Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Yoga

Show parallels  Show headlines
Use dependency labeler
Chapter id: 6298
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yājñavalkya uvāca / (1.1) Par.?
sāṃkhyajñānaṃ mayā proktaṃ yogajñānaṃ nibodha me / (1.2) Par.?
yathāśrutaṃ yathādṛṣṭaṃ tattvena nṛpasattama // (1.3) Par.?
nāsti sāṃkhyasamaṃ jñānaṃ nāsti yogasamaṃ balam / (2.1) Par.?
tāvubhāvekacaryau tu ubhāvanidhanau smṛtau // (2.2) Par.?
pṛthak pṛthak tu paśyanti ye 'lpabuddhiratā narāḥ / (3.1) Par.?
vayaṃ tu rājan paśyāma ekam eva tu niścayāt // (3.2) Par.?
yad eva yogāḥ paśyanti tat sāṃkhyair api dṛśyate / (4.1) Par.?
ekaṃ sāṃkhyaṃ ca yogaṃ ca yaḥ paśyati sa tattvavit // (4.2) Par.?
rudrapradhānān aparān viddhi yogān paraṃtapa / (5.1) Par.?
tenaiva cātha dehena vicaranti diśo daśa // (5.2) Par.?
yāvaddhi pralayastāta sūkṣmeṇāṣṭaguṇena vai / (6.1) Par.?
yogena lokān vicaran sukhaṃ saṃnyasya cānagha // (6.2) Par.?
vedeṣu cāṣṭaguṇitaṃ yogam āhur manīṣiṇaḥ / (7.1) Par.?
sūkṣmam aṣṭaguṇaṃ prāhur netaraṃ nṛpasattama // (7.2) Par.?
dviguṇaṃ yogakṛtyaṃ tu yogānāṃ prāhur uttamam / (8.1) Par.?
saguṇaṃ nirguṇaṃ caiva yathāśāstranidarśanam // (8.2) Par.?
dhāraṇā caiva manasaḥ prāṇāyāmaśca pārthiva / (9.1) Par.?
prāṇāyāmo hi saguṇo nirguṇaṃ dhāraṇaṃ manaḥ // (9.2) Par.?
yatra dṛśyeta muñcan vai prāṇānmaithilasattama / (10.1) Par.?
vātādhikyaṃ bhavatyeva tasmāddhi na samācaret // (10.2) Par.?
niśāyāḥ prathame yāme codanā dvādaśa smṛtāḥ / (11.1) Par.?
madhye suptvā pare yāme dvādaśaiva tu codanāḥ // (11.2) Par.?
tad evam upaśāntena dāntenaikāntaśīlinā / (12.1) Par.?
ātmārāmeṇa buddhena yoktavyo 'tmā na saṃśayaḥ // (12.2) Par.?
pañcānām indriyāṇāṃ tu doṣān ākṣipya pañcadhā / (13.1) Par.?
śabdaṃ sparśaṃ tathā rūpaṃ rasaṃ gandhaṃ tathaiva ca // (13.2) Par.?
pratibhām apavargaṃ ca pratisaṃhṛtya maithila / (14.1) Par.?
indriyagrāmam akhilaṃ manasyabhiniveśya ha // (14.2) Par.?
manastathaivāhaṃkāre pratiṣṭhāpya narādhipa / (15.1) Par.?
ahaṃkāraṃ tathā buddhau buddhiṃ ca prakṛtāvapi // (15.2) Par.?
evaṃ hi parisaṃkhyāya tato dhyāyeta kevalam / (16.1) Par.?
virajaskamalaṃ nityam anantaṃ śuddham avraṇam // (16.2) Par.?
tasthuṣaṃ puruṣaṃ sattvam abhedyam ajarāmaram / (17.1) Par.?
śāśvataṃ cāvyayaṃ caiva īśānaṃ brahma cāvyayam // (17.2) Par.?
yuktasya tu mahārāja lakṣaṇānyupadhārayet / (18.1) Par.?
lakṣaṇaṃ tu prasādasya yathā tṛptaḥ sukhaṃ svapet // (18.2) Par.?
nivāte tu yathā dīpo jvalet snehasamanvitaḥ / (19.1) Par.?
niścalordhvaśikhastadvad yuktam āhur manīṣiṇaḥ // (19.2) Par.?
pāṣāṇa iva meghotthair yathā bindubhir āhataḥ / (20.1) Par.?
nālaṃ cālayituṃ śakyastathā yuktasya lakṣaṇam // (20.2) Par.?
śaṅkhadundubhinirghoṣair vividhair gītavāditraiḥ / (21.1) Par.?
kriyamāṇair na kampeta yuktasyaitannidarśanam // (21.2) Par.?
tailapātraṃ yathā pūrṇaṃ karābhyāṃ gṛhya pūruṣaḥ / (22.1) Par.?
sopānam āruhed bhītastarjyamāno 'sipāṇibhiḥ // (22.2) Par.?
saṃyatātmā bhayāt teṣāṃ na pātrād bindum utsṛjet / (23.1) Par.?
tathaivottaramāṇasya ekāgramanasastathā // (23.2) Par.?
sthiratvād indriyāṇāṃ tu niścalatvāt tathaiva ca / (24.1) Par.?
evaṃ yuktasya tu muner lakṣaṇānyupadhārayet // (24.2) Par.?
sa yuktaḥ paśyati brahma yat tat paramam avyayam / (25.1) Par.?
mahatastamaso madhye sthitaṃ jvalanasaṃnibham // (25.2) Par.?
etena kevalaṃ yāti tyaktvā deham asākṣikam / (26.1) Par.?
kālena mahatā rājañ śrutir eṣā sanātanī // (26.2) Par.?
etaddhi yogaṃ yogānāṃ kim anyad yogalakṣaṇam / (27.1) Par.?
vijñāya taddhi manyante kṛtakṛtyā manīṣiṇaḥ // (27.2) Par.?
Duration=0.081918001174927 secs.