Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 6729
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
āveśa ityādi // (1) Par.?
āveśaḥ parapurapraveśaḥ // (2) Par.?
cetaso jñānamiti paracittajñānam // (3) Par.?
arthānāṃ chandataḥ kriyeti arthānāmicchātaḥ karaṇam // (4) Par.?
dṛṣṭiḥ atīndriyadarśanam // (5) Par.?
śrotram atīndriyaśravaṇam // (6) Par.?
smṛtiḥ sarvabhāvatattvasmaraṇam // (7) Par.?
kāntiḥ amānuṣī kāntiḥ // (8) Par.?
iṣṭataścāpyadarśanamiti yadecchati tadā darśanayogya eva na dṛśyate yadā cecchati tadā dṛśyate // (9) Par.?
kiṃvā āveśaścetasa iti paracetasaḥ praveśaḥ jñānamiti sarvam atītānāgatādijñānaṃ śeṣaṃ pūrvavat // (10) Par.?
aiśvaram iti yogaprabhāvād upapannaiśvaryakṛtam // (11) Par.?
śuddhasattvasamādhānāditi nīrajastamaskasya manasa ātmani samyagādhānāt // (12) Par.?
Duration=0.03389310836792 secs.