Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 2, 133.2 abhimanyuṃ samuddiśya saubhadram arighātinam //
MBh, 1, 56, 33.4 dātuṃ bhoktuṃ tathā śrotuṃ prahartum aribhiḥ saha /
MBh, 1, 58, 31.2 imāṃ sāgaraparyantāṃ parīyur arimardanāḥ //
MBh, 1, 59, 31.2 gaṇaḥ krodhavaśo nāma krūrakarmārimardanaḥ //
MBh, 1, 61, 24.1 harastvariharo vīra āsīd yo dānavottamaḥ /
MBh, 1, 61, 72.2 dvāparaṃ viddhi taṃ rājan sambhūtam arimardanam //
MBh, 1, 61, 73.2 pakṣāt sa jajñe marutāṃ devānām arimardanaḥ //
MBh, 1, 61, 76.1 marutāṃ tu gaṇād viddhi saṃjātam arimardanam /
MBh, 1, 64, 42.2 viveśa sāmātyapurohito 'rihā viviktam atyarthamanoharaṃ śivam //
MBh, 1, 96, 43.1 akṣataḥ kṣapayitvārīn saṃkhye 'saṃkhyeyavikramaḥ /
MBh, 1, 105, 7.33 tena tvāṃ na bravīmyetad asaṃdigdhaṃ vaco 'rihan /
MBh, 1, 114, 63.6 mātariśvā hyayaṃ bhīmo balavān arimardanaḥ /
MBh, 1, 117, 23.5 ajeyo yudhi jetārīn devatādīn na saṃśayaḥ /
MBh, 1, 119, 38.90 kanīyasaḥ samāghrāya śiraḥsvarivimardanaḥ /
MBh, 1, 123, 15.2 rathair viniryayuḥ sarve mṛgayām arimardanāḥ //
MBh, 1, 126, 3.2 tīkṣṇāṃśor bhāskarasyāṃśaḥ karṇo 'rigaṇasūdanaḥ //
MBh, 1, 137, 16.52 martyadharmam anuprāptau yamāvarinibarhaṇau /
MBh, 1, 138, 8.15 anye 'rayo na me santi bhīmasenād ṛte bhuvi /
MBh, 1, 158, 39.2 yo 'riṃ saṃyojayet prāṇaiḥ kalyāṇaṃ kiṃ na so 'rhati //
MBh, 1, 160, 24.1 sa eka ekām āsādya kanyāṃ tām arimardanaḥ /
MBh, 1, 161, 19.1 sa cet kāmayate dātuṃ tava mām arimardana /
MBh, 1, 164, 5.6 jitārayo jitā lokāḥ panthānaśca jitā divaḥ //
MBh, 1, 167, 5.1 atha chittvā nadī pāśāṃstasyāribalamardana /
MBh, 1, 179, 20.1 taṃ dṛṣṭvā drupadaḥ prīto babhūvāriniṣūdanaḥ /
MBh, 1, 188, 22.26 loke nānyo nāthavāṃstvadviśiṣṭaḥ sarvārīṇām apradhṛṣyo 'si rājan /
MBh, 1, 192, 7.55 mūlaṃ ca sudṛḍhaṃ kṛtvā hantyarīn pāṇḍavastataḥ /
MBh, 1, 192, 7.105 yathā punar arighnānāṃ prasavo yuddha eva ca /
MBh, 1, 200, 7.1 jitārayo mahāprājñāḥ satyadharmaparāyaṇāḥ /
MBh, 1, 213, 60.1 abhīśca manyumāṃścaiva tatastam arimardanam /
MBh, 1, 216, 11.3 surāriyoṣitsauvarṇaśrutitāṭaṅkanāśanam //
MBh, 1, 216, 23.3 bhaviṣyasi na saṃdehaḥ pravarārinibarhaṇe /
MBh, 2, 8, 9.1 aripraṇut susiṃhaśca kṛtavegaḥ kṛtir nimiḥ /
MBh, 2, 12, 16.3 dhṛṣṭam iṣṭaṃ variṣṭhaṃ ca jagrāha manasārihā //
MBh, 2, 14, 10.3 tasmād ariṃ na mṛṣyanti bālam arthaparāyaṇam /
MBh, 2, 17, 20.2 visarjayāmāsa nṛpaṃ bṛhadratham athārihan //
MBh, 2, 20, 2.2 ariṃ vibrūta tad viprāḥ satāṃ samaya eṣa hi //
MBh, 2, 22, 13.1 akṣataḥ śastrasampanno jitāriḥ saha rājabhiḥ /
MBh, 2, 22, 51.2 pāṇḍavair ghātayāmāsa jarāsaṃdham ariṃ tadā //
MBh, 2, 30, 12.1 prākāraḥ sarvavṛṣṇīnām āpatsvabhayado 'rihā /
MBh, 2, 30, 27.1 tata ājñāpayāmāsa pāṇḍavo 'rinibarhaṇaḥ /
MBh, 2, 33, 14.1 sākṣāt sa vibudhārighnaḥ kṣatre nārāyaṇo vibhuḥ /
MBh, 2, 33, 18.2 so 'yaṃ mānuṣavannāma harir āste 'rimardanaḥ //
MBh, 2, 37, 2.2 bṛhaspatiṃ bṛhattejāḥ puruhūta ivārihā //
MBh, 2, 47, 2.1 na vinde dṛḍham ātmānaṃ dṛṣṭvāhaṃ tad arer dhanam /
MBh, 2, 48, 39.3 suprītāḥ parituṣṭāśca te 'pyāśaṃsantyarikṣayam //
MBh, 2, 50, 24.1 alpo 'pi hyarir atyantaṃ vardhamānaparākramaḥ /
MBh, 2, 56, 6.2 yudhiṣṭhireṇa saphalaḥ saṃstavo 'stu sāmnaḥ surikto 'rimateḥ sudhanvā //
MBh, 2, 58, 24.1 balena tulyo yasya pumānna vidyate gadābhṛtām agrya ihārimardanaḥ /
MBh, 2, 69, 8.2 hantārīṇāṃ bhīmaseno nakulastvarthasaṃgrahī //
MBh, 2, 71, 41.2 sṛṣṭaprāṇo bhṛśataraṃ tasmād yotsye tavāribhiḥ //
MBh, 3, 1, 5.2 vyatīyur brāhmaṇaśreṣṭha śūrāṇām arighātinām //
MBh, 3, 3, 24.2 varuṇaḥ sāgaro 'ṃśuś ca jīmūto jīvano 'rihā //
MBh, 3, 34, 82.1 amitrāṃs tejasā mṛdnannasurebhya ivārihā /
MBh, 3, 38, 36.2 varaṃ vṛṇīṣva bhadraṃ te śakro 'ham arisūdana //
MBh, 3, 42, 21.3 gatiṃ prāpsyanti kaunteya yathāsvam arikarśana //
MBh, 3, 61, 23.2 na mānayasi mānārha rudatīm arikarśana //
MBh, 3, 61, 44.1 samyag goptā vidarbhāṇāṃ nirjitārigaṇaḥ prabhuḥ /
MBh, 3, 61, 47.1 nalo nāmāridamanaḥ puṇyaśloka iti śrutaḥ /
MBh, 3, 61, 75.1 satyavāg dharmavit prājñaḥ satyasaṃdho 'rimardanaḥ /
MBh, 3, 61, 76.2 mama bhartā viśālākṣaḥ pūrṇenduvadano 'rihā //
MBh, 3, 61, 100.1 nalaṃ nāmāridamanaṃ damayantyāḥ priyaṃ patim /
MBh, 3, 77, 12.3 diṣṭyā ca dhriyase rājan sadāro 'rinibarhaṇa //
MBh, 3, 84, 4.1 ahaṃ hyetāvubhau brahman kṛṣṇāvarinighātinau /
MBh, 3, 84, 14.2 nāsti tvatikriyā tasya raṇe 'rīṇāṃ pratikriyā //
MBh, 3, 98, 24.1 tato hatāriḥ sagaṇaḥ sukhaṃ vai praśādhi kṛtsnaṃ tridivaṃ diviṣṭhaḥ /
MBh, 3, 109, 6.2 yathāśrutam idaṃ pūrvam asmābhir arikarśana /
MBh, 3, 120, 21.1 asmatpramuktair viśikhair jitāris tato mahīṃ bhokṣyati dharmarājaḥ /
MBh, 3, 142, 10.1 carantam arisaṃgheṣu kālaṃ kruddham ivāntakam /
MBh, 3, 142, 16.1 sarveṣām āśrayo 'smākaṃ raṇe 'rīṇāṃ pramarditā /
MBh, 3, 146, 17.2 giriṃ cacārāriharaḥ kiṃnarācaritaṃ śubham //
MBh, 3, 152, 21.1 sa śakravad dānavadaityasaṃghān vikramya jitvā ca raṇe 'risaṃghān /
MBh, 3, 152, 21.2 vigāhya tāṃ puṣkariṇīṃ jitāriḥ kāmāya jagrāha tato 'mbujāni //
MBh, 3, 157, 48.1 sa raśmibhir ivādityaḥ śarair arinighātibhiḥ /
MBh, 3, 163, 9.1 vidyām adhītya tāṃ rājaṃs tvayoktām arimardana /
MBh, 3, 170, 49.2 adrisāramayaiś cānyair bāṇair arividāraṇaiḥ /
MBh, 3, 175, 3.1 taṃ śaṃsasi bhayāviṣṭam āpannam arikarṣaṇam /
MBh, 3, 181, 36.2 jitendriyā bhūtahite niviṣṭās teṣām asau nāyam arighna lokaḥ //
MBh, 3, 195, 11.1 sahasrair ekaviṃśatyā putrāṇām arimardanaḥ /
MBh, 3, 218, 15.2 balaṃ tavādbhutaṃ vīra tvaṃ devānām arīñjahi /
MBh, 3, 221, 75.2 ajeyas tvaṃ raṇe 'rīṇām umāpatir iva prabhuḥ //
MBh, 3, 236, 10.2 vijigīṣūn raṇānmuktān nirjitārīn mahārathān //
MBh, 3, 238, 40.1 prāyaḥ pradhānāḥ puruṣāḥ kṣobhayantyarivāhinīm /
MBh, 3, 238, 47.2 sthāsyāmīha bhavatpādau śuśrūṣann arimardana //
MBh, 3, 239, 14.1 ta evam uktāḥ pratyūcū rājānam arimardanam /
MBh, 3, 240, 20.2 karṇaḥ praharatāṃ śreṣṭhaḥ sarvāṃścārīn mahārathaḥ //
MBh, 3, 253, 13.1 ko hīdṛśānām arimardanānāṃ kleśakṣamāṇām aparājitānām /
MBh, 3, 259, 24.2 bhaviṣyasi raṇe 'rīṇāṃ vijetāsi na saṃśayaḥ //
MBh, 3, 264, 21.2 tulyārimitratāṃ prāptaḥ sugrīveṇa dhanurdharaḥ //
MBh, 3, 284, 19.2 avadhyastvaṃ raṇe 'rīṇām iti viddhi vaco mama //
MBh, 4, 5, 21.14 kaliṅgān dākṣiṇātyāṃśca māgadhāṃścārimardana /
MBh, 4, 5, 21.15 yenaiva śatrūn samare adhākṣīr arimardana /
MBh, 4, 10, 3.1 taṃ prekṣya rājopagataṃ sabhātale sattrapraticchannam aripramāthinam /
MBh, 4, 28, 13.1 yotsyase cāpi balibhir aribhiḥ pratyupasthitaiḥ /
MBh, 4, 41, 7.1 svanavantaṃ mahāśaṅkhaṃ balavān arimardanaḥ /
MBh, 4, 59, 35.1 paśyemān arinirdārān saṃsaktān iva gacchataḥ /
MBh, 5, 8, 17.1 tataḥ kuśalapūrvaṃ sa madrarājo 'risūdanaḥ /
MBh, 5, 16, 28.2 diṣṭyā ca tvāṃ kuśalinam akṣataṃ ca paśyāmo vai nihatāriṃ ca śakra //
MBh, 5, 17, 3.2 diṣṭyā hatāriṃ paśyāmi bhavantaṃ balasūdana //
MBh, 5, 18, 20.1 na cārijaṃ bhayaṃ tasya na cāputro bhavennaraḥ /
MBh, 5, 35, 36.2 ariṃ ca mitraṃ ca kuśīlavaṃ ca naitān sākṣyeṣvadhikurvīta sapta //
MBh, 5, 35, 41.2 śūro bhayeṣvarthakṛcchreṣu dhīraḥ kṛcchrāsvāpatsu suhṛdaścārayaśca //
MBh, 5, 36, 70.2 ekārimitrāḥ kuravo hyekamantrā jīvantu rājan sukhinaḥ samṛddhāḥ //
MBh, 5, 39, 61.2 arer vā praṇipātena mā sma teṣu manaḥ kṛthāḥ //
MBh, 5, 47, 62.1 indro vā te harivān vajrahastaḥ purastād yātu samare 'rīn vinighnan /
MBh, 5, 60, 21.2 naitad vipannapūrvaṃ me mitreṣvariṣu cobhayoḥ //
MBh, 5, 97, 4.1 atrāmṛtaṃ suraiḥ pītvā nihitaṃ nihatāribhiḥ /
MBh, 5, 98, 18.2 aripakṣeṇa saṃbandhaṃ rocayiṣyāmyahaṃ katham //
MBh, 5, 110, 1.2 garutman bhujagendrāre suparṇa vinatātmaja /
MBh, 5, 125, 10.1 kena cāpyapavādena virudhyante 'ribhiḥ saha /
MBh, 5, 127, 35.1 ekībhūtair mahāprājñaiḥ śūrair arinibarhaṇaiḥ /
MBh, 5, 131, 9.1 apyarer ārujan daṃṣṭrām āśveva nidhanaṃ vraja /
MBh, 5, 131, 10.1 apyareḥ śyenavacchidraṃ paśyestvaṃ viparikraman /
MBh, 5, 131, 28.1 niramarṣaṃ nirutsāhaṃ nirvīryam arinandanam /
MBh, 5, 132, 29.2 ruddham ekāyane matvā patolmuka ivāriṣu //
MBh, 5, 136, 25.1 na cet kariṣyasi vacaḥ suhṛdām arikarśana /
MBh, 5, 146, 15.1 dīyatāṃ pāṇḍuputrebhyo rājyārdham arikarśana /
MBh, 5, 158, 17.1 ko hyābhyāṃ jīvitākāṅkṣī prāpyāstram arimardanam /
MBh, 6, 15, 29.1 bhīṣmo yad akarot karma samare saṃjayārihā /
MBh, 6, BhaGī 2, 4.3 iṣubhiḥ pratiyotsyāmi pūjārhāvarisūdana //
MBh, 6, BhaGī 6, 9.1 suhṛnmitrāryudāsīnamadhyasthadveṣyabandhuṣu /
MBh, 6, BhaGī 14, 25.1 mānāvamānayostulyastulyo mitrāripakṣayoḥ /
MBh, 6, 41, 12.3 daṃśiteṣvarisainyeṣu bhrātṝn utsṛjya pārthiva //
MBh, 6, 41, 17.2 anumānya gurūn sarvān yotsyate pārthivo 'ribhiḥ //
MBh, 6, 43, 16.1 athāparābhyāṃ bhallābhyāṃ pītābhyām arimardanaḥ /
MBh, 6, 50, 44.2 jaghāna rathinaścāpi balavān arimardanaḥ //
MBh, 6, 50, 74.1 punaścaiva dvisāhasrān kaliṅgān arimardanaḥ /
MBh, 6, 50, 87.1 so 'paśyat taṃ kaliṅgeṣu carantam arisūdanam /
MBh, 6, 73, 29.2 bhakto 'smān bhaktimāṃścāhaṃ tam apyariniṣūdanam //
MBh, 6, 73, 30.2 nighnantaṃ mām arīn paśya dānavān iva vāsavam //
MBh, 6, 74, 30.2 dakṣiṇena varūthinyāḥ pārthasyārīn vinighnataḥ //
MBh, 6, 75, 12.1 dvābhyāṃ ca suvikṛṣṭābhyāṃ śarābhyām arimardanaḥ /
MBh, 6, 77, 20.3 sarvataḥ śuśubhe rājan raṇe 'rīṇāṃ durāsadaḥ //
MBh, 6, 84, 12.3 sunābhasya śareṇāśu śiraścicheda cārihā //
MBh, 6, 84, 15.2 abhyadravanta saṃgrāme yoddhukāmārimardanāḥ //
MBh, 6, 84, 27.2 bhallena bhṛśatīkṣṇena śiraścicheda cārihā //
MBh, 6, 96, 2.1 na śekuḥ samare kruddhaṃ saubhadram arisūdanam /
MBh, 6, 96, 10.1 na cainaṃ tāvakāḥ sarve viṣehur arighātinam /
MBh, 6, 97, 21.1 vimukhaṃ ca tato rakṣo vadhyamānaṃ raṇe 'riṇā /
MBh, 6, 106, 15.1 virāṭadrupadau vṛddhau sametāvarimardanau /
MBh, 6, 117, 19.1 sodaryāḥ pāṇḍavā vīrā bhrātaras te 'risūdana /
MBh, 7, 6, 43.2 sphaṭikavimalaketuṃ tāpanaṃ śātravāṇāṃ rathavaram adhirūḍhaḥ saṃjahārārisenām //
MBh, 7, 9, 60.2 mahatā rathavaṃśena mukhyārighno mahārathaḥ //
MBh, 7, 18, 11.1 athāstram arisaṃghaghnaṃ tvāṣṭram abhyasyad arjunaḥ /
MBh, 7, 18, 27.2 nānāṅgāvayavair hīnāṃścakārārīn dhanaṃjayaḥ //
MBh, 7, 19, 21.2 ajayyam aribhiḥ saṃkhye pārṣataṃ vākyam abravīt //
MBh, 7, 25, 50.1 sa kuñjarastho visṛjann iṣūn ariṣu pārthivaḥ /
MBh, 7, 25, 52.1 so 'riyatnārpitair bāṇair ācito dvirado babhau /
MBh, 7, 25, 53.1 niyantuḥ śilpayatnābhyāṃ preṣito 'riśarārditaḥ /
MBh, 7, 29, 28.1 tato 'rjuno 'stravicchraiṣṭhyaṃ darśayann ātmano 'riṣu /
MBh, 7, 43, 8.1 taṃ siṃham iva saṃkruddhaṃ pramathnantaṃ śarair arīn /
MBh, 7, 43, 12.2 tad yuddham abhavad raudraṃ saubhadrasyāribhiḥ saha //
MBh, 7, 48, 2.1 mārutoddhūtakeśāntam udyatārivarāyudham /
MBh, 7, 48, 4.1 vidhanuḥsyandanāsis tair vicakraścāribhiḥ kṛtaḥ /
MBh, 7, 55, 22.2 hatvārīnnihatānāṃ ca saṃgrāme tāṃ gatiṃ vraja //
MBh, 7, 56, 15.2 phalena tasya sarvasya savyasācī jayatvarīn //
MBh, 7, 57, 65.1 yena devārayaḥ sarve mayā yudhi nipātitāḥ /
MBh, 7, 64, 29.2 etad bhittvā gajānīkaṃ pravekṣyāmyarivāhinīm //
MBh, 7, 67, 34.2 nāvadhīt kṛtavarmāṇaṃ prāptam apyarisūdanaḥ //
MBh, 7, 70, 15.2 saṃjaghānāsakṛd droṇaṃ bibhitsur arivāhinīm //
MBh, 7, 74, 49.2 hayair nāgaiśca saṃbhinnair nadadbhiścārikarśanaiḥ //
MBh, 7, 74, 50.1 saṃrabdhaiścāribhir vīraiḥ prārthayadbhir jayaṃ mṛdhe /
MBh, 7, 79, 33.1 tataḥ śaraśataistīkṣṇaistān arīñ śvetavāhanaḥ /
MBh, 7, 94, 2.1 nimittamātraṃ vayam atra sūta dagdhārayaḥ keśavaphalgunābhyām /
MBh, 7, 94, 3.1 tam evam uktvā śinipuṃgavastadā mahāmṛdhe so 'gryadhanurdharo 'rihā /
MBh, 7, 94, 18.2 yad vartamānān iṣugocare 'rīn dadāha bāṇair hutabhug yathaiva //
MBh, 7, 95, 11.1 śanair viśrambhayann aśvān yāhi yatto 'rivāhinīm /
MBh, 7, 96, 33.1 gāḍhaviddhān arīn kṛtvā mārgaṇaiḥ so 'titejanaiḥ /
MBh, 7, 100, 13.2 praviṣṭāvarisenāṃ hi vīrau mādhavapāṇḍavau //
MBh, 7, 102, 80.1 bhīmasena na te śakyaṃ praveṣṭum arivāhinīm /
MBh, 7, 105, 4.2 samprāptāḥ sindhurājasya samīpam arikarśanāḥ /
MBh, 7, 107, 16.1 bālyāt prabhṛti cārighnastāni duḥkhāni cintayan /
MBh, 7, 115, 20.1 anvāgataṃ vṛṣṇivaraṃ samīkṣya tathārimadhye parivartamānam /
MBh, 7, 117, 34.2 muhur ājaghnatuḥ kruddhāvanyonyam arimardanau //
MBh, 7, 117, 49.1 na vaśaṃ yajñaśīlasya gacched eṣa varārihan /
MBh, 7, 123, 26.2 vardhayiṣyāmi bhūyastvāṃ vijitāriṃ hatadviṣam //
MBh, 7, 124, 11.1 tvatprasādasamutthena vikrameṇārisūdana /
MBh, 7, 126, 37.1 eṣa tvaham anīkāni praviśāmyarisūdana /
MBh, 7, 127, 7.2 tato 'sya dattavān dvāraṃ nayuddhenārimardana //
MBh, 7, 130, 7.1 praviśya sa maheṣvāsaḥ pāñcālān arimardanaḥ /
MBh, 7, 131, 102.2 dvairathaṃ droṇaputreṇa punar apyarisūdanaḥ //
MBh, 7, 133, 55.2 jayed etān raṇe ko nu śakratulyabalo 'pyariḥ //
MBh, 7, 135, 54.1 sampūjyamāno yudhi kauraveyair vijitya saṃkhye 'rigaṇān sahasraśaḥ /
MBh, 7, 135, 54.2 vyarocata droṇasutaḥ pratāpavān yathā surendro 'rigaṇānnihatya //
MBh, 7, 137, 11.1 rathamaṇḍalamārgeṣu carantāvarimardanau /
MBh, 7, 142, 17.1 vadhaprāptaṃ tu mādreyaṃ nāvadhīt samare 'rihā /
MBh, 7, 143, 7.2 dhanur anyanmahārāja jagrāhārividāraṇam //
MBh, 7, 152, 12.2 māyābalam upāśritya karśayatyarikarśanaḥ //
MBh, 7, 157, 5.2 śatrubhir vyaṃsitopāyaḥ kathaṃ nu sa jayed arīn //
MBh, 7, 161, 23.2 droṇaṃ dṛṣṭvārayastresuścelur mamluśca māriṣa //
MBh, 7, 161, 34.1 tato droṇaḥ supītābhyāṃ bhallābhyām arimardanaḥ /
MBh, 7, 161, 42.2 kaḥ kṣatriyo manyamānaḥ prekṣetārim avasthitam //
MBh, 7, 165, 15.1 hatvā viṃśatisāhasrān kṣatriyān arimardanaḥ /
MBh, 7, 165, 18.1 tataḥ svaratham āropya pāñcālyam arimardanaḥ /
MBh, 7, 165, 67.2 arikṣayaṃ ca saṃgrāme tena te sukham āpnuvan //
MBh, 7, 171, 29.2 nirjitāścārayo hyete śastrotsargānmṛtopamāḥ //
MBh, 7, 172, 15.1 dṛśyādṛśyān arigaṇān uddiśyācāryanandanaḥ /
MBh, 8, 5, 66.2 aśeta nihataḥ patrī candaneṣv arisūdanaḥ //
MBh, 8, 12, 59.1 atha dvipair devapatidvipābhair devāridarpolbaṇamanyudarpaiḥ /
MBh, 8, 13, 24.2 tathābhaviṣyad dviṣatāṃ pramodanaṃ yathā hateṣv eṣv iha no 'riṣu tvayā //
MBh, 8, 15, 8.2 sapādarakṣān avadhīd vajreṇārīn ivārihā //
MBh, 8, 15, 8.2 sapādarakṣān avadhīd vajreṇārīn ivārihā //
MBh, 8, 15, 26.1 prahitāṃs tān prayatnena chittvā drauṇer iṣūn ariḥ /
MBh, 8, 15, 27.1 athārer lāghavaṃ dṛṣṭvā maṇḍalīkṛtakārmukaḥ /
MBh, 8, 21, 13.2 arivadhakṛtaniścayau drutaṃ tava balam arjunakeśavau sṛtau //
MBh, 8, 21, 14.2 sitahayam upayāntam antikaṃ hṛtamanaso dadṛśus tadārayaḥ //
MBh, 8, 23, 29.1 tan mām evaṃvidhaṃ jānan samartham arinigrahe /
MBh, 8, 23, 38.1 so 'ham etādṛśo bhūtvā nehārikulamardana /
MBh, 8, 24, 98.1 deva tvayedaṃ kathitaṃ tridaśārinibarhaṇam /
MBh, 8, 24, 141.2 devatānāṃ pitṝṇāṃ ca samakṣam arisūdanaḥ //
MBh, 8, 26, 66.2 dinakaraja narottamair yadā maruṣu bahūn vinihatya tān arīn //
MBh, 8, 27, 17.2 vikatthamānaṃ samare rādheyam arikarśanam /
MBh, 8, 32, 14.1 sa purastād arīn hatvā paścārdhenottareṇa ca /
MBh, 8, 33, 2.1 nānāyudhasahasrāṇi preṣitāny aribhir vṛṣaḥ /
MBh, 8, 35, 36.1 tān pratyudgamya yavanān aśvārohān varārihā /
MBh, 8, 40, 89.1 yuddhaśauṇḍau samāhūtāv aribhis tau raṇādhvaram /
MBh, 8, 45, 67.2 naitac citraṃ tava karmādya vīra yāsyāmahe jahi bhīmārisaṃghān //
MBh, 8, 46, 7.1 hantāram arisainyānām amitragaṇamardanam /
MBh, 8, 48, 10.1 tulyo mahātmā tava kunti putro jāto 'diter viṣṇur ivārihantā /
MBh, 8, 49, 76.1 varāsinā vājirathāśvakuñjarāṃs tathā rathāṅgair dhanuṣā ca hanty arīn /
MBh, 8, 49, 85.2 svayaṃ kṛtvā pāpam anāryajuṣṭam ebhir yuddhe tartum icchasy arīṃs tu //
MBh, 8, 50, 46.2 vināśam arisainyānāṃ karṇasya ca vadhaṃ tathā //
MBh, 8, 51, 54.1 adya modantu pāñcālā nihateṣv ariṣu tvayā /
MBh, 8, 53, 4.1 rathān sasūtān sahayān gajāṃś ca sarvān arīn mṛtyuvaśaṃ śaraughaiḥ /
MBh, 8, 54, 11.1 arīn viśokābhinirīkṣya sarvato manas tu cintā pradunoti me bhṛśam /
MBh, 8, 56, 52.2 hatvā tasthau maheṣvāsaḥ karṇo 'rigaṇasūdanaḥ //
MBh, 8, 57, 66.1 athābhisṛtya prativārya tān arīn dhanaṃjayasyābhi rathaṃ mahārathāḥ /
MBh, 8, 59, 3.1 tataḥ karṇarathaṃ yāntam arīn ghnantaṃ dhanaṃjayam /
MBh, 8, 60, 13.2 tau rājaputrau tvaritau rathābhyāṃ karṇāya yātāv aribhir vimuktau //
MBh, 8, 60, 26.2 sametya pāñcālarathā mahāraṇe marudgaṇāḥ śakram ivārinigrahe //
MBh, 8, 62, 17.1 tataḥ kruddho vṛṣaseno 'bhyadhāvad ātasthivāṃsaṃ svarathaṃ hatārim /
MBh, 8, 62, 32.1 nakulam atha viditvā chinnabāṇāsanāsiṃ viratham ariśarārtaṃ karṇaputrāstrabhagnam /
MBh, 8, 63, 4.1 śvetāśvau puruṣādityāv āsthitāv arimardanau /
MBh, 8, 64, 24.1 na ced vacaḥ śroṣyasi me narādhipa dhruvaṃ prataptāsi hato 'ribhir yudhi /
MBh, 8, 65, 19.1 anena vāsya kṣuraneminādya saṃchinddhi mūrdhānam areḥ prasahya /
MBh, 8, 65, 19.2 mayā nisṛṣṭena sudarśanena vajreṇa śakro namucer ivāreḥ //
MBh, 8, 65, 21.2 prayaccha rājñe nihatārisaṃghāṃ yaśaś ca pārthātulam āpnuhi tvam //
MBh, 8, 65, 31.1 dṛṣṭvājimukhyāv atha yudhyamānau didṛkṣavaḥ śūravarāv arighnau /
MBh, 8, 65, 42.2 duryodhanenānumatān arighnān samuccitān surathān sārabhūtān //
MBh, 8, 66, 3.1 rāmād upāttena mahāmahimnā ātharvaṇenārivināśanena /
MBh, 8, 66, 34.2 sa vivyathe 'tyartham ariprahārito yathāturaḥ pittakaphānilavraṇaiḥ //
MBh, 8, 67, 20.2 anena satyena nihantv ayaṃ śaraḥ sudaṃśitaḥ karṇam ariṃ mamājitaḥ //
MBh, 8, 68, 55.3 prasahya śaṅkhau dhamatuḥ sughoṣau manāṃsy arīṇām avasādayantau //
MBh, 9, 5, 13.2 jetāraṃ tarasārīṇām ajeyaṃ śatrubhir balāt //
MBh, 9, 10, 24.2 prācchādayad arīn saṃkhye kālasṛṣṭa ivāntakaḥ /
MBh, 9, 16, 6.1 tathā tam arisainyāni ghnantaṃ mṛtyum ivāntakam /
MBh, 9, 16, 35.2 dṛṣṭvā tu madrādhipatiṃ sa tūrṇaṃ samabhyadhāvat tam ariṃ balena //
MBh, 9, 32, 20.2 nihatāriḥ svakāṃ dīptāṃ śriyaṃ prāpto na saṃśayaḥ //
MBh, 9, 41, 7.2 senāpatyena mahatā surārivinibarhaṇam //
MBh, 9, 44, 23.3 dadau skandāya rājendra surārivinibarhaṇam //
MBh, 9, 57, 7.1 so 'yaṃ pratijñāṃ tāṃ cāpi pārayitvārikarśanaḥ /
MBh, 9, 57, 13.2 bhetavyam ariśeṣāṇām ekāyanagatā hi te //
MBh, 9, 57, 20.2 vyacarat pāṇḍavo rājann ariṃ saṃmohayann iva //
MBh, 9, 61, 20.2 īṣad utsmayamānaśca bhagavān keśavo 'rihā /
MBh, 9, 61, 27.1 pramuktaṃ droṇakarṇābhyāṃ brahmāstram arimardana /
MBh, 9, 61, 32.2 udakrośanmaheṣvāsā narendra vijitārayaḥ //
MBh, 10, 8, 137.1 sa niḥśeṣān arīn kṛtvā virarāja janakṣaye /
MBh, 11, 19, 7.2 durmukho 'bhimukhaḥ śete hato 'rigaṇahā raṇe //
MBh, 12, 7, 37.2 parigrahavatā tanme pratyakṣam arisūdana //
MBh, 12, 15, 44.2 yatra daṇḍaḥ suvihitaścaratyarivināśanaḥ //
MBh, 12, 22, 2.2 jitvā cārīnnaraśreṣṭha tapyate kiṃ bhavān bhṛśam //
MBh, 12, 22, 10.1 jitvārīn kṣatradharmeṇa prāpya rājyam akaṇṭakam /
MBh, 12, 25, 27.1 hutvā tasmin yajñavahnāvathārīn pāpānmukto rājasiṃhastarasvī /
MBh, 12, 34, 27.1 marudbhiḥ saha jitvārīn maghavān pākaśāsanaḥ /
MBh, 12, 43, 9.2 acyutaścyāvano 'rīṇāṃ saṃkṛtir vikṛtir vṛṣaḥ //
MBh, 12, 46, 27.1 bhavāṃśca kartā lokānāṃ yad bravītyarisūdana /
MBh, 12, 57, 28.2 na patatyaribhir grastaḥ patitaścāvatiṣṭhate //
MBh, 12, 58, 10.2 arimadhyasthamitrāṇāṃ yathāvaccānvavekṣaṇam //
MBh, 12, 59, 43.2 arir mitram udāsīna ityete 'pyanuvarṇitāḥ //
MBh, 12, 59, 52.1 arimadhyasthamitrāṇāṃ samyak coktaṃ prapañcanam /
MBh, 12, 64, 22.2 trātāḥ sarve pramathyārīn kṣatradharmeṇa viṣṇunā //
MBh, 12, 69, 5.2 jitendriyo narapatir bādhituṃ śaknuyād arīn //
MBh, 12, 76, 5.1 nityam udyatadaṇḍaśca bhavenmṛtyur ivāriṣu /
MBh, 12, 81, 8.2 ariśca mitraṃ bhavati mitraṃ cāpi praduṣyati //
MBh, 12, 83, 54.2 arer hi durhatād bheyaṃ bhagnapṛṣṭhād ivoragāt //
MBh, 12, 87, 21.1 udāsīnārimitrāṇāṃ sarvam eva cikīrṣitam /
MBh, 12, 88, 26.1 arayo me samutthāya bahubhir dasyubhiḥ saha /
MBh, 12, 88, 28.2 nārayaḥ pratidāsyanti yaddhareyur balād itaḥ //
MBh, 12, 92, 35.1 vivardhayati mitrāṇi tathārīṃścāpakarṣati /
MBh, 12, 100, 6.1 tān dṛṣṭvārīn vijayato bhūtvā saṃtyāgabuddhayaḥ /
MBh, 12, 104, 1.3 arau varteta nṛpatistanme brūhi pitāmaha //
MBh, 12, 104, 11.1 na nityaṃ paribhūyārīn sukhaṃ svapiti vāsava /
MBh, 12, 104, 16.2 na tveva celasaṃsargaṃ racayed aribhiḥ saha //
MBh, 12, 104, 18.1 na sadyo 'rīn vinirhanyād dṛṣṭasya vijayo 'jvaraḥ /
MBh, 12, 104, 49.2 viparītaṃ tu boddhavyam arilakṣaṇam eva tat //
MBh, 12, 104, 52.3 cacāra kāle vijayāya cārihā vaśaṃ ca śatrūn anayat puraṃdaraḥ //
MBh, 12, 106, 10.2 antarair bhedayitvārīn bilvaṃ bilvena śātaya /
MBh, 12, 108, 7.2 arīn hi vijigīṣante suhṛdaḥ prāpnuvanti ca //
MBh, 12, 108, 13.2 bhinnā vimanasaḥ sarve gacchantyarivaśaṃ bhayāt //
MBh, 12, 108, 22.2 nayantyarivaśaṃ sadyo gaṇān bharatasattama //
MBh, 12, 112, 67.1 tasmād athārisaṃghātād gomāyoḥ kaścid āgataḥ /
MBh, 12, 115, 17.2 arivrataṃ nityam abhūtikāmaṃ dhig astu taṃ pāpamatiṃ manuṣyam //
MBh, 12, 136, 7.1 kathaṃ mitram ariṃ caiva vindeta bharatarṣabha /
MBh, 12, 136, 32.1 śākhāgatam ariṃ cānyad apaśyat koṭarālayam /
MBh, 12, 136, 193.1 ariṇāpi samarthena saṃdhiṃ kurvīta paṇḍitaḥ /
MBh, 12, 136, 205.1 upalabhya matiṃ cāgryām arimitrāntaraṃ tathā /
MBh, 12, 138, 37.1 yo 'riṇā saha saṃdhāya sukhaṃ svapiti viśvasan /
MBh, 12, 272, 22.2 devaśreṣṭho 'si devendra surārivinibarhaṇa /
MBh, 12, 273, 57.1 samavāpya śriyaṃ devo hatvārīṃśca sahasraśaḥ /
MBh, 12, 283, 27.2 nirguṇo yo hi durbuddhir ātmanaḥ so 'rir ucyate //
MBh, 12, 290, 53.3 mārgajñāḥ kāpilāḥ sāṃkhyāḥ śṛṇu tān arisūdana //
MBh, 12, 291, 2.1 akṣarakṣarayor vyaktim icchāmyariniṣūdana /
MBh, 12, 309, 55.1 yathāniśeṣu sarvataḥspṛśatsu sarvadāriṣu /
MBh, 12, 321, 6.2 gahanaṃ hyetad ākhyānaṃ vyākhyātavyaṃ tavārihan //
MBh, 12, 329, 27.4 tasmād anantaraṃ viśvarūpagātramathanasaṃbhavaṃ tvaṣṭrotpāditam evāriṃ vṛtram indro jaghāna //
MBh, 12, 335, 66.1 tataḥ parivṛto brahmā hatārir vedasatkṛtaḥ /
MBh, 12, 337, 36.2 ebhir mayā nihantavyā durvinītāḥ surārayaḥ //
MBh, 13, 32, 5.2 śṛṇu govinda yān etān pūjayāmyarimardana /
MBh, 13, 82, 41.2 na te paribhavaḥ kāryo gavām arinisūdana //
MBh, 13, 95, 54.2 ta ūcuḥ śapathaṃ sarve kurma ityarikarśana //
MBh, 13, 108, 5.2 śriyābhitaptāḥ kaunteya bhedakāmāstathārayaḥ //
MBh, 13, 115, 4.3 eṣaikato 'pi vibhraṣṭā na bhavatyarisūdana //
MBh, 13, 126, 20.1 tato viṣṇur vanaṃ dṛṣṭvā nirdagdham arikarśanaḥ /
MBh, 13, 126, 29.1 tato vigatasaṃtrāsā vayam apyarikarśana /
MBh, 14, 10, 33.2 dvijātibhyo visṛjan bhūri vittaṃ rarāja vitteśa ivārihantā //
MBh, 14, 16, 1.2 sabhāyāṃ vasatostasyāṃ nihatyārīnmahātmanoḥ /
MBh, 14, 51, 56.2 yathā nihatyārigaṇāñ śatakratur divaṃ tathānartapurīṃ pratāpavān //
MBh, 14, 61, 13.1 tasmācchokaṃ kuruśreṣṭha jahi tvam arikarśana /
MBh, 14, 65, 22.1 uttarā hi priyoktaṃ vai kathayatyarisūdana /
MBh, 14, 66, 10.2 tadā kila tvayā drauṇiḥ kruddhenokto 'rimardana //
MBh, 14, 80, 4.1 nihantāraṃ raṇe 'rīṇāṃ sarvaśastrabhṛtāṃ varam /
MBh, 15, 11, 2.2 mitraṃ cāmitramitraṃ ca boddhavyaṃ te 'rikarśana //
MBh, 15, 22, 14.2 draupadyāśca priye nityaṃ sthātavyam arikarśana //
MBh, 15, 33, 4.1 arimadhyasthamitreṣu vartase cānurūpataḥ /