Matsyapurāṇa
Saṃvitsiddhi
Viṣṇupurāṇa
Aṣṭāvakragīta
Bhāgavatapurāṇa
Nibandhasaṃgraha
Nāṭyaśāstravivṛti
Rasendracintāmaṇi
Skandapurāṇa
Spandakārikānirṇaya
Tantrāloka
Āryāsaptaśatī
Āyurvedadīpikā
Śivasūtravārtika
Saddharmapuṇḍarīkasūtra

Atharvaprāyaścittāni
AVPr, 1, 1, 3.0 sarvatra punaḥ kāryaṃ kṛtvottarataḥ prāyaścittaṃ prāyaścittaṃ vā kṛtvottarataḥ samādhānam //
Baudhāyanadharmasūtra
BaudhDhS, 1, 3, 27.1 asāv ahaṃ bho iti śrotre saṃspṛśya manaḥsamādhānārtham //
Gobhilagṛhyasūtra
GobhGS, 1, 1, 14.0 darśe vā paurṇamāse vāgnisamādhānaṃ kurvīta //
Kāṭhakagṛhyasūtra
KāṭhGS, 11, 4.1 uttarapūrvaṃ samādhānam //
KāṭhGS, 45, 1.1 athaikāgneḥ samādhānam //
KāṭhGS, 45, 2.1 parameṣṭhimaraṇe putrasyāgnisamādhānam //
Carakasaṃhitā
Ca, Nid., 6, 4.6 tasmāt puruṣo matimān balamātmanaḥ samīkṣya tadanurūpāṇi karmāṇyārabheta kartuṃ balasamādhānaṃ hi śarīraṃ śarīramūlaśca puruṣa iti //
Ca, Śār., 1, 80.2 manasaśca samādhānāt paśyatyātmā tiraskṛtam //
Ca, Śār., 1, 141.2 śuddhasattvasamādhānāt tatsarvam upajāyate //
Ca, Śār., 1, 146.1 manobuddhisamādhānam arthatattvaparīkṣaṇam /
Ca, Śār., 5, 26.1 śuddhasattvasamādhānaṃ satyā buddhiśca naiṣṭhikī /
Mahābhārata
MBh, 1, 109, 16.3 na ripūṇāṃ samādhānaṃ parīpsante purātanāḥ /
MBh, 2, 70, 5.2 sādhvīguṇasamādhānair bhūṣitaṃ te kuladvayam //
MBh, 12, 12, 24.1 evaṃ dānasamādhānaṃ mārgam ātiṣṭhato nṛpa /
MBh, 12, 188, 16.1 manasā kliśyamānastu samādhānaṃ ca kārayet /
MBh, 12, 264, 18.2 samādhānaṃ ca bhāryāyā lebhe sa tapasā param //
MBh, 12, 279, 20.2 nityaṃ manaḥsamādhāne prayateta vicakṣaṇaḥ //
MBh, 12, 289, 30.1 ātmanaśca samādhāne dhāraṇāṃ prati cābhibho /
MBh, 12, 289, 35.1 tadvad ātmasamādhānaṃ yuktvā yogena tattvavit /
MBh, 12, 319, 21.1 aho buddhisamādhānaṃ vedābhyāsarate dvije /
Rāmāyaṇa
Rām, Su, 37, 26.2 kiṃ paśyasi samādhānaṃ tvaṃ hi kāryavidāṃ varaḥ //
Rām, Su, 66, 10.2 kiṃ paśyasi samādhānaṃ brūhi kāryavidāṃ vara //
Amarakośa
AKośa, 1, 160.1 avadhānaṃ samādhānaṃ praṇidhānam tathaiva ca /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 5, 1.4 tapaḥśīlasamādhānadānajñānadayādibhiḥ //
Bodhicaryāvatāra
BoCA, 5, 41.2 samādhānadhuraṃ naiva kṣaṇamapyutsṛjedyathā //
BoCA, 8, 39.2 samādhānāya cittasya prayatiṣye damāya ca //
BoCA, 8, 186.1 tasmādāvaraṇaṃ hantuṃ samādhānaṃ karomyaham /
Daśakumāracarita
DKCar, 2, 2, 32.1 tadanapekṣa eva dharmo nivṛttisukhaprasūtihetur ātmasamādhānamātrasādhyaśca //
Kirātārjunīya
Kir, 17, 7.1 bhūyaḥ samādhānavivṛddhatejā naivaṃ purā yuddham iti vyathāvān /
Liṅgapurāṇa
LiPur, 1, 72, 151.1 samādhānābhigamyāya samādhānāya te namaḥ /
LiPur, 1, 72, 151.1 samādhānābhigamyāya samādhānāya te namaḥ /
LiPur, 1, 72, 151.2 samādhānaratānāṃ tu nirvikalpārtharūpiṇe //
Matsyapurāṇa
MPur, 147, 10.2 utthitena mayā dṛṣṭā samādhānāttvadājñayā /
MPur, 154, 130.2 adhyāste lokanātho'pi samādhānaparāyaṇaḥ //
MPur, 154, 388.1 tataḥ kṣaṇena niṣpannasamādhānakriyāvidhiḥ /
Saṃvitsiddhi
SaṃSi, 1, 107.2 nanv evam asamādhānam anyonyāśrayaṇaṃ bhavet //
Viṣṇupurāṇa
ViPur, 4, 2, 42.1 athāntarjalāvasthitaḥ sa saubharirekāgratāsamādhānam apahāyānudinaṃ tat tasya matsyasyātmajapautradauhitrādibhiḥ sahātiramaṇīyaṃ lalitam avekṣyācintayat /
ViPur, 6, 8, 32.1 tad āpnoti phalaṃ samyak samādhānena kīrtanāt /
Aṣṭāvakragīta
Aṣṭāvakragīta, 17, 19.1 samādhānāsamādhānahitāhitavikalpanāḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 28, 6.2 vaikuṇṭhalīlābhidhyānaṃ samādhānaṃ tathātmanaḥ //
Nibandhasaṃgraha
NiSaṃ zu Su, Utt., 1, 8.1, 9.0 śabdasaṃtānavattīkṣṇāgnīnāṃ iti iti samādhānamāha avācaḥ iti śabdenātra jvarādayaḥ //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 72.2, 34.0 sattvaṃ manaḥsamādhānaṃ tajjanmakamiti naṭasyeyaṃ śikṣā //
Rasendracintāmaṇi
RCint, 1, 15.2 manasaśca samādhānaṃ rasayogādavāpyate //
Skandapurāṇa
SkPur, 13, 30.2 jñātvā yogasamādhānājjahṛṣe prītisaṃyutā //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 10.2, 4.0 atha yataḥ karaṇeti nijāśuddhīti sūtrapratipāditonmeṣakramasamādhānasākṣātkṛtasya spandatattvasya dṛḍhāvaṣṭambhād vyutthānamapi samādhyekarasaṃ kurvato bhavocchedo bhavatītyāha //
SpandaKārNir zu SpandaKār, 1, 13.2, 15.0 abhiyogaḥ samādhānotthitasya kīdṛgaham āsamiti tadavasthābhimukhavimarśātmābhilāpas tatsaṃsparśāt tadvaśāddhetos tad āsīd iti yato niścayaḥ gāḍhamūḍho 'ham āsam iti yato 'sti pratipattiḥ ato mohāvasthaiva sā kalpitā tathā smaryamāṇatvāt sā cānubhūyamānatvād anubhavituḥ pramātur avasthātṛrūpasya pratyuta sattām āvedayate na tv abhāvamiti viśvābhāvāvasthāyāṃ cidrūpasyākhaṇḍitameva rūpaṃ tiṣṭhatīti nāmuṣyābhāvo jātucid vaktuṃ śakyata ityuktaṃ bhavati //
SpandaKārNir zu SpandaKār, 1, 16.2, 6.0 nanv abhāvasamādhānaniṣpattau suṣuptādau cāsya kartṛtvaṃ nopalabhāmahe kvacidapi pravṛttyadarśanāt //
Tantrāloka
TĀ, 1, 98.2 kālagrāsasamādhānarasikamanaḥsu teṣu ca prakaṭaḥ //
Āryāsaptaśatī
Āsapt, 2, 359.2 vakṣyanti sāṅgarāgāḥ pathi taravas tava samādhānam //
Āyurvedadīpikā
ĀVDīp zu Ca, Vim., 1, 14.4, 11.0 evaṃ kaṣāyānurase madhuni ca samādhānaṃ vācyam //
ĀVDīp zu Ca, Śār., 1, 81.2, 7.0 samādhānaṃ samādhiḥ //
ĀVDīp zu Ca, Śār., 1, 141.2, 12.0 śuddhasattvasamādhānāditi nīrajastamaskasya manasa ātmani samyagādhānāt //
ĀVDīp zu Ca, Śār., 1, 146.2, 8.0 manobuddhisamādhānamiti manobuddhyorātmani samādhānam //
ĀVDīp zu Ca, Śār., 1, 146.2, 8.0 manobuddhisamādhānamiti manobuddhyorātmani samādhānam //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 2, 9.1, 6.0 tadā jñānavato 'py asya samādhānāvalepataḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 11, 214.3 asti kulaputra sāgarasya nāgarājño duhitā aṣṭavarṣā jātyā mahāprajñā tīkṣṇendriyā jñānapūrvaṃgamena kāyavāṅmanaskarmaṇā samanvāgatā sarvatathāgatabhāṣitavyañjanārthodgrahaṇe dhāraṇīpratilabdhā sarvadharmasattvasamādhānasamādhisahasraikakṣaṇapratilābhinī //