Occurrences

Tantrāloka

Tantrāloka
TĀ, 1, 63.1 bhuvanaṃ vigraho jyotiḥ khaṃ śabdo mantra eva ca /
TĀ, 1, 81.1 mahāmantreśamantreśamantrāḥ śivapurogamāḥ /
TĀ, 1, 81.1 mahāmantreśamantreśamantrāḥ śivapurogamāḥ /
TĀ, 1, 134.1 vidhiśca noktaḥ ko 'pyatra mantrādi vṛttidhāma vā /
TĀ, 1, 283.1 rahasyacaryā mantraugho maṇḍalaṃ mudrikāvidhiḥ /
TĀ, 1, 288.2 mantrādyabhinnarūpatvaṃ paropāye vivicyate //
TĀ, 1, 290.1 saṃviccakrodayo mantravīryaṃ japyādi vāstavam /
TĀ, 1, 293.2 cakrabhinmantravidyābhid etaccakrodaye bhavet //
TĀ, 1, 309.1 dīkṣābhedaḥ paro nyāso mantrasattāprayojanam /
TĀ, 1, 311.1 jananādivihīnatvaṃ mantrabhedo 'tha susphuṭaḥ /
TĀ, 1, 325.1 mantrasvarūpaṃ tadvīryamiti triṃśe nirūpitam /
TĀ, 2, 26.1 na mantro na ca mantryo 'sau na ca mantrayitā prabhuḥ /
TĀ, 2, 37.1 eṣāṃ na mantro na dhyānaṃ na pūjā nāpi kalpanā /
TĀ, 3, 223.2 ādimāntyavihīnāstu mantrāḥ syuḥ śaradabhravat //
TĀ, 3, 225.2 tasmādvidaṃstathā sarvaṃ mantratvenaiva paśyati //
TĀ, 3, 270.2 mantramudrākriyopāsāstadanyā nātra kāścana //
TĀ, 3, 289.1 snānaṃ vrataṃ dehaśuddhirdhāraṇā mantrayojanā /
TĀ, 4, 32.1 mantratvameti saṃbodhādananteśena kalpitāt /
TĀ, 4, 56.1 jñānadharmopadeśena mantrairvā dīkṣayāpi vā /
TĀ, 4, 58.1 dhyānādyogājjapājjñānān mantrārādhanato vratāt /
TĀ, 4, 67.1 mantradravyādiguptatve phalaṃ kimiti codite /
TĀ, 4, 193.1 etadvīryaṃ hi sarveṣāṃ mantrāṇāṃ hṛdayātmakam /
TĀ, 4, 220.2 viṣāpahārimantrādisaṃnaddho bhakṣayannapi //
TĀ, 4, 225.2 bahurūpādikā mantrāḥ pāvanātteṣu śuddhatā //
TĀ, 4, 226.1 mantrāḥ svabhāvataḥ śuddhā yadi te 'pi na kiṃ tathā /
TĀ, 4, 227.1 śivātmatvāparijñānaṃ na mantreṣu dharādivat /
TĀ, 4, 258.2 vratacaryā ca mantrārthatādātmyapratipattaye //
TĀ, 4, 259.1 tanniṣedhastu mantrārthasārvātmyapratipattaye /
TĀ, 4, 260.1 mantrādyārādhakasyātha tallābhāyopadiśyate /
TĀ, 4, 274.2 samatā sarvadevānām ovallīmantravarṇayoḥ //
TĀ, 5, 82.1 tatra viśrāntimāgacchedyadvīryaṃ mantramaṇḍale /
TĀ, 5, 86.2 śṛṇu devi pravakṣyāmi mantrabhūmyāṃ praveśanam //
TĀ, 5, 115.2 vyaktāvyaktamidaṃ liṅgaṃ mantravīryaṃ parāparam //
TĀ, 5, 136.2 śrīmattraiśirase 'pyuktaṃ mantroddhārasya pūrvataḥ //
TĀ, 5, 137.2 mantrasvarūpaṃ tadbhāvyasvarūpāpattiyojakam //
TĀ, 5, 152.1 upalakṣaṇametacca sarvamantreṣu lakṣayet /
TĀ, 6, 34.2 varṇamantrapadābhikhyamatrāste 'dhvatrayaṃ sphuṭam //
TĀ, 6, 119.1 āmutrike jhaṣaḥ kumbho mantrādeḥ pūrvasevane /
TĀ, 6, 125.1 caitre mantroditiḥ so 'pi tālunyukto 'dhunā punaḥ /
TĀ, 6, 125.2 hṛdi caitroditistena tatra mantrodayo 'pi hi //
TĀ, 6, 216.1 prāṇacāre 'tra yo varṇapadamantrodayaḥ sthitaḥ /
TĀ, 6, 227.1 yadvaśādbhagavān ekāśītikaṃ mantramabhyadhāt /
TĀ, 7, 4.2 ekānusaṃdhānabalājjāte mantrodaye 'niśam //
TĀ, 7, 16.1 udayaṃ piṇḍayogajñaḥ piṇḍamantreṣu lakṣayet /
TĀ, 7, 41.1 padamantrākṣare cakre vibhāgaṃ śaktitattvagam /
TĀ, 7, 41.2 padeṣu kṛtvā mantrajño japādau phalabhāgbhavet //
TĀ, 7, 42.2 iti śaktisthitā mantrā vidyā vā cakranāyakāḥ //
TĀ, 7, 46.1 padamantreṣu sarveṣu yāvattatpadaśaktigam /
TĀ, 7, 55.2 mantravidyācakragaṇāḥ siddhibhājo bhavanti hi //
TĀ, 7, 56.1 mantracakrodayajñastu vidyācakrodayārthavit /
TĀ, 7, 58.1 piṇḍākṣarapadairmantramekaikaṃ śaktitattvagam /
TĀ, 7, 58.2 bahvakṣarastu yo mantro vidyā vā cakrameva vā //
TĀ, 8, 34.2 adhaḥsthagāruḍādyanyamantrasevāparāyaṇāḥ //
TĀ, 8, 39.1 mānuṣānteṣu tatrāpi kecinmantravidaḥ kramāt /
TĀ, 8, 43.1 etāni yātanāsthānaṃ gurumantrādidūṣiṇām /
TĀ, 8, 339.2 saptakoṭyo mukhyamantrā vidyātattve 'tra saṃsthitāḥ //
TĀ, 8, 348.1 avasitapativiniyogaḥ sārdhamanekātmamantrakoṭībhiḥ /
TĀ, 8, 352.1 saptānudhyāyantyapi mantrāṇāṃ koṭayaḥ śuddhāḥ /
TĀ, 8, 373.2 mantramunikoṭiparivṛtamatha vibhuvāmādirudratacchaktiyutam //
TĀ, 8, 387.1 pararūpeṇa yatrāste pañcamantramahātanuḥ /
TĀ, 11, 45.1 tadeva ca padaṃ mantraḥ prakṣobhātpracyutaṃ yadā /
TĀ, 11, 47.1 mantrāṇāṃ ca padānāṃ ca tenoktaṃ trikaśāsane /
TĀ, 11, 51.2 padamantravarṇamekaṃ puraṣoḍaśakaṃ dhareti ca nivṛttiḥ /
TĀ, 11, 51.3 tattvārṇamagninayanaṃ rasaśarapuramastramantrapadamanyā //
TĀ, 11, 52.1 munitattvārṇaṃ dvikapadamantraṃ vasvakṣibhuvanamaparakalā /
TĀ, 11, 52.2 agnyarṇatattvamekakapadamantraṃ sainyabhuvanamiti turyā //
TĀ, 11, 53.1 ṣoḍaśa varṇāḥ padamantratattvamekaṃ ca śāntyatīteyam /
TĀ, 11, 87.1 ata eva ca te mantrāḥ śodhakāścitrarūpiṇaḥ /
TĀ, 11, 88.1 anuttaratrikānāmakramamantrāstu ye kila /
TĀ, 11, 89.2 parāparādimantrāṇāmadhvanyuktā vyavasthitiḥ //
TĀ, 11, 91.2 lokapāstravidhau mantrān muktvā sarvaṃ viśodhakam //
TĀ, 12, 21.2 mantrā varṇasvabhāvā ye dravyaṃ yatpāñcabhautikam //
TĀ, 16, 23.1 mantranāḍīprayogeṇa te viśantyadvaye pathi /
TĀ, 16, 55.1 śivajñānaṃ mantralokaprāptistatparivāratā /
TĀ, 16, 65.1 uktaṃ tvānandaśāstre yo mantrasaṃskāravāṃstyajet /
TĀ, 16, 65.2 samayānkutsayeddevīrdadyānmantrānvinā nayāt //
TĀ, 16, 66.1 dīkṣāmantrādikaṃ prāpya tyajetputrādimohitaḥ /
TĀ, 16, 73.1 tato 'gnau tarpaṇaṃ kuryānmantracakrasya daiśikaḥ /
TĀ, 16, 77.2 svātmanaḥ karaṇaṃ mantrānmūrtiṃ cānujighṛkṣayā //
TĀ, 16, 79.1 tejorūpeṇa mantrāṃśca śivahaste samarcayet /
TĀ, 16, 82.2 yadātmateddhā mantrāḥ syuḥ pāśaploṣavidhāvalam //
TĀ, 16, 97.2 nyasedyathepsitaṃ mantraṃ śodhyaucityānusārataḥ //
TĀ, 16, 146.1 padamantrakalādīnāṃ pūrvasūtrānusārataḥ /
TĀ, 16, 147.1 uktaṃ tatpadamantreṣu kalāsvatha nirūpyate /
TĀ, 16, 151.2 adhvanyāsanamantraughaḥ śodhako hyeka āditaḥ //
TĀ, 16, 155.2 mātṛsadbhāvamantraśca kevalaḥ śruticakragaḥ //
TĀ, 16, 158.1 itthaṃ śodhakavargo 'yaṃ mantrāṇāṃ saptatiḥ smṛtā /
TĀ, 16, 159.2 athavaikākṣarāmantrair athavā mātṛkākramāt //
TĀ, 16, 161.1 yena yena hi mantreṇa tantre 'smin udbhavaḥ kṛtaḥ /
TĀ, 16, 162.2 śodhyanyāsaṃ vinā mantrairetairdīkṣā yadā bhavet //
TĀ, 16, 191.1 mantrāṇāṃ sakaletarasāṅganiraṅgādibhedasaṃkalanāt /
TĀ, 16, 207.2 śodhakaṃ mantramupari nyasyettattvānusārataḥ //
TĀ, 16, 221.1 mantrāstadanusāreṇa tattveṣvetaddvayaṃ kṣipet /
TĀ, 16, 227.2 proktaḥ kevalasaṃśoddhṛmantranyāse sa eva tu //
TĀ, 16, 231.1 kevalaśodhakamantranyāsābhiprāyato mahādevaḥ /
TĀ, 16, 238.1 evaṃ śodhakamantrasya nyāse tadraśmiyogataḥ /
TĀ, 16, 243.2 yogamantrakriyādeḥ syādvaimalyaṃ tadvidā tadā //
TĀ, 16, 246.1 yadā śodhyaṃ vinā śoddhṛnyāsastatrāpi mantrataḥ /
TĀ, 16, 248.2 tattanmantreṇa juhuyājjanmayogaviyogayoḥ //
TĀ, 16, 249.2 tanmantrasaṃjalpabalāt paśyed ā cāvikalpakāt //
TĀ, 16, 250.2 mantrātmāsau vimarśaśca śuddho 'pāśavatātmakaḥ //
TĀ, 16, 253.1 sā eva mantraśaktistu vitatā mantrasantatau /
TĀ, 16, 253.1 sā eva mantraśaktistu vitatā mantrasantatau /
TĀ, 16, 253.2 parāmarśasvabhāvetthaṃ mantraśaktirudāhṛtā //
TĀ, 16, 254.1 parāmarśo dvidhā śuddhāśuddhatvānmantrabhedakaḥ /
TĀ, 16, 256.2 ye mantrāḥ śuddhamārgasthāḥ śivabhaṭṭārakādayaḥ //
TĀ, 16, 265.2 tena tanmantraśabdārthaviśeṣotthaṃ vikalpanam //
TĀ, 16, 266.1 śabdāntarotthādbhedena paśyatā mantra ādṛtaḥ /
TĀ, 16, 268.1 lakṣaṇaṃ kathitaṃ hyeṣa mantratantraviśāradaḥ /
TĀ, 16, 268.2 tena mantrārthasaṃbodhe mantravārtikamādarāt //
TĀ, 16, 268.2 tena mantrārthasaṃbodhe mantravārtikamādarāt //
TĀ, 16, 269.2 mantrārthavidabhāve tu sarvathā mantratanmayam //
TĀ, 16, 269.2 mantrārthavidabhāve tu sarvathā mantratanmayam //
TĀ, 16, 270.2 tatsamānābhisaṃjalpo yadā mantrārthabhāvanāt //
TĀ, 16, 273.2 sa yadvakti tadeva syānmantro bhogāpavargadaḥ //
TĀ, 16, 274.1 naiṣo 'bhinavaguptasya pakṣo mantrārpitātmanaḥ /
TĀ, 16, 275.1 mantrārpitamanāḥ kiṃcidvadanyattu viṣaṃ haret /
TĀ, 16, 275.2 tanmantra eva śabdaḥ sa paraṃ tatra ghaṭādivat //
TĀ, 16, 277.1 tathā tanmantrasaṃjalpabhāvito 'nyadapi bruvan /
TĀ, 16, 278.2 viṣāpahārimantrādītyuktaṃ śrīpūrvaśāsane //
TĀ, 16, 280.1 tadevaṃ mantrasaṃjalpavikalpābhyāsayogataḥ /
TĀ, 16, 287.2 siddhiṃ rājopagāṃ śīghramevaṃ mantrādayaḥ parām //
TĀ, 16, 288.2 mantrāṇāṃ lakṣaṇaṃ kasmādityukte munibhiḥ kila //
TĀ, 16, 290.2 sabījayogasaṃsiddhyai mantralakṣaṇamapyalam //
TĀ, 16, 293.1 api mantrādhikāritvaṃ muktiśca śivadīkṣayā /
TĀ, 16, 294.1 mantramevāśrayenmūlaṃ nirvikalpāntamādṛtaḥ /
TĀ, 16, 294.2 mantrābhyāsena bhogaṃ vā mokṣaṃ vāpi prasādhayan //
TĀ, 16, 295.2 tena mantrajñānayogabalādyadyatprasādhayet //
TĀ, 16, 302.1 gurudīkṣāmantraśāstrādhīnasarvasthitis tataḥ /
TĀ, 17, 7.2 tato 'gnau tarpitāśeṣamantre cidvyomamātrake //
TĀ, 17, 8.2 tatra svamantrayogena dharāmāvāhayetpurā //
TĀ, 17, 10.1 māyāśaktiṃ svamantreṇāvāhyābhyarcya pratarpayet /
TĀ, 17, 13.1 ityūhamantrayogena tattatkarma pravartayet /
TĀ, 17, 27.1 mantraḥ kiṃ tena tatra syātsphuṭaṃ yatrāvabhāsi tat /
TĀ, 17, 39.1 mantrāṇāṃ pañcadaśakaṃ parāṃ vā yojayetkramāt /
TĀ, 17, 40.2 aparāmantramuktvā prāgamukātmana ityatha //
TĀ, 17, 41.1 garbhādhānaṃ karomīti punarmantraṃ tameva ca /
TĀ, 17, 42.1 paraṃ parāparāmantramamukātmana ityatha /
TĀ, 17, 43.2 uccārya pivanīmantramamukātmana ityatha //
TĀ, 17, 44.1 bhoge layaṃ karomīti punarmantraṃ tameva ca /
TĀ, 17, 45.2 pūrvaṃ parātmakaṃ mantramamukātmana ityatha //
TĀ, 17, 46.1 pāśācchedaṃ karomīti parāmantraḥ punastataḥ /
TĀ, 17, 47.1 saṃskārāṇāṃ catuṣke 'sminye mantrāḥ kathitā mayā /
TĀ, 17, 51.1 aparāmantrataḥ prāgvattisrastisrastadāhutīḥ /
TĀ, 17, 52.1 evaṃ kalāmantrapadavarṇeṣvapi vicakṣaṇaḥ /
TĀ, 17, 53.2 aparāmantrataḥ śiṣyamuddhṛtyātmahṛdaṃ nayet //
TĀ, 17, 66.2 pūrṇāhutyā samaṃ vahnimantratejasi nirdahet //
TĀ, 17, 67.1 mantro hi viśvarūpaḥ sannupāśrayavaśāttathā /
TĀ, 17, 81.2 śiṣyasaṃvidabhinnāṃ ca mantravahnyādyabhedinīm //
TĀ, 17, 115.2 samastamantrairdīkṣāyāṃ niyamastveṣa kathyate //
TĀ, 17, 119.1 kramānmantrakalāmārge dviguṇā dviguṇā kramāt /
TĀ, 18, 3.2 parāmantrastato 'syeti tattvaṃ saṃśodhayāmyatha //
TĀ, 18, 4.2 evaṃ mantrāntaraiḥ kuryātsamastairathavoktavat //
TĀ, 18, 7.2 yadi vā piṇḍamantreṇa sarvamantreṣvayaṃ vidhiḥ //
TĀ, 18, 7.2 yadi vā piṇḍamantreṇa sarvamantreṣvayaṃ vidhiḥ //
TĀ, 19, 26.1 mantrakriyābalātpūrṇāhutyetthaṃ yojayetpare /
TĀ, 19, 27.1 jñānamantrakriyādhyānabalātkartuṃ bhavetprabhuḥ /
TĀ, 19, 34.1 yathā niṣiddhabhūtādikarmā mantraṃ smaransvayam /
TĀ, 19, 42.2 mantrāḥ śabdamayāḥ śuddhavimarśātmatayā svayam //
TĀ, 19, 44.1 svacitsamānajātīyamantrāmarśanasaṃnidheḥ /
TĀ, 19, 48.2 yathā ca samayī kāṣṭhe loṣṭe vā mantrayojanām //
TĀ, 19, 51.1 makṣikāśrutamantro 'pi prāyaścittaucitīṃ caret /
TĀ, 20, 5.2 malamāyākhyakarmāṇi mantradhyānakriyābalāt //
TĀ, 20, 15.1 bhāvilāghavamantreṇa śiṣyaṃ dhyātvā samutplutam /
TĀ, 21, 15.1 mantrasaṃnidhisaṃtṛptiyogāyātra tu maṇḍalam /
TĀ, 21, 16.1 kriyopakaraṇasthānamaṇḍalākṛtimantrataḥ /
TĀ, 21, 19.2 maṇḍalaṃ tritriśūlābjacakraṃ yanmantramaṇḍale //
TĀ, 21, 21.2 ākṛtirdīptarūpā yā mantrastadvatsudīptikaḥ //
TĀ, 21, 29.1 tajjñānamantrayogāptaḥ puruṣaścaiṣa kṛtrimam /
TĀ, 21, 34.1 yogamantrakriyājñānabhūyobalavaśātpunaḥ /
TĀ, 21, 40.1 dārbhādidehe mantrāgnāvarpite pūrṇayā saha /
TĀ, 21, 41.2 tatra prāṇamanomantrārpaṇayogāttathā bhavet //
TĀ, 26, 16.1 mukhyetarādimantrāṇāṃ vīryavyāptyādiyogyatām /
TĀ, 26, 18.2 puṣpapātavaśātsiddho mantro 'rpyaḥ sādhyasiddhaye //
TĀ, 26, 21.1 mantrā varṇātmakāste ca parāmarśātmakāḥ sa ca /
TĀ, 26, 22.1 lipisthitastu yo mantro nirvīryaḥ so 'tra kalpitaḥ /
TĀ, 26, 23.2 ye tu pustakalabdhe 'pi mantre vīryaṃ prajānate //
TĀ, 26, 27.2 tatra mantraṃ sphuṭaṃ vaktrādguruṇopāṃśu coditam //
TĀ, 26, 31.1 śuddhiṃ vidhāya mantrāṇāṃ yathāsthānaṃ niveśanam /
TĀ, 26, 39.1 arghapātraṃ purā yadvadvidhāya sveṣṭamantrataḥ /
TĀ, 26, 43.2 arthakṛtsarvagaṃ mantracakraṃ rūḍhestathā bhavet //
TĀ, 26, 51.2 āvāhite mantragaṇe puṣpāsavanivedanaiḥ //
TĀ, 26, 52.2 dīptānāṃ śaktinādādimantrāṇāmāsavaiḥ palaiḥ //
TĀ, 26, 53.2 āgatasya tu mantrasya na kuryāttarpaṇaṃ yadi //
TĀ, 26, 67.2 vacasā mantrayogena vapuṣā saṃniveśataḥ //
TĀ, 26, 69.2 kṛtvā vā vahnigāṃ mantratṛptiṃ proktavidhānataḥ //