Occurrences

Brahmabindūpaniṣat
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Kāvyādarśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Ṛtusaṃhāra
Bhāratamañjarī
Devīkālottarāgama
Garuḍapurāṇa
Hitopadeśa
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Ratnadīpikā
Rājanighaṇṭu
Tantrāloka
Ānandakanda
Śārṅgadharasaṃhitādīpikā
Agastīyaratnaparīkṣā
Bhāvaprakāśa
Mugdhāvabodhinī
Rasakāmadhenu
Skandapurāṇa (Revākhaṇḍa)

Brahmabindūpaniṣat
Brahmabindūpaniṣat, 1, 21.2 niṣkalaṃ nirmalaṃ ca śāntaṃ tad brahmāham iti smṛtam //
Lalitavistara
LalVis, 5, 4.2 katamānyaṣṭau tadyathā vyapagatatṛṇakhāṇukaṇṭakaśarkarakaḍhalyanirmalaṃ suṣiktaṃ suśodhitam anākulavātatamorajovigatadaṃśakamakṣikāpataṅgasarīsṛpāpagatam avakīrṇakusumaṃ samaṃ pāṇitalajātaṃ tadgṛhaṃ saṃsthitamabhūt /
Mahābhārata
MBh, 5, 96, 24.1 etacchatrāt paribhraṣṭaṃ salilaṃ somanirmalam /
MBh, 12, 315, 28.1 divyaṃ te cakṣur utpannaṃ svasthaṃ te nirmalaṃ manaḥ /
MBh, 13, 122, 4.2 nirdoṣaṃ nirmalaṃ caiva vacanaṃ dānasaṃhitam /
MBh, 13, 131, 51.2 nirguṇaṃ nirmalaṃ brahma yatra tiṣṭhati sa dvijaḥ //
MBh, 15, 35, 8.1 kaccinnandasi dṛṣṭvaitān kaccit te nirmalaṃ manaḥ /
Rāmāyaṇa
Rām, Bā, 42, 16.2 vyarocata tadā toyaṃ nirmalaṃ gatakalmaṣam //
Rām, Utt, 32, 5.1 kārtavīryabhujāsetuṃ tajjalaṃ prāpya nirmalam /
Saundarānanda
SaundĀ, 13, 4.1 pāṃsubhyaḥ kāñcanaṃ jātaṃ viśuddhaṃ nirmalaṃ śuci /
Kāvyādarśa
KāvĀ, 1, 103.1 naisargikī ca pratibhā śrutaṃ ca bahu nirmalam /
Kūrmapurāṇa
KūPur, 1, 11, 237.1 rūpaṃ tavāśeṣakalāvihīnam agocaraṃ nirmalamekarūpam /
KūPur, 2, 2, 39.1 tajjñānaṃ nirmalaṃ sūkṣmaṃ nirvikalpaṃ yadavyayam /
KūPur, 2, 5, 38.1 yadantarā sarvamidaṃ vibhāti yadavyayaṃ nirmalamekarūpam /
KūPur, 2, 10, 6.1 yajjñānaṃ nirmalaṃ sūkṣmaṃ nirvikalpaṃ yadavyayam /
Liṅgapurāṇa
LiPur, 1, 75, 4.1 yajjñānaṃ nirmalaṃ śuddhaṃ nirvikalpaṃ nirāśrayam /
Matsyapurāṇa
MPur, 150, 216.1 paritrāṇāyāśu kṛtaṃ sukṣetre karma nirmalam /
Suśrutasaṃhitā
Su, Sū., 45, 40.2 yat kvāthyamānaṃ nirvegaṃ niṣphenaṃ nirmalaṃ laghu //
Su, Utt., 64, 18.2 svāduśītajalaṃ medhyaṃ śucisphaṭikanirmalam //
Viṣṇupurāṇa
ViPur, 1, 2, 13.2 ekasvarūpaṃ ca sadā heyābhāvāc ca nirmalam //
ViPur, 6, 5, 87.1 saṃjñāyate yena tad astadoṣaṃ śuddhaṃ paraṃ nirmalam ekarūpam /
Ṛtusaṃhāra
ṚtuS, Pañcamaḥ sargaḥ, 3.1 na candanaṃ candramarīciśītalaṃ na harmyapṛṣṭhaṃ śaradindunirmalam /
Bhāratamañjarī
BhāMañj, 1, 1075.1 saralaiḥ svayamasmābhiryaśaḥsphaṭikanirmalam /
Devīkālottarāgama
DevīĀgama, 1, 36.1 sarvabhūtalaye jāte yadyadvyoma sunirmalam /
DevīĀgama, 1, 36.2 tattadrūpaṃ svakaṃ dhyāyed vyāptaṃ caiva tu nirmalam //
Garuḍapurāṇa
GarPur, 1, 69, 41.2 sitaṃ pramāṇavatsnigdhaṃ guru svacchaṃ sunirmalam //
GarPur, 1, 110, 9.2 na kulaṃ nirmalaṃ tatra strījano yatra jāyate //
Hitopadeśa
Hitop, 1, 48.2 yadi nityam anityena nirmalaṃ malavāhinā /
Hitop, 2, 141.2 snigdho 'kuśalān nivārayati yas tat karma yan nirmalaṃ sā strī yātuvidhāyinī sa matimān yaḥ sadbhir abhyarcyate /
Rasahṛdayatantra
RHT, 1, 21.1 bhrūyugamadhyagataṃ yacchikhividyunnirmalaṃ jagadbhāsi /
RHT, 18, 70.1 paścānnāgaṃ deyaṃ prakāśamūṣāsu nirmalaṃ yāvat /
RHT, 18, 70.2 tāvad dhmātaṃ vidhinā sunirmalaṃ nistaraṅgaṃ tu //
Rasamañjarī
RMañj, 3, 85.0 sakṛd bhṛṅgāmbunā svinnaṃ kāsīsaṃ nirmalaṃ bhavet //
RMañj, 10, 38.2 śītaraśmi bhaveccāruhāsaṃ cātha sunirmalam //
Rasaprakāśasudhākara
RPSudh, 6, 66.1 bhṛṃgarājarase svinnaṃ nirmalaṃ hi prajāyate /
RPSudh, 7, 8.1 hlādi śvetaṃ raśmimannirmalaṃ ca vṛttaṃ khyātaṃ mauktikaṃ toyabhāsam /
Rasaratnasamuccaya
RRS, 3, 55.0 sakṛdbhṛṅgāmbunā klinnaṃ kāsīsaṃ nirmalaṃ bhavet //
RRS, 4, 14.1 hlādi śvetaṃ laghu snigdhaṃ raśmivannirmalaṃ mahat /
RRS, 5, 205.2 nirmalaṃ dāharaktaṃ ca ṣoḍhā kāṃsyaṃ praśasyate //
Rasaratnākara
RRĀ, R.kh., 7, 47.1 trivāraṃ dhamanād eva sattvaṃ patati nirmalam /
RRĀ, V.kh., 6, 89.1 evaṃ punaḥ punaḥ śodhyaṃ yāvadbhavati nirmalam /
RRĀ, V.kh., 8, 141.2 ityevaṃ tu tridhā kuryāt dalaṃ bhavati nirmalam //
Rasendracintāmaṇi
RCint, 3, 116.2 kevalaṃ nirmalaṃ tāmraṃ vāpitaṃ daradena tu /
RCint, 7, 110.0 sakṛdbhṛṅgāmbunā svinnaṃ kāsīsaṃ nirmalaṃ bhavet //
Rasendracūḍāmaṇi
RCūM, 11, 80.1 sakṛd bhṛṅgāmbunā klinnaṃ kāsīsaṃ nirmalaṃ bhavet /
RCūM, 12, 8.1 hlādi śvetaṃ laghu snigdhaṃ raśmivannirmalaṃ mahat /
RCūM, 14, 174.2 nirmalaṃ dāharaktaṃ ca ṣoḍhā kāṃsyaṃ praśasyate //
Rasendrasārasaṃgraha
RSS, 1, 214.2 sakṛdbhṛṅgāmbunā svinnaṃ kāśīśaṃ nirmalaṃ bhavet //
RSS, 1, 215.1 kāśīśaṃ nirmalaṃ snigdhaṃ śvitranetrarujāpaham /
RSS, 1, 259.1 dagdhottīrṇaṃ suśītaṃ yannirmalaṃ kundasannibham /
Rasārṇava
RArṇ, 2, 115.2 niṣkalaṃ nirmalaṃ nityaṃ nistaraṅgaṃ nirāmayam //
RArṇ, 4, 55.2 lohāvartaḥ sa vijñeyaḥ sattvaṃ patati nirmalam //
RArṇ, 7, 131.2 tribhirlepairdrutaṃ lohaṃ nirmalaṃ svacchavārivat //
RArṇ, 17, 112.1 āvartyamānaṃ tāre ca yadi tannaiva nirmalam /
RArṇ, 17, 116.1 yadi tannirmalaṃ naiva tadā tadvat punaḥ pacet /
RArṇ, 17, 154.2 dhameddalaṃ nirmalaṃ tat dhṛtamunmīlitaṃ yadā //
Ratnadīpikā
Ratnadīpikā, 2, 6.1 śītalaṃ prāṇadaṃ śuklaṃ guru svacchaṃ sunirmalam /
Rājanighaṇṭu
RājNigh, 13, 27.1 svarṇe nīlaṃ mṛdu snigdhaṃ nirmalaṃ ca sugauratvam /
RājNigh, 13, 34.1 śvetaṃ dīptaṃ mṛdu jyotiḥśabdāḍhyaṃ snigdhanirmalam /
RājNigh, 13, 154.1 nakṣatrābhaṃ vṛttam atyantam uktaṃ snigdhaṃ sthūlaṃ nirmalaṃ nirvraṇaṃ ca /
RājNigh, Pānīyādivarga, 26.2 jalaṃ nirmalaṃ dīpanaṃ pācanaṃ ca pradatte balaṃ buddhimedhāyuṣaṃ ca //
RājNigh, Pānīyādivarga, 36.1 tuṅgabhadrājalaṃ snigdhaṃ nirmalaṃ svādadaṃ guru /
Tantrāloka
TĀ, 4, 180.1 kramākramakathātītaṃ saṃvittattvaṃ sunirmalam /
Ānandakanda
ĀK, 1, 19, 121.2 atha nūtanabhāṇḍāntaḥ pūritaṃ svādu nirmalam //
ĀK, 1, 19, 188.1 āmāśayāccyutaṃ tacca pittaṃ bhavati nirmalam /
ĀK, 1, 20, 146.1 ardhacandrapratīkāśaṃ karpūrahimanirmalam /
ĀK, 1, 20, 186.1 anālayaṃ niṣprapañcaṃ niṣkriyaṃ nirmalaṃ mahat /
ĀK, 1, 20, 186.2 niścalaṃ nirmalaṃ nityaṃ nirguṇaṃ vyoma cinmayam //
ĀK, 2, 7, 14.1 nirmalaṃ dāharaktaṃ ca ṣoḍhā kāṃsyaṃ praśasyate /
ĀK, 2, 7, 14.2 śvetadīptaṃ mṛdujyoti śabdāḍhyaṃ snigdhanirmalam //
ĀK, 2, 7, 37.2 triyāmadhamanād eva sattvaṃ patati nirmalam //
ĀK, 2, 7, 54.1 kṛtvādāya mṛtaṃ sākṣānnirmalaṃ mṛdu jāyate /
ĀK, 2, 7, 62.2 evaṃ krameṇa dhamayetsaptadhā nirmalaṃ bhavet //
ĀK, 2, 8, 18.1 nakṣatrābhaṃ śuddhamatyantamuktaṃ snigdhaṃ sthūlaṃ nirmalaṃ nirvraṇaṃ ca /
ĀK, 2, 8, 37.1 nirmalaṃ kathitaṃ svacchaṃ guru syād gurudāyutam /
ĀK, 2, 8, 43.1 hemacchāyaṃ śirovṛttaṃ jyotiraṅgāranirmalam /
ĀK, 2, 8, 168.1 nirmalaṃ ca prabhāyuktaṃ sphaṭikaṃ śreṣṭhamucyate /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 78.2, 14.2 trivāraṃ dhmāpayedevaṃ satvaṃ patati nirmalam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 24.2 biḍālanetrasaṃkāśaṃ nīlapītaṃ sunirmalam //
Agastīyaratnaparīkṣā
AgRPar, 1, 30.1 hari śvetaṃ laghu snigdhaṃ raśmivan nirmalaṃ mahat /
AgRPar, 1, 35.1 svacchābhaṃ ca suvṛttaṃ ca guru snigdhaṃ ca nirmalam /
Bhāvaprakāśa
BhPr, 6, 8, 187.3 devejyasya ca puṣparāgamasurācāryasya vajraṃ śaner nīlaṃ nirmalam anyayor nigadite gomedavaidūryake //
Mugdhāvabodhinī
MuA zu RHT, 1, 21.2, 4.0 punaḥ śikhividyutsu vahnisaudāminīṣu nirmalaṃ sat yatprakāśate punaryat jagadbhāsi jagat saṃsāraṃ prakāśate tat cinmayaṃ prakāśapracuraṃ jyotiḥ keṣāṃcit puṇyakṛtāṃ suvihitakarmakartṝṇām unmīlati prādurbhavati na tu sarveṣāṃ yato nirmalaṃ prakāśaṃ dhyātvā vipulapuṇyena nirmalatvāya jāyate ataḥ prakāśo yuktaḥ //
MuA zu RHT, 4, 12.2, 3.0 kathaṃbhūtaṃ devamukhatulyaṃ vahninā tulyaṃ samaṃ amalaṃ nirmalaṃ haritapītaraktādidhūmarahitatvāt patitaṃ satvaṃ tathā vindyāt ghanasyetyarthaḥ //
MuA zu RHT, 4, 20.2, 5.0 kīdṛśaṃ svarṇavarṇaṃ pītaśvetaṃ prakāśākhyaṃ punarnirañjanaṃ nirmalaṃ kiṭṭarahitaṃ ca //
MuA zu RHT, 10, 5.2, 7.0 tatsatvaṃ ākārato muktānikaraprāyaṃ mauktikarāśisadṛśaṃ syāt evaṃvidhaṃ satvaṃ kācaṃ adhivarjya dūrīkṛtya tat nirmalaṃ grāhyamityarthaḥ //
MuA zu RHT, 18, 10.2, 1.0 atiśuddhaṃ nirmalaṃ amlādyudvartitaṃ tārāriṣṭaśabdātsitaṃ svarṇaṃ grāhyaṃ tataḥ rasenālipya tataḥ kramaṇālipte krāmaṇapiṇḍena lepe kṛte sati puṭeṣu utpalāgnau viśrāntaṃ sthāpitaṃ kuryāt //
MuA zu RHT, 18, 70.2, 2.0 paścādvaṅgatāmrayogānantaraṃ prakāśamūṣāsu yāvat nirmalaṃ malavarjitaṃ syāttāvannāgaṃ deyaṃ punaryāvannirmalam ujjvalaṃ nistaraṅgaṃ nāgormivarjitaṃ syāt tāvadvidhinā dhmātaṃ kuryādityarthaḥ //
MuA zu RHT, 18, 70.2, 2.0 paścādvaṅgatāmrayogānantaraṃ prakāśamūṣāsu yāvat nirmalaṃ malavarjitaṃ syāttāvannāgaṃ deyaṃ punaryāvannirmalam ujjvalaṃ nistaraṅgaṃ nāgormivarjitaṃ syāt tāvadvidhinā dhmātaṃ kuryādityarthaḥ //
Rasakāmadhenu
RKDh, 1, 2, 21.1 lohāvartaḥ sa vijñeyaḥ sattvaṃ patati nirmalam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 49, 4.1 raktena tasya me śūlaṃ nirmalaṃ naiva jāyate /
SkPur (Rkh), Revākhaṇḍa, 49, 11.2 nirmalaṃ cābhavacchūlaṃ na lepo dṛśyate kvacit //
SkPur (Rkh), Revākhaṇḍa, 55, 32.1 rajakena yathā dhautaṃ vastraṃ bhavati nirmalam /
SkPur (Rkh), Revākhaṇḍa, 92, 4.1 rajakena yathā dhautaṃ vastraṃ bhavati nirmalam /
SkPur (Rkh), Revākhaṇḍa, 156, 13.1 rajakena yathā dhautaṃ vastraṃ bhavati nirmalam /