Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 1, 52.2 vyākhyātuṃ kuśalāḥ kecid granthaṃ dhārayituṃ pare //
MBh, 1, 25, 7.10 mātā me kuśalā śaśvat tathā bhrātā tathā hyaham /
MBh, 1, 45, 14.1 rājadharmārthakuśalo yuktaḥ sarvaguṇair nṛpaḥ /
MBh, 1, 54, 9.2 ṛtvigbhir devakalpaiśca kuśalair yajñasaṃstare //
MBh, 1, 54, 16.1 bhagavān api taṃ dṛṣṭvā kuśalaṃ prativedya ca /
MBh, 1, 54, 20.2 kārtsnyenaitat samācakṣva bhagavan kuśalo hyasi //
MBh, 1, 57, 95.3 dharmārthakuśalo dhīmān medhāvī dhūtakalmaṣaḥ /
MBh, 1, 60, 47.2 sarvaśastrāstrakuśalaḥ kṣatriyāntakaro vaśī //
MBh, 1, 89, 50.3 sarve dharmārthakuśalāḥ sarve bhūtahite ratāḥ //
MBh, 1, 94, 3.1 evaṃ sa guṇasampanno dharmārthakuśalo nṛpaḥ /
MBh, 1, 95, 14.1 sa dharmaśāstrakuśalo bhīṣmaṃ śāṃtanavaṃ nṛpaḥ /
MBh, 1, 97, 26.2 āpaddharmārthakuśalair lokatantram avekṣya ca //
MBh, 1, 98, 23.2 putrān dharmārthakuśalān utpādayitum arhasi //
MBh, 1, 101, 28.1 dharme cārthe ca kuśalo lobhakrodhavivarjitaḥ /
MBh, 1, 102, 16.2 śramavyāyāmakuśalāḥ samapadyanta yauvanam //
MBh, 1, 119, 30.3 upāhṛtaṃ naraistatra kuśalaiḥ sūdakarmaṇi /
MBh, 1, 125, 25.2 gadāyāṃ śastrakuśalo darśanāni vyadarśayat /
MBh, 1, 126, 30.2 dvandvayuddhasamācāre kuśalaḥ sarvadharmavit //
MBh, 1, 128, 4.54 suyuddhakuśalaḥ pārtho bāhuvīryeṇa cātulaḥ /
MBh, 1, 131, 2.1 dhṛtarāṣṭraprayuktāstu kecit kuśalamantriṇaḥ /
MBh, 1, 135, 1.2 vidurasya suhṛt kaścit khanakaḥ kuśalaḥ kvacit /
MBh, 1, 135, 2.1 prahito vidureṇāsmi khanakaḥ kuśalo bhṛśam /
MBh, 1, 139, 17.3 iṅgitākārakuśalā hyupāsarpacchanaiḥ śanaiḥ /
MBh, 1, 159, 6.4 droṇam iṣvastrakuśalaṃ dhanuṣyaṅgirasāṃ varam //
MBh, 1, 180, 16.12 tadantare dharmasuto 'pi gatvā vijñāya kuntīṃ kuśalāṃ kṣaṇena /
MBh, 1, 193, 5.2 adya tān kuśalair vipraiḥ sukṛtair āptakāribhiḥ /
MBh, 1, 193, 9.1 athavā kuśalāḥ kecid upāyanipuṇā narāḥ /
MBh, 1, 193, 11.1 bhīmasenasya vā rājann upāyakuśalair naraiḥ /
MBh, 1, 200, 9.34 prakṛtyā dharmakuśalo nānādharmaviśāradaḥ /
MBh, 1, 204, 8.5 rahaḥpracārakuśalā mṛdugadgadabhāṣiṇī /
MBh, 1, 212, 1.146 ārye pṛthā ca kuśalā saputrā ca sahasnuṣā /
MBh, 1, 213, 41.2 caturyujām upetānāṃ sūtaiḥ kuśalasaṃmataiḥ /
MBh, 2, 4, 32.3 gītavāditrakuśalāḥ śamyātālaviśāradāḥ //
MBh, 2, 4, 34.3 śamyātāleṣu kuśalāḥ kuśalā gītavādane /
MBh, 2, 4, 34.3 śamyātāleṣu kuśalāḥ kuśalā gītavādane /
MBh, 2, 5, 31.2 utpāteṣu ca sarveṣu daivajñaḥ kuśalastava //
MBh, 2, 5, 93.2 adṛṣṭaśāstrakuśalair na lobhād vadhyate śuciḥ //
MBh, 2, 5, 106.2 niyuktāḥ kuśalāsteṣu vibhāgajñāḥ kulocitāḥ /
MBh, 2, 21, 16.1 vyūḍhoraskau dīrghabhujau niyuddhakuśalāvubhau /
MBh, 2, 44, 19.1 devane kuśalaścāhaṃ na me 'sti sadṛśo bhuvi /
MBh, 2, 44, 20.1 tasyākṣakuśalo rājann ādāsye 'ham asaṃśayam /
MBh, 2, 54, 14.1 anusevāṃ carantīmāḥ kuśalā nṛtyasāmasu /
MBh, 2, 60, 43.2 āhūya rājā kuśalaiḥ sabhāyāṃ duṣṭātmabhir naikṛtikair anāryaiḥ /
MBh, 2, 69, 9.2 dharmārthakuśalā caiva draupadī dharmacāriṇī //
MBh, 3, 2, 14.4 yoge sāṃkhye ca kuśalo rājānam idam abravīt //
MBh, 3, 33, 27.1 kuśalena kṛtaṃ karma kartrā sādhu viniścitam /
MBh, 3, 33, 33.1 kuśalāḥ pratijānanti ye tattvaviduṣo janāḥ //
MBh, 3, 44, 28.2 gandharvās tumburuśreṣṭhāḥ kuśalā gītasāmasu //
MBh, 3, 61, 78.3 devane kuśalair jihmair jito rājyaṃ vasūni ca //
MBh, 3, 68, 6.2 śīghrayāne sukuśalo mṛṣṭakartā ca bhojane //
MBh, 3, 69, 16.2 tvam eva hayatattvajñaḥ kuśalaś cāsi bāhuka /
MBh, 3, 69, 17.3 yojayāmāsa kuśalo javayuktān rathe naraḥ //
MBh, 3, 72, 6.2 svāgataṃ te manuṣyendra kuśalaṃ te bravīmyaham /
MBh, 3, 72, 12.1 aham apyaśvakuśalaḥ sūdatve ca suniṣṭhitaḥ /
MBh, 3, 84, 7.3 sarve vedavidaḥ śūrāḥ sarve 'strakuśalās tathā //
MBh, 3, 111, 6.1 sā tatra gatvā kuśalā taponityasya saṃnidhau /
MBh, 3, 111, 7.2 kaccin mune kuśalaṃ tāpasānāṃ kaccicca vo mūlaphalaṃ prabhūtam /
MBh, 3, 126, 3.2 janma cāprativīryasya kuśalo hyasi bhāṣitum //
MBh, 3, 154, 3.1 brāhmaṇo mantrakuśalaḥ sarvāstreṣvastravittamaḥ /
MBh, 3, 155, 23.1 atītānāgate vidvān kuśalaḥ sarvadharmavit /
MBh, 3, 170, 37.1 taiḥ pīḍyamāno bahubhiḥ kṛtāstraiḥ kuśalair yudhi /
MBh, 3, 182, 18.1 yad brāhmaṇānāṃ kuśalaṃ tad eṣāṃ kathayāmahe /
MBh, 3, 200, 15.1 te cāpi kuśalair vaidyair nipuṇaiḥ saṃbhṛtauṣadhaiḥ /
MBh, 3, 201, 11.2 kuśalaḥ sukhaduḥkheṣu sādhūṃścāpyupasevate /
MBh, 3, 203, 36.2 nivāte vā yathā dīpo dīpyet kuśaladīpitaḥ //
MBh, 3, 205, 22.2 vedādhyāyī sukuśalo vedāṅgānāṃ ca pāragaḥ /
MBh, 3, 210, 16.1 havir vedyāṃ tadādānaṃ kuśalaiḥ sampravartitam /
MBh, 3, 225, 4.1 tataḥ kadācit kuśalaḥ kathāsu vipro 'bhyagacchad bhuvi kauraveyān /
MBh, 3, 229, 8.1 tato gopāḥ pragātāraḥ kuśalā nṛttavādite /
MBh, 4, 1, 22.5 darśanīyān sabhānandān kuśalaiḥ sādhu niṣṭhitān /
MBh, 4, 2, 2.1 sūpān asya kariṣyāmi kuśalo 'smi mahānase /
MBh, 4, 3, 2.3 sarvathā jñānasampannaḥ kuśalaḥ parirakṣaṇe /
MBh, 4, 3, 2.5 dāmagranthīti vikhyātaḥ kuśalo dāmakarmaṇi /
MBh, 4, 3, 3.1 kuśalo 'smyaśvaśikṣāyāṃ tathaivāśvacikitsite /
MBh, 4, 3, 6.3 pratiṣeddhā ca dogdhā ca saṃkhyāne kuśalo gavām //
MBh, 4, 3, 17.1 sāhaṃ bruvāṇā sairandhrī kuśalā keśakarmaṇi /
MBh, 4, 5, 7.5 parigṛhya muhūrtaṃ tvaṃ bāhubhyāṃ kuśalaṃ vraja /
MBh, 4, 6, 11.3 akṣān pravaptuṃ kuśalo 'smi devitā kaṅketi nāmnāsmi virāṭa viśrutaḥ //
MBh, 4, 7, 9.2 dadāmi te hanta varaṃ mahānase tathā ca kuryāḥ kuśalaṃ hi bhāṣase /
MBh, 4, 10, 8.2 gāyāmi nṛtyāmyatha vādayāmi bhadro 'smi nṛtte kuśalo 'smi gīte /
MBh, 4, 14, 8.2 kārayāmāsa kuśalair annapānaṃ suśobhanam //
MBh, 4, 28, 4.2 kiṃ punaḥ pāṇḍavāstāta sarvāstrakuśalā raṇe //
MBh, 4, 30, 27.1 svārūḍhā yuddhakuśalaiḥ śikṣitair hastisādibhiḥ /
MBh, 4, 31, 3.2 grāmaṇīyaiḥ samārūḍhāḥ kuśalair hastisādibhiḥ //
MBh, 5, 22, 35.2 ajātaśatruṃ kuśalaṃ sma pṛccheḥ punaḥ punaḥ prītiyuktaṃ vadestvam //
MBh, 5, 28, 9.1 dharmeśvaraḥ kuśalo nītimāṃścāpy upāsitā brāhmaṇānāṃ manīṣī /
MBh, 5, 30, 8.2 abhivādyā vai madvacanena vṛddhās tathetareṣāṃ kuśalaṃ vadethāḥ //
MBh, 5, 33, 11.2 tad brūhi tvaṃ hi nastāta dharmārthakuśalo hyasi //
MBh, 5, 34, 1.3 tad brūhi tvaṃ hi nastāta dharmārthakuśalaḥ śuciḥ //
MBh, 5, 34, 57.2 tair apramattaḥ kuśalaḥ sadaśvair dāntaiḥ sukhaṃ yāti rathīva dhīraḥ //
MBh, 5, 85, 13.2 anyat kuśalasaṃpraśnānnaiṣiṣyati janārdanaḥ //
MBh, 5, 88, 35.2 bhrātṝṇāṃ kṛṣṇa śuśrūṣur dharmārthakuśalo yuvā //
MBh, 5, 88, 56.2 dhārtarāṣṭraiḥ parikliṣṭā yathā nakuśalaṃ tathā //
MBh, 5, 149, 6.3 iṣvastrakuśalāścaiva tathā sarvāstrayodhinaḥ //
MBh, 5, 153, 9.2 nayeṣu kuśalaṃ śūram ajayan kṣatriyāṃstataḥ //
MBh, 5, 153, 10.1 evaṃ ye kuśalaṃ śūraṃ hite sthitam akalmaṣam /
MBh, 5, 154, 6.2 āpaddharmārthakuśalo mahābuddhir yudhiṣṭhiraḥ /
MBh, 5, 162, 16.1 pitāmaho hi kuśalaḥ pareṣām ātmanastathā /
MBh, 5, 181, 1.3 mama cāpanayāmāsa śalyān kuśalasaṃmataḥ //
MBh, 5, 196, 13.2 kuśalā api rājendra narā nagaravāsinaḥ //
MBh, 6, 10, 2.2 etanme tattvam ācakṣva kuśalo hyasi saṃjaya //
MBh, 6, 16, 17.2 sarvaśastrāstrakuśalāste rakṣantu pitāmaham //
MBh, 6, BhaGī 18, 10.1 na dveṣṭyakuśalaṃ karma kuśale nānuṣajjate /
MBh, 6, 66, 18.1 apare bāhubhir vīrā niyuddhakuśalā yudhi /
MBh, 6, 82, 21.2 tālebhya iva pakvāni phalāni kuśalo naraḥ //
MBh, 6, 86, 25.2 saṃnaddhā yuddhakuśalā raudrarūpā mahābalāḥ //
MBh, 6, 86, 49.1 svārūḍhair yuddhakuśalair vimalaprāsayodhibhiḥ /
MBh, 6, 97, 4.2 etad ācakṣva me sarvaṃ kuśalo hyasi saṃjaya //
MBh, 6, 101, 9.2 śikṣitair yuddhakuśalair upetānāṃ narottamaiḥ //
MBh, 6, 115, 51.2 sarvopakaraṇair yuktāḥ kuśalāste suśikṣitāḥ //
MBh, 7, 25, 5.1 sa yuddhakuśalaḥ pārtho bāhuvīryeṇa cānvitaḥ /
MBh, 7, 41, 1.3 yuddheṣu kuśalaṃ vīraṃ kulaputraṃ tanutyajam //
MBh, 7, 58, 5.2 vādayanti sma saṃhṛṣṭāḥ kuśalāḥ sādhuśikṣitāḥ //
MBh, 7, 61, 47.1 ācakṣva taddhi naḥ sarvaṃ kuśalo hyasi saṃjaya /
MBh, 7, 75, 14.2 sarvaṃ vyapānudat kṛṣṇaḥ kuśalo hyaśvakarmaṇi //
MBh, 7, 81, 12.1 nakulaṃ kuśalaṃ yuddhe parākrāntaṃ parākramī /
MBh, 7, 84, 6.2 māyāyuddhe sukuśalau māyāyuddham ayudhyatām //
MBh, 7, 87, 21.1 gadāyuddhaviśeṣajñā niyuddhakuśalāstathā /
MBh, 7, 89, 43.2 tanme sarvaṃ samācakṣva kuśalo hyasi saṃjaya //
MBh, 7, 97, 30.1 aśmayuddheṣu kuśalā naitajjānāti sātyakiḥ /
MBh, 7, 106, 16.2 tanmamācakṣva tattvena kuśalo hyasi saṃjaya //
MBh, 7, 115, 8.2 dhanaṃjayārthe yat tasya kuśalo hyasi saṃjaya //
MBh, 7, 117, 38.1 vyūḍhoraskau dīrghabhujau niyuddhakuśalāvubhau /
MBh, 7, 122, 76.1 etad icchāmyahaṃ śrotuṃ kuśalo hyasi bhāṣitum /
MBh, 7, 126, 35.1 dharmārthakāmakuśalo dharmārthāvapyapīḍayan /
MBh, 7, 133, 56.2 dharmajñā yuddhakuśalā hanyur yuddhe surān api //
MBh, 7, 150, 3.3 pṛṣṭastvam etad ācakṣva kuśalo hyasi saṃjaya //
MBh, 7, 159, 40.2 kuśalair iva vinyastaṃ paṭe citram ivādbhutam //
MBh, 7, 160, 31.1 eṣo 'kṣakuśalo jihmo dyūtakṛt kitavaḥ śaṭhaḥ /
MBh, 8, 17, 3.2 gajayuddheṣu kuśalāḥ kaliṅgaiḥ saha bhārata //
MBh, 8, 20, 4.2 tan mamācakṣva tattvena kuśalo hy asi saṃjaya //
MBh, 8, 32, 2.1 etad vistarato yuddhaṃ prabrūhi kuśalo hy asi /
MBh, 8, 33, 38.1 na bhavān kṣatradharmeṣu kuśalo 'sīti me matiḥ /
MBh, 8, 56, 6.2 etan me sarvam ācakṣva kuśalo hy asi saṃjaya //
MBh, 8, 57, 56.2 jighāṃsubhis tān kuśalaiḥ śarottamān mahāhave saṃjavitān prayatnataḥ /
MBh, 9, 2, 65.2 akhilaṃ śrotum icchāmi kuśalo hyasi saṃjaya //
MBh, 9, 10, 51.1 gadayā yuddhakuśalastayā dāruṇanādayā /
MBh, 9, 28, 19.4 etanme pṛcchato brūhi kuśalo hyasi saṃjaya //
MBh, 9, 34, 4.2 kathaṃ ca dṛṣṭavān yuddhaṃ kuśalo hyasi sattama //
MBh, 9, 35, 22.1 trito yajñeṣu kuśalastrito vedeṣu niṣṭhitaḥ /
MBh, 9, 37, 8.1 manasā cintitā hyarthā dharmārthakuśalaistadā /
MBh, 9, 44, 98.1 kuśalā deśabhāṣāsu jalpanto 'nyonyam īśvarāḥ /
MBh, 9, 46, 4.2 tanme brūhi mahāprājña kuśalo hyasi sattama //
MBh, 9, 53, 17.2 nṛtye gīte ca kuśalo devabrāhmaṇapūjitaḥ //
MBh, 10, 3, 9.1 yathā hi vaidyaḥ kuśalo jñātvā vyādhiṃ yathāvidhi /
MBh, 11, 8, 12.2 śrutavān asi medhāvī dharmārthakuśalastathā //
MBh, 12, 9, 30.1 kuśalākuśalānyeke kṛtvā karmāṇi mānavāḥ /
MBh, 12, 25, 10.2 samānaṃ dharmakuśalāḥ sthāpayanti nareśvara //
MBh, 12, 54, 34.2 kuśalo rājadharmāṇāṃ pūrveṣām aparāśca ye //
MBh, 12, 66, 26.1 ye dharmakuśalā loke dharmaṃ kurvanti sādhavaḥ /
MBh, 12, 67, 8.1 sa cet samanupaśyeta samagraṃ kuśalaṃ bhavet /
MBh, 12, 73, 10.3 jyeṣṭhenābhijaneneha tad dharmakuśalā viduḥ //
MBh, 12, 101, 11.2 cārair hi vihitābhyāsaḥ kuśalair vanagocaraiḥ //
MBh, 12, 101, 14.2 bahubhir guṇajātaistu ye yuddhakuśalā janāḥ //
MBh, 12, 101, 18.2 aśvabhūmiṃ praśaṃsanti ye yuddhakuśalā janāḥ //
MBh, 12, 102, 4.1 sarvaśastreṣu kuśalāḥ sattvavanto hyuśīnarāḥ /
MBh, 12, 102, 4.2 prācyā mātaṅgayuddheṣu kuśalāḥ śaṭhayodhinaḥ //
MBh, 12, 102, 5.2 ete niyuddhakuśalā dākṣiṇātyāsicarmiṇaḥ //
MBh, 12, 104, 6.1 tato dharmārthakāmānāṃ kuśalaḥ pratibhānavān /
MBh, 12, 105, 33.2 anyatrāpi satīṃ lakṣmīṃ kuśalā bhuñjate janāḥ /
MBh, 12, 112, 21.2 yat sahāyānmṛgayase dharmārthakuśalāñ śucīn //
MBh, 12, 118, 13.2 nāyakaṃ nītikuśalaṃ guṇaṣaṣṭyā samanvitam //
MBh, 12, 118, 22.2 cāranetraḥ parāvekṣī dharmārthakuśalaḥ sadā //
MBh, 12, 118, 26.2 iṣvastrakuśalā yasya tasyeyaṃ nṛpater mahī //
MBh, 12, 119, 9.1 sādhavaḥ kuśalāḥ śūrā jñānavanto 'nasūyakāḥ /
MBh, 12, 129, 4.2 bāhyaśced vijigīṣuḥ syād dharmārthakuśalaḥ śuciḥ /
MBh, 12, 135, 18.1 ādau na kurute śreyaḥ kuśalo 'smīti yaḥ pumān /
MBh, 12, 136, 3.1 dharmārthakuśala prājña sarvaśāstraviśārada /
MBh, 12, 140, 13.2 sadā hyaśāstrakuśalāḥ sarvatrāpariniṣṭhitāḥ //
MBh, 12, 146, 5.1 sa prajābhiḥ parityaktaścakāra kuśalaṃ mahat /
MBh, 12, 149, 105.2 svakāryakuśalābhyāṃ te saṃbhrāmyante ha naipuṇāt //
MBh, 12, 161, 20.1 tato dharmārthakuśalau mādrīputrāvanantaram /
MBh, 12, 169, 4.2 mokṣadharmārthakuśalo lokatattvavicakṣaṇaḥ //
MBh, 12, 173, 50.2 aho batāsi kuśalo buddhimān iti vismitaḥ //
MBh, 12, 187, 60.2 tatra paśya kuśalān aśocato ye vidustad ubhayaṃ padaṃ sadā //
MBh, 12, 219, 23.2 kuśalaḥ sukhaduḥkheṣu sa vai sarvadhaneśvaraḥ //
MBh, 12, 223, 18.2 saṃsargavidyākuśalastasmāt sarvatra pūjitaḥ //
MBh, 12, 227, 2.1 vedavādeṣu kuśalā hyadhyātmakuśalāśca ye /
MBh, 12, 227, 2.1 vedavādeṣu kuśalā hyadhyātmakuśalāśca ye /
MBh, 12, 237, 10.1 yad brāhmaṇasya kuśalaṃ tad eva satataṃ vadet /
MBh, 12, 241, 13.2 tatra paśya kuśalān aśocato ye vidustad ubhayaṃ kṛtākṛtam //
MBh, 12, 265, 12.2 yathā kuśaladharmā sa kuśalaṃ pratipadyate //
MBh, 12, 265, 13.2 kuśalaḥ sukhaduḥkhānāṃ sādhūṃścāpyupasevate //
MBh, 12, 269, 6.2 krodhyamānaḥ priyaṃ brūyād ākruṣṭaḥ kuśalaṃ vadet //
MBh, 12, 285, 19.3 tathā sāmānyadharmāṃśca sarvatra kuśalo hyasi //
MBh, 12, 291, 9.1 param adhyātmakuśalam adhyātmagatiniścayam /
MBh, 12, 293, 44.2 sāṃkhyayoge ca kuśalā budhyante paramaiṣiṇaḥ //
MBh, 12, 295, 44.1 bṛhaccaiva hi tacchāstram ityāhuḥ kuśalā janāḥ /
MBh, 12, 303, 21.1 ye tvanye tattvakuśalāsteṣām etannidarśanam /
MBh, 12, 308, 187.1 mokṣe te bhāvitāṃ buddhiṃ śrutvāhaṃ kuśalaiṣiṇī /
MBh, 12, 309, 23.2 svādhyāye tapasi dame ca nityayuktaḥ kṣemārthī kuśalaparaḥ sadā yatasva //
MBh, 12, 312, 2.1 mokṣadharmeṣu kuśalo bhagavān prabravītu me /
MBh, 12, 312, 11.1 sa dharmakuśalo rājā mokṣaśāstraviśāradaḥ /
MBh, 12, 312, 36.1 saṃlāpollāpakuśalā nṛttagītaviśāradāḥ /
MBh, 12, 312, 37.1 kāmopacārakuśalā bhāvajñāḥ sarvakovidāḥ /
MBh, 12, 318, 31.1 te cāpi nipuṇā vaidyāḥ kuśalāḥ saṃbhṛtauṣadhāḥ /
MBh, 13, 10, 33.2 krameṇa vardhitau cāpi vidyāsu kuśalāvubhau //
MBh, 13, 33, 17.2 nindāpraśaṃsākuśalāḥ kīrtyakīrtiparāvarāḥ /
MBh, 13, 61, 37.2 rājā hi dharmakuśalaḥ prathamaṃ bhūtilakṣaṇam //
MBh, 13, 105, 24.2 ye nṛttagītakuśalā janāḥ sadā hyayācamānāḥ sahitāścaranti /
MBh, 13, 107, 94.2 jñātiśraiṣṭhyam avāpnoti prayogakuśalo naraḥ //
MBh, 13, 125, 18.1 prakāśārthagatir nūnaṃ rahasyakuśalaḥ kṛtī /
MBh, 13, 133, 46.3 paripṛcchantyaharahaḥ kuśalākuśalaṃ tathā //
MBh, 13, 133, 63.2 kuśalākuśalo nṝṇāṃ vyākhyāto dharmasāgaraḥ //
MBh, 13, 134, 19.2 strīdharmakuśalāstā vai gaṅgādyāḥ saritāṃ varāḥ //
MBh, 14, 16, 19.2 lokatattvārthakuśalaṃ jñātāraṃ sukhaduḥkhayoḥ //
MBh, 14, 67, 6.1 dakṣaiśca parito vīra bhiṣagbhiḥ kuśalaistathā /
MBh, 14, 67, 6.3 dravyāṇi sthāpitāni sma vidhivat kuśalair janaiḥ //
MBh, 14, 71, 17.1 sa hi dharmārthakuśalaḥ sarvavidyāviśāradaḥ /
MBh, 14, 72, 17.1 yājñavalkyasya śiṣyaśca kuśalo yajñakarmaṇi /
MBh, 14, 86, 11.2 brāhmaṇān agrataḥ kṛtvā kuśalān yajñakarmasu //
MBh, 14, 90, 24.1 saṃstare kuśalāścāpi sarvakarmāṇi yājakāḥ /
MBh, 14, 90, 37.2 sarvaśāstrapraṇetāraḥ kuśalā yajñakarmasu //
MBh, 14, 90, 39.1 gandharvā gītakuśalā nṛtteṣu ca viśāradāḥ /
MBh, 14, 95, 1.3 etanme sarvam ācakṣva kuśalo hyasi bhāṣitum //
MBh, 15, 9, 20.2 vinītāṃśca kulīnāṃśca dharmārthakuśalān ṛjūn //
MBh, 15, 33, 10.3 kuśalapraśnasaṃyuktaṃ kuśalo vākyakarmaṇi //