Occurrences

Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Ṛtusaṃhāra
Garuḍapurāṇa
Kathāsaritsāgara
Nibandhasaṃgraha
Rasaprakāśasudhākara
Rasaratnākara
Rājanighaṇṭu
Skandapurāṇa
Spandakārikānirṇaya
Tantrāloka
Ānandakanda
Śukasaptati
Bhāvaprakāśa
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)
Tarkasaṃgraha

Aṣṭādhyāyī
Aṣṭādhyāyī, 2, 1, 6.0 avyayaṃ vibhaktisamīpasamṛddhivyṛddhyarthābhāvātyayāsampratiśabdaprādurbhāvapaścādyathānupūrvyayaugapadyasādṛśyasampattisākalyāntavacaneṣu //
Buddhacarita
BCar, 8, 18.1 tataḥ khagāśca kṣayamadhyagocarāḥ samīpabaddhāsturagāśca satkṛtāḥ /
Carakasaṃhitā
Ca, Indr., 11, 5.1 saptarṣīṇāṃ samīpasthāṃ yo na paśyatyarundhatīm /
Ca, Indr., 11, 21.1 āhvayaṃstaṃ samīpasthaṃ svajanaṃ janameva vā /
Mahābhārata
MBh, 1, 2, 105.8 tyaktasya pāṇḍuputrāṇāṃ samīpagamanaṃ tathā /
MBh, 1, 24, 11.2 samudrakukṣau ca viśoṣayan payaḥ samīpagān bhūmidharān vicālayan //
MBh, 1, 126, 24.2 bhāskaro 'pyanayan nāśaṃ samīpopagatān ghanān //
MBh, 1, 127, 7.2 śvā hutāśasamīpasthaṃ puroḍāśam ivādhvare //
MBh, 1, 138, 2.2 ārujan dārugulmāṃśca pathastasya samīpajān /
MBh, 1, 151, 25.90 dūrasthā vā samīpasthāḥ svargasthā vāpi pāṇḍavāḥ /
MBh, 1, 185, 20.2 samīpasthaṃ bhīmam idaṃ śaśāsa pradīyatāṃ pādyam arghyaṃ tathāsmai //
MBh, 1, 220, 8.2 papraccha dharmarājasya samīpasthān divaukasaḥ //
MBh, 2, 16, 5.1 te vayaṃ nayam āsthāya śatrudehasamīpagāḥ /
MBh, 2, 19, 8.2 lodhrāṇāṃ ca śubhāḥ pārtha gautamaukaḥsamīpajāḥ //
MBh, 3, 7, 3.2 samīpopasthitaṃ rājā saṃjayaṃ vākyam abravīt //
MBh, 3, 50, 17.2 antaḥpurasamīpasthe vana āste rahogataḥ //
MBh, 3, 73, 2.2 ābruvāṇā samīpasthā caritānyasya lakṣaya //
MBh, 3, 153, 9.1 tatra kṛṣṇāṃ yamau caiva samīpasthān ariṃdamaḥ /
MBh, 3, 173, 9.2 samīpavāsena vilobhitās te jñāsyanti nāsmān apakṛṣṭadeśān //
MBh, 3, 228, 2.2 samīpasthās tadā gāvo dhṛtarāṣṭre nyavedayat //
MBh, 3, 229, 3.1 tathaiva tatsamīpasthān pṛthagāvasathān bahūn /
MBh, 3, 255, 21.1 nakulas tasya nāgasya samīpaparivartinaḥ /
MBh, 4, 10, 4.1 sarvān apṛcchacca samīpacāriṇaḥ kuto 'yam āyāti na me purā śrutaḥ /
MBh, 4, 14, 21.1 tāṃ mṛgīm iva vitrastāṃ dṛṣṭvā kṛṣṇāṃ samīpagām /
MBh, 5, 88, 49.2 yad draupadīṃ nivātasthāṃ śvaśurāṇāṃ samīpagām //
MBh, 6, 3, 25.2 viśākhayoḥ samīpasthau bṛhaspatiśanaiścarau //
MBh, 6, 73, 7.2 etān anyāṃśca subahūn samīpasthānmahārathān //
MBh, 7, 15, 39.2 hṛto rājeti yodhānāṃ samīpasthe yatavrate //
MBh, 7, 36, 32.1 śalyaṃ ca bāṇavarṣeṇa samīpastham avākirat /
MBh, 7, 76, 30.1 jayadrathaṃ samīpastham avekṣantau jighāṃsayā /
MBh, 7, 110, 32.1 tava dṛṣṭvā tu tanayān bhīmasenasamīpagān /
MBh, 8, 26, 9.2 samīpasthaṃ madrarājaṃ samāropayad agrataḥ //
MBh, 8, 42, 23.2 dhṛṣṭadyumnaṃ samīpasthaṃ tvaramāṇo viśāṃ pate /
MBh, 9, 23, 14.1 tān samīpagatān dṛṣṭvā javenodyatakārmukān /
MBh, 9, 40, 7.1 sa samīpagato bhūtvā dhṛtarāṣṭraṃ janeśvaram /
MBh, 11, 17, 4.3 samīpasthaṃ hṛṣīkeśam idaṃ vacanam abravīt //
MBh, 12, 41, 14.1 sahadevaṃ samīpasthaṃ nityam eva samādiśat /
MBh, 12, 117, 5.2 sarvasattvāḥ samīpasthā bhavanti vanacāriṇaḥ //
MBh, 12, 264, 8.2 tasmin vane samīpastho mṛgo 'bhūt sahacārikaḥ /
MBh, 12, 324, 30.1 varado bhagavān viṣṇuḥ samīpasthaṃ dvijottamam /
MBh, 13, 51, 15.2 nahuṣasya samīpastho gavijāto 'bhavanmuniḥ //
MBh, 13, 129, 44.1 pitṛlokasamīpasthāsta uñchanti yathāvidhi /
MBh, 13, 129, 45.2 uñchanti ye samīpasthāḥ svabhāvaniyatendriyāḥ //
MBh, 13, 134, 12.2 upasparśanahetostvā samīpasthā upāsate //
MBh, 14, 69, 13.1 tān samīpagatāñ śrutvā niryayur vṛṣṇipuṃgavāḥ /
MBh, 14, 70, 1.2 tān samīpagatāñ śrutvā pāṇḍavāñ śatrukarśanaḥ /
MBh, 15, 38, 9.1 atha devaḥ sahasrāṃśur matsamīpagato 'bhavat /
MBh, 18, 3, 6.2 vavau devasamīpasthaḥ śītalo 'tīva bhārata //
Rāmāyaṇa
Rām, Bā, 4, 13.2 āsīnānāṃ samīpasthāv idaṃ kāvyam agāyatām //
Rām, Bā, 10, 15.1 āsādya taṃ dvijaśreṣṭhaṃ romapādasamīpagam /
Rām, Ay, 26, 4.1 na ca māṃ tvatsamīpasthām api śaknoti rāghava /
Rām, Ay, 76, 19.2 samīpastham uvācedaṃ sumantraṃ mantrakovidam //
Rām, Ār, 10, 75.1 tato 'bravīt samīpasthaṃ rāmo rājīvalocanaḥ /
Rām, Ki, 11, 27.1 samīpajān drumān bhañjan vasudhāṃ dārayan khuraiḥ /
Rām, Ki, 24, 19.2 tasthau bhrātṛsamīpastho lakṣmaṇaḥ paravīrahā //
Rām, Su, 10, 5.2 na me 'sti sugrīvasamīpagā gatiḥ sutīkṣṇadaṇḍo balavāṃśca vānaraḥ //
Rām, Yu, 4, 74.1 virarāja samīpasthaṃ sāgarasya tu tad balam /
Rām, Yu, 11, 22.2 samīpasthān uvācedaṃ hanūmatpramukhān harīn //
Rām, Yu, 14, 3.2 samīpastham uvācedaṃ lakṣmaṇaṃ śubhalakṣaṇam //
Rām, Yu, 20, 1.2 samīpasthaṃ ca rāmasya bhrātaraṃ svaṃ vibhīṣaṇam //
Rām, Yu, 20, 14.1 abravīt sa daśagrīvaḥ samīpasthaṃ mahodaram /
Rām, Yu, 20, 24.2 gireḥ suvelasya samīpavāsinaṃ nyavedayan bhīmabalaṃ mahābalāḥ //
Rām, Yu, 22, 38.2 vidyujjihvaṃ mahājihvaṃ samīpaparivartinam //
Rām, Yu, 40, 8.2 ṛkṣarājaṃ samīpasthaṃ jāmbavantam uvāca ha //
Rām, Yu, 41, 6.2 uvāca nairṛtāṃstatra samīpaparivartinaḥ //
Rām, Yu, 49, 37.2 gireḥ samīpānugataṃ yathaiva mahanmahāmbhodharajālam ugram //
Rām, Yu, 65, 6.1 samīpasthaṃ balādhyakṣaṃ kharaputro 'bravīd idam /
Rām, Yu, 77, 14.3 vānarā ghnantuṃ sambhūya bhṛtyān asya samīpagān //
Rām, Yu, 79, 4.2 tasthau bhrātṛsamīpasthaḥ śakrasyendrānujo yathā /
Rām, Yu, 83, 4.1 uvāca ca samīpasthān rākṣasān rākṣaseśvaraḥ /
Rām, Yu, 85, 4.1 uvāca ca samīpasthaṃ mahodaram ariṃdamam /
Rām, Yu, 88, 36.1 tadavasthaṃ samīpastho lakṣmaṇaṃ prekṣya rāghavaḥ /
Rām, Yu, 89, 13.2 samīpastham uvācedaṃ hanūmantam abhitvaran //
Rām, Yu, 92, 23.2 rākṣasendraṃ samīpasthaṃ śaravarṣair avākirat //
Rām, Yu, 100, 8.1 abravīcca tadā rāmaḥ samīpaparivartinam /
Rām, Yu, 113, 25.2 āsasāda drumān phullān nandigrāmasamīpajān //
Rām, Utt, 73, 16.2 śaśī meghasamīpastho yathā jaladharāgame //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 12, 8.1 samāno 'gnisamīpasthaḥ koṣṭhe carati sarvataḥ /
AHS, Śār., 5, 33.1 saptarṣīṇāṃ samīpasthāṃ yo na paśyatyarundhatīm /
AHS, Cikitsitasthāna, 7, 75.2 āpānabhūmim atha gandhajalābhiṣiktām āhāramaṇḍapasamīpagatāṃ śrayet //
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 13.1 ādideśa samīpasthāṃ kanyakām avilambitam /
BKŚS, 4, 71.1 tam avocat samīpasthaḥ śanair yaugandharāyaṇaḥ /
BKŚS, 8, 14.2 gṛhītamandasaṃcāraṃ paśyāmi sma samīpagam //
BKŚS, 18, 274.1 atha nātisamīpasthaḥ paritrastaḥ parastriyāḥ /
BKŚS, 21, 165.2 ā mṛtyos tvatsamīpasthā nayāmi divasān iti //
BKŚS, 22, 152.1 tatra śayyāsamīpastham āsthitā citram āsanam /
BKŚS, 23, 19.2 avatārya samīpasthe nyastavān paricārake //
Daśakumāracarita
DKCar, 1, 1, 71.3 ahaṃ samīpalatāgulmake praviśya parīkṣamāṇo 'tiṣṭham nipatitaṃ bālakaṃ pallavakavalamivādadati gajapatau kaṇṭhīravo mahāgraheṇa nyapatat /
DKCar, 1, 1, 78.2 dayāviṣṭahṛdayo 'haṃ mantrabalena viṣavyathāmapanetumakṣamaḥ samīpakuñjeṣvauṣadhiviśeṣamanviṣya pratyāgato vyutkrāntajīvitāṃ tāṃ vyalokayam //
DKCar, 2, 6, 202.1 samīpagateṣu ca yuṣmāsu krīḍāmattā nāma kandukaṃ bhraṃśayeyam //
DKCar, 2, 8, 24.0 tāṃ ca vārtāṃ pārthivena pramadāsaṃnidhau prasaṅgenodīritāmupaniśamya samīpopaviṣṭaścittānuvṛttikuśalaḥ prasādavitto gītanṛtyavādyādiṣvabāhyo bāhyanārīparāyaṇaḥ paṭur ayantritamukho bahubhaṅgiviśāradaḥ paramarmānveṣaṇaparaḥ parihāsayitā parivādaruciḥ paiśunyapaṇḍitaḥ sacivamaṇḍalādapyutkocahārī sakaladurnayopādhyāyaḥ kāmatantrakarṇadhāraḥ kumārasevako vihārabhadro nāma smitapūrvaṃ vyajñapayat deva daivānugraheṇa yadi kaścidbhājanaṃ bhavati vibhūteḥ tamakasmāduccāvacairupapralobhanaiḥ kadarthayantaḥ svārthaṃ sādhayanti dhūrtāḥ tathāhi kecitpretya kila labhyair abhyudayātiśayair āśām utpādya muṇḍayitvā śiraḥ baddhvā darbharajjubhiḥ ajinenācchādya navanītenopalipya anaśanaṃ ca śāyayitvā sarvasvaṃ svīkariṣyanti //
Divyāvadāna
Divyāv, 18, 100.1 nāgaiśca tasya svabhavanasamīpasthasya gandhamasahadbhiranyato vikṣiptam //
Harivaṃśa
HV, 8, 14.1 pituḥ samīpagā sā tu pitrā nirbhartsitā śubhā /
Harṣacarita
Harṣacarita, 1, 232.1 astamupagate ca bhagavati gabhastimati stimitataram avatarati tamasi prahasitāmiva sitāṃ diśaṃ paurandarīṃ darīmiva kesariṇi muñcati candramasi sarasvatī śucini cīnāṃśukasukumāratare taraṅgiṇi dugūlakomalaśayana iva śoṇasaikate samupaviṣṭā svapnakṛtaprārthanā pādapatanalagnāṃ dadhīcacaraṇanakhacandrikāmiva lalāṭikāṃ dadhānā gaṇḍasthalādarśapratibimbitena cāruhāsiny ayamasāvāhṛto hṛdayadayito jana iti śravaṇasamīpavartinā nivedyamānamadanasaṃdeśevendunā vikīryamāṇanakhakiraṇacakravālena vālavyajanīkṛtacandrakalākalāpeneva kareṇa vījayantī svedinaṃ kapolapaṭṭam atra dadhīcād ṛte na kenacitpraveṣṭavyam iti tiraścīnaṃ cittabhuvā pātitāṃ vilāsavetralatāmiva bālamṛṇālikām adhistanaṃ stanayantī kathamapi hṛdayena vahantī pratipālayāmāsa āsīccāsyā manasi ahamapi nāma sarasvatī yatrāmunā manojanmanā jānatyeva paravaśīkṛtā //
Kumārasaṃbhava
KumSaṃ, 8, 49.2 śailarājatanayā samīpagām ālalāpa vijayām ahetukam //
Kāmasūtra
KāSū, 3, 4, 10.1 prekṣaṇake svajanasamāje vā samīpopaveśanam /
Kātyāyanasmṛti
KātySmṛ, 1, 702.1 jñātyādīn ananujñāpya samīpasthānaninditān /
Liṅgapurāṇa
LiPur, 1, 43, 47.2 etatpañcanadaṃ nāma japyeśvarasamīpagam //
LiPur, 1, 72, 98.1 puratrayasyāsya samīpavartī sureśvarair nandimukhaiś ca nandī /
LiPur, 1, 77, 51.2 śivakṣetrasamīpasthāṃ nadīṃ prāpyāvagāhya ca //
LiPur, 1, 77, 52.2 śivakṣetrasamīpasthā nadyaḥ sarvāḥ suśobhanāḥ //
LiPur, 1, 85, 171.2 yathā vahnisamīpastho ghṛtakuṃbho vilīyate //
LiPur, 1, 85, 182.1 samīpastho 'pyanujñāpya vadettadvimukho gurum /
LiPur, 1, 92, 150.1 pūrvadvārasamīpasthaṃ tripurāntakamuttamam /
LiPur, 1, 102, 27.2 vijayā vyajanaṃ gṛhya sthitā devyāḥ samīpagā //
LiPur, 2, 3, 14.2 atīte hi yuge vidvannārāyaṇasamīpagam //
Matsyapurāṇa
MPur, 70, 5.1 gacchansamīpamārgeṇa sāmbaḥ parapuraṃjayaḥ /
MPur, 122, 89.1 tāsāṃ sahasraśaścānyā nadyaḥ pārśvasamīpagāḥ /
MPur, 140, 63.2 hutāśanasamīpasthā ityuvāca hutāśanam //
Nāradasmṛti
NāSmṛ, 2, 1, 156.1 kuddālapāṇir vijñeyaḥ setubhettā samīpagaḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 2, 15, 9.0 aikāntikātyantikarudrasamīpaprāpter ekāntenaivānāvṛttiphalatvād asādhāraṇaphalatvāc cātmapradānam atidānam //
PABh zu PāśupSūtra, 2, 18, 5.0 aikāntikātyantikarudrasamīpaprāpter ekāntenaivānāvṛttiphalatvaṃ ca dṛṣṭvā //
PABh zu PāśupSūtra, 3, 10, 4.0 yasmāc ca tanniṣṭhālaukikaśarīrendriyaviṣayādiprāpakaḥ aikāntikātyantikarudrasamīpaprāptir ekāntenātyantikī bhavati //
PABh zu PāśupSūtra, 4, 17, 1.2 rudrasamīpaprāpaṇasāmarthyāt //
PABh zu PāśupSūtra, 4, 19, 8.0 sati vidhiviṣayatve puruṣeśvarayor viṣayādhikārakṛtaṃ viyogaṃ dṛṣṭvā jñānaparidṛṣṭena vidhinādhyayanadhyānādhikṛto viśuddhabhāvaḥ samīpastha ityarthaḥ //
PABh zu PāśupSūtra, 4, 19, 11.0 āha atraivaṃ vidhyācaraṇaṃ samīpagamanaṃ ca kasyopadiśyate //
PABh zu PāśupSūtra, 5, 31, 3.0 upa iti samīpadhāraṇe //
Suśrutasaṃhitā
Su, Cik., 34, 10.7 hrībhayalobhair vegāghātaśīlāḥ prāyaśaḥ striyo rājasamīpasthā vaṇijaḥ śrotriyāśca bhavanti tasmād ete durvirecyāḥ bahuvātatvāt ata eva tān atisnigdhān svedopapannāñ śodhayet //
Su, Utt., 4, 9.1 śuklasthāḥ sitapiḍakāḥ sirāvṛtā yāstā vidyādasitasamīpajāḥ sirājāḥ /
Su, Utt., 7, 10.1 samīpasthāni dūre ca dṛṣṭergocaravibhramāt /
Su, Utt., 7, 13.1 adhaḥsthite samīpasthaṃ dūrasthaṃ coparisthite /
Tantrākhyāyikā
TAkhy, 1, 248.1 athāsya taccharīraṃ nīlīrasarañjitaṃ dṛṣṭvā samīpavartinaḥ kroṣṭukagaṇāḥ ko 'yam iti bhayataraladṛśaḥ sarvā diśaḥ pradudruvuḥ //
TAkhy, 2, 114.1 bhadra hiraṇya tvatsamīpavartino vayam atyantakṣudhārtāḥ //
TAkhy, 2, 391.1 vicārya tasyāryasya prajñāvibhavaṃ tato mahatīṃ pūjāṃ kṛtvā mantrisamīpavartī mantritve kṛtaḥ //
Viṣṇupurāṇa
ViPur, 2, 13, 22.1 tasya tasminmṛge dūrasamīpaparivartini /
ViPur, 4, 2, 70.2 mamaiva kevalam atiprītyā samīpavartī nānyāsām asmadbhaginīnām //
Viṣṇusmṛti
ViSmṛ, 5, 74.1 utkrośantam anabhidhāvatāṃ tatsamīpavartināṃ saṃsaratāṃ ca //
Yājñavalkyasmṛti
YāSmṛ, 2, 73.1 sākṣiṇaḥ śrāvayed vādiprativādisamīpagān /
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 16.2 na bhoginaṃ ghnanti samīpavartinaṃ kalāpacakreṣu niveśitānanam //
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 9.2 samīpavartiṣvadhunā priyeṣu samutsukā eva bhavanti nāryaḥ //
Garuḍapurāṇa
GarPur, 1, 46, 9.1 madhye navapade brahmā tasyāṣṭhau ca samīpagān /
GarPur, 1, 84, 20.2 gopracārasamīpasthā ābrahma brahmakalpitāḥ //
GarPur, 1, 115, 76.1 dūrastho 'pi samīpastho yo yasya hṛdaye sthitaḥ /
GarPur, 1, 115, 76.2 hṛdayādapi niṣkrāntaḥ samīpastho 'pi dūrataḥ //
Kathāsaritsāgara
KSS, 3, 2, 23.1 bhrātā kāṇabaṭuścāyamihaivāsyāḥ samīpagā /
KSS, 3, 6, 135.2 āruhya śūnyagovāṭaharmye tasthau samīpage //
KSS, 4, 3, 1.1 tato vāsavadattā sā vatsarājaṃ samīpagam /
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 2.1, 2.0 vātaguṇaḥ ityādikaṃ dvijasamīpavartino caturañjalipramāṇaṃ dvijasamīpavartino caturañjalipramāṇaṃ chapratyayalukau //
NiSaṃ zu Su, Sū., 24, 7.5, 11.0 pīḍitajanasamīpotpannā prahārādikṛtā sāmapittaduṣṭaṃ pīḍitajanasamīpotpannā na bhuñjate āgantavaḥ iyarti prādurbhavanti catasraśca pītaṃ jvarādayaḥ //
Rasaprakāśasudhākara
RPSudh, 6, 54.1 parvate himasamīpavartini jāyate'tiruciraṃ kaṅkuṣṭhakam /
Rasaratnākara
RRĀ, Ras.kh., 8, 130.1 vidyate tatsamīpasthaṃ kuṇḍaṃ tasmānmṛdāharet /
Rājanighaṇṭu
RājNigh, 12, 11.1 malayādrisamīpasthāḥ parvatā beṭṭasaṃjñakāḥ /
Skandapurāṇa
SkPur, 4, 32.2 pakṣiṇāṃ sapiśācānāṃ ye cānye tatsamīpagāḥ /
SkPur, 13, 78.2 payodasaṃghātasamīpavartinā mahendracāpena bhṛśaṃ virājitā //
SkPur, 22, 29.1 etatpañcanadaṃ nāma japyeśvarasamīpagam /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 22.2, 8.2 kutūhale kṣudhādyante brahmasattā samīpagā //
Tantrāloka
TĀ, 19, 2.1 dehapāte samīpasthe śaktipātasphuṭatvataḥ /
TĀ, 21, 30.1 sthāvarādidaśāś citrās tatsalokasamīpatāḥ /
Ānandakanda
ĀK, 1, 2, 91.2 ratnapātrasamīpasthe pātre syādaṣṭagandhakam //
Śukasaptati
Śusa, 5, 11.2 kopaprasādavastūnāṃ vicinvanti samīpagāḥ //
Śusa, 15, 6.17 atha prāpaḥ samastamahājanaṃ malayitvā puṣpākṣatādikam ādāya yakṣāyatane gatvā samīpasarasi snānaṃ kṛtvā yakṣapūjārthaṃ samāgacchantyāstasyāḥ pūrvasaṃketito jāro grahilībhūtastatkaṇṭhe nijabāhudvayaṃ yojayāmāsa /
Bhāvaprakāśa
BhPr, 6, 8, 198.2 tejasā yasya dahyante samīpasthā drumādayaḥ /
Haribhaktivilāsa
HBhVil, 5, 333.2 hayagrīvo 'ṅkuśākāro rekhā cakrasamīpagāḥ /
HBhVil, 5, 356.1 catasro yatra dṛśyante rekhāḥ pārśvasamīpagāḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 40.1 tasya tadvacanaṃ śrutvā dārakastatsamīpagaḥ /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 45.2 akasmāddṛśyate kanyā śaṃkarasya samīpagā //
SkPur (Rkh), Revākhaṇḍa, 45, 14.1 tāvaddevasamīpasthā umā vacanam abravīt /
SkPur (Rkh), Revākhaṇḍa, 52, 15.2 dinānte ca dinānte ca mātāpitroḥ samīpagaḥ //
SkPur (Rkh), Revākhaṇḍa, 53, 22.1 uttīrya salilāttīre dṛṣṭvā vṛkṣaṃ samīpagam /
SkPur (Rkh), Revākhaṇḍa, 60, 18.2 tāsāṃ samīpagā dṛṣṭāḥ kṛṣṇajīmūtasannibhāḥ //
SkPur (Rkh), Revākhaṇḍa, 60, 21.1 tataḥ samīpagā vṛddhā tasya vṛndasya bhārata /
SkPur (Rkh), Revākhaṇḍa, 60, 69.1 śrutaṃ rudrācca taiḥ sarvair ahaṃ tatra samīpagaḥ /
SkPur (Rkh), Revākhaṇḍa, 66, 1.3 saṅgamasya samīpasthaṃ narmadādakṣiṇe taṭe //
SkPur (Rkh), Revākhaṇḍa, 84, 12.2 somanāthasamīpasthaṃ tatra tvaṃ gaccha vānara //
SkPur (Rkh), Revākhaṇḍa, 84, 31.2 kumbheśvarasamīpasthās tatphalaṃ śṛṇu ṣaṇmukha //
SkPur (Rkh), Revākhaṇḍa, 86, 1.3 saṅgamasya samīpasthaṃ revāyā uttare taṭe /
SkPur (Rkh), Revākhaṇḍa, 172, 19.2 atha rājā samīpastho ratnaiśca vividhairapi //
Tarkasaṃgraha
Tarkasaṃgraha, 1, 28.5 samīpasthe dikkṛtam aparatvam /