Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 57, 84.3 avyaktam akṣaraṃ brahma pradhānaṃ nirguṇātmakam //
MBh, 1, 57, 86.3 kaivalyaṃ nirguṇaṃ viśvam anādim ajam avyayam //
MBh, 1, 82, 5.13 nirguṇo guṇavantaṃ ca śakraitat kalilakṣaṇam /
MBh, 3, 92, 1.2 na vai nirguṇam ātmānaṃ manye devarṣisattama /
MBh, 3, 92, 2.1 parāṃś ca nirguṇān manye na ca dharmaratān api /
MBh, 3, 147, 8.2 nirguṇaḥ paramātmeti dehaṃ te vyāpya tiṣṭhati /
MBh, 3, 278, 26.1 dīrghāyur atha vālpāyuḥ saguṇo nirguṇo 'pi vā /
MBh, 6, BhaGī 13, 14.2 asaktaṃ sarvabhṛccaiva nirguṇaṃ guṇabhoktṛ ca //
MBh, 6, BhaGī 13, 31.1 anāditvānnirguṇatvātparamātmāyamavyayaḥ /
MBh, 7, 90, 2.1 tava nirguṇatāṃ jñātvā pakṣapātaṃ suteṣu ca /
MBh, 7, 127, 8.2 prādāt kirīṭine dvāraṃ paśya nirguṇatāṃ mama //
MBh, 12, 15, 50.1 nātyantaguṇavān kaścinna cāpyatyantanirguṇaḥ /
MBh, 12, 198, 4.1 yadā nirguṇam āpnoti dhyānaṃ manasi pūrvajam /
MBh, 12, 198, 5.2 na samakṣaṃ guṇāvekṣi nirguṇasya nidarśanam //
MBh, 12, 198, 9.2 tadā sarvaguṇān hitvā nirguṇaṃ pratipadyate //
MBh, 12, 199, 15.1 guṇaistvetaiḥ prakāśante nirguṇatvāt tataḥ param /
MBh, 12, 199, 22.2 paraṃ naivābhikāṅkṣanti nirguṇatvād guṇārthinaḥ //
MBh, 12, 199, 31.1 divākaro guṇam upalabhya nirguṇo yathā bhaved vyapagataraśmimaṇḍalaḥ /
MBh, 12, 199, 31.2 tathā hyasau munir iha nirviśeṣavān sa nirguṇaṃ praviśati brahma cāvyayam //
MBh, 12, 226, 22.1 sāṃkṛtiśca tathātreyaḥ śiṣyebhyo brahma nirguṇam /
MBh, 12, 276, 25.1 nirguṇāstveva bhūyiṣṭham ātmasambhāvino narāḥ /
MBh, 12, 283, 27.2 nirguṇo yo hi durbuddhir ātmanaḥ so 'rir ucyate //
MBh, 12, 286, 1.2 pitā sakhāyo guravaḥ striyaśca na nirguṇā nāma bhavanti loke /
MBh, 12, 291, 40.2 gocare vartate nityaṃ nirguṇo guṇasaṃjñakaḥ //
MBh, 12, 293, 33.2 kathaṃ guṇā bhaviṣyanti nirguṇatvānmahātmanaḥ //
MBh, 12, 293, 40.1 guṇā guṇavataḥ santi nirguṇasya kuto guṇāḥ /
MBh, 12, 293, 43.2 nirguṇaṃ ceśvaraṃ nityam adhiṣṭhātāram eva ca //
MBh, 12, 294, 8.2 prāṇāyāmastu saguṇo nirguṇo manasastathā //
MBh, 12, 294, 45.2 guṇatattvānyathaitāni nirguṇo 'nyastathā bhavet //
MBh, 12, 295, 17.2 nirguṇatvaṃ ca vaideha guṇeṣu prativartanāt //
MBh, 12, 295, 18.2 prakṛtyā nirguṇastveṣa ityevam anuśuśruma //
MBh, 12, 295, 19.2 prakṛtiṃ tvabhijānāti nirguṇatvaṃ tathātmanaḥ //
MBh, 12, 295, 39.2 avyaktaṃ vyaktadharmāṇaṃ saguṇaṃ nirguṇaṃ tathā /
MBh, 12, 295, 39.3 nirguṇaṃ prathamaṃ dṛṣṭvā tādṛg bhavati maithila //
MBh, 12, 296, 4.1 na tveva budhyate 'vyaktaṃ saguṇaṃ vātha nirguṇam /
MBh, 12, 296, 12.2 nirguṇaḥ prakṛtiṃ veda guṇayuktām acetanām //
MBh, 12, 303, 1.2 na śakyo nirguṇastāta guṇīkartuṃ viśāṃ pate /
MBh, 12, 303, 2.1 guṇair hi guṇavān eva nirguṇaścāguṇastathā /
MBh, 12, 304, 8.2 saguṇaṃ nirguṇaṃ caiva yathāśāstranidarśanam //
MBh, 12, 304, 9.2 prāṇāyāmo hi saguṇo nirguṇaṃ dhāraṇaṃ manaḥ //
MBh, 12, 306, 38.1 avyaktaṃ prakṛtiṃ prāhuḥ puruṣeti ca nirguṇam /
MBh, 12, 306, 101.1 yasyāvyaktaṃ na viditaṃ saguṇaṃ nirguṇaṃ punaḥ /
MBh, 12, 318, 11.1 apare bāliśāḥ santo nirguṇāḥ puruṣādhamāḥ /
MBh, 12, 320, 3.1 tatastasmin pade nitye nirguṇe liṅgavarjite /
MBh, 12, 321, 39.2 sa hi sarvagataścaiva nirguṇaścaiva kathyate //
MBh, 12, 325, 3.2 stotraṃ jagau sa viśvāya nirguṇāya mahātmane //
MBh, 12, 325, 4.2 namaste devadeva niṣkriya nirguṇa lokasākṣin kṣetrajña ananta puruṣa mahāpuruṣa triguṇa pradhāna /
MBh, 12, 326, 22.2 ajo nityaḥ śāśvataśca nirguṇo niṣkalastathā //
MBh, 12, 326, 27.2 nirguṇo guṇabhuk caiva guṇasraṣṭā guṇādhikaḥ //
MBh, 12, 326, 38.1 yo vāsudevo bhagavān kṣetrajño nirguṇātmakaḥ /
MBh, 12, 326, 42.1 nirguṇo niṣkalaścaiva nirdvaṃdvo niṣparigrahaḥ /
MBh, 12, 327, 90.1 tasmai namadhvaṃ devāya nirguṇāya guṇātmane /
MBh, 12, 328, 11.2 nārāyaṇāya viśvāya nirguṇāya guṇātmane //
MBh, 12, 332, 17.2 praviśanti dvijaśreṣṭha kṣetrajñaṃ nirguṇātmakam /
MBh, 12, 335, 11.2 bhūtāntarātmā varadaḥ saguṇo nirguṇo 'pi ca /
MBh, 12, 335, 88.1 ayaṃ hi nityaḥ paramo maharṣir mahāvibhūtir guṇavānnirguṇākhyaḥ /
MBh, 12, 338, 25.3 nirguṇaṃ nirguṇā bhūtvā praviśanti sanātanam //
MBh, 12, 338, 25.3 nirguṇaṃ nirguṇā bhūtvā praviśanti sanātanam //
MBh, 12, 339, 2.2 saguṇo nirguṇo viśvo jñānadṛśyo hyasau smṛtaḥ //
MBh, 12, 339, 10.3 puruṣaścaiko nirguṇo viśvarūpas taṃ nirguṇaṃ puruṣaṃ cāviśanti //
MBh, 12, 339, 10.3 puruṣaścaiko nirguṇo viśvarūpas taṃ nirguṇaṃ puruṣaṃ cāviśanti //
MBh, 12, 339, 11.2 ubhe satyānṛte tyaktvā evaṃ bhavati nirguṇaḥ //
MBh, 12, 339, 14.1 tatra yaḥ paramātmā hi sa nityaṃ nirguṇaḥ smṛtaḥ /
MBh, 12, 339, 17.1 draṣṭā draṣṭavyaṃ śrāvitā śrāvaṇīyaṃ jñātā jñeyaṃ saguṇaṃ nirguṇaṃ ca /
MBh, 13, 94, 2.3 guṇavatyalpadoṣaḥ syānnirguṇe tu nimajjati //
MBh, 13, 131, 51.2 nirguṇaṃ nirmalaṃ brahma yatra tiṣṭhati sa dvijaḥ //
MBh, 13, 143, 37.1 viśvāvāsaṃ nirguṇaṃ vāsudevaṃ saṃkarṣaṇaṃ jīvabhūtaṃ vadanti /
MBh, 14, 25, 7.2 ahaṃ ca nirguṇo 'treti saptaite mokṣahetavaḥ //
MBh, 14, 34, 5.2 aliṅgo nirguṇaścaiva kāraṇaṃ nāsya vidyate /
MBh, 14, 43, 34.1 aliṅgagrahaṇo nityaḥ kṣetrajño nirguṇātmakaḥ /
MBh, 14, 47, 2.2 nirdvaṃdvaṃ nirguṇaṃ nityam acintyaṃ guhyam uttamam //
MBh, 14, 47, 10.2 nirguṇaṃ nityam advaṃdvaṃ praśamenaiva gacchati //
MBh, 14, 49, 10.2 nirdvaṃdvo niṣkalo nityaḥ kṣetrajño nirguṇātmakaḥ //