Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 64, 4.2 mohitās tejasā tasya tapasā mandaraśmayaḥ /
Rām, Bā, 75, 12.2 rāmaṃ kamalapattrākṣaṃ mandaṃ mandam uvāca ha //
Rām, Bā, 75, 12.2 rāmaṃ kamalapattrākṣaṃ mandaṃ mandam uvāca ha //
Rām, Ay, 9, 19.2 mandasvabhāve budhyasva saubhāgyabalam ātmanaḥ //
Rām, Ay, 16, 35.2 vasudhāsaktanayano mandam aśrūṇi muñcati //
Rām, Ay, 26, 1.2 prasaktāśrumukhī mandam idaṃ vacanam abravīt //
Rām, Ay, 51, 16.2 rāmaśokābhitaptānāṃ mandaṃ śuśrāva jalpitam //
Rām, Ay, 56, 16.2 mandaraśmir abhūt sūryo rajanī cābhyavartata //
Rām, Ay, 96, 2.1 rājapatnyaś ca gacchantyo mandaṃ mandākinīṃ prati /
Rām, Ay, 110, 1.2 pratipūjya vaco mandaṃ pravaktum upacakrame //
Rām, Ār, 21, 5.1 paraśvadhahatasyādya mandaprāṇasya bhūtale /
Rām, Ār, 39, 12.2 viṣameṣu rathāḥ śīghraṃ mandasārathayo yathā //
Rām, Ār, 40, 20.2 samāśrayanmandagatiḥ sītāsaṃdarśanaṃ tadā //
Rām, Ār, 45, 33.1 pādapān kāñcanān nūnaṃ bahūn paśyasi mandabhāk /
Rām, Ār, 46, 15.2 mandavīryaḥ suto jyeṣṭhas tataḥ prasthāpito vanam //
Rām, Ār, 68, 3.2 medasā pacyamānasya mandaṃ dahati pāvakaḥ //
Rām, Ki, 11, 35.1 sa prahasyābravīn mandaṃ krodhāt tam asurottamam /
Rām, Ki, 16, 9.2 cakāra rudatī mandaṃ dakṣiṇā sā pradakṣiṇam //
Rām, Ki, 16, 24.1 vālinā bhagnadarpas tu sugrīvo mandavikramaḥ /
Rām, Ki, 22, 1.1 vīkṣamāṇas tu mandāsuḥ sarvato mandam ucchvasan /
Rām, Ki, 27, 6.1 mandamārutaniḥśvāsaṃ saṃdhyācandanarañjitam /
Rām, Ki, 28, 2.1 samṛddhārthaṃ ca sugrīvaṃ mandadharmārthasaṃgraham /
Rām, Ki, 64, 16.1 sa idānīm ahaṃ vṛddhaḥ plavane mandavikramaḥ /
Rām, Su, 4, 24.2 babhūva duḥkhābhihataścirasya plavaṃgamo manda ivācirasya //
Rām, Su, 7, 52.2 mukhamārutasaṃsargānmandaṃ mandaṃ suyoṣitām //
Rām, Su, 7, 52.2 mukhamārutasaṃsargānmandaṃ mandaṃ suyoṣitām //
Rām, Su, 9, 28.2 nātyarthaṃ spandate citraṃ prāpya mandam ivānilam //
Rām, Su, 11, 15.2 nūnaṃ lālapyate mandaṃ pañjarastheva śārikā //
Rām, Su, 13, 19.1 mandaprakhyāyamānena rūpeṇa ruciraprabhām /
Rām, Su, 14, 31.2 himavyapāyena ca mandaraśmir abhyutthito naikasahasraraśmiḥ //
Rām, Su, 36, 11.2 uvāca vacanaṃ mandaṃ bāṣpapragrathitākṣaram //
Rām, Su, 36, 21.1 bāṣpapūrṇamukhī mandaṃ cakṣuṣī parimārjatī /
Rām, Yu, 2, 18.2 niśceṣṭāḥ kṣatriyā mandāḥ sarve caṇḍasya bibhyati //
Rām, Yu, 5, 21.2 dinakṣayānmandavapur bhāskaro 'stam upāgamat //
Rām, Yu, 14, 2.1 na ca darśayate mandastadā rāmasya sāgaraḥ /
Rām, Yu, 21, 4.1 iti tenānuśiṣṭastu vācaṃ mandam udīrayat /
Rām, Yu, 36, 4.1 niśceṣṭau mandaniḥśvāsau śoṇitaughapariplutau /
Rām, Yu, 36, 5.1 niḥśvasantau yathā sarpau niśceṣṭau mandavikramau /
Rām, Yu, 36, 6.1 tau vīraśayane vīrau śayānau mandaceṣṭitau /
Rām, Yu, 38, 13.2 mandasmitetyeva ca māṃ kanyālakṣaṇikā viduḥ //
Rām, Yu, 90, 29.1 śastravarṇaḥ suparuṣo mandaraśmir divākaraḥ /
Rām, Yu, 96, 27.2 kiṃ nu tat kāraṇaṃ yena rāvaṇe mandatejasaḥ //
Rām, Utt, 55, 1.2 śatrughno vīryasampanno mandaṃ mandam uvāca ha //
Rām, Utt, 55, 1.2 śatrughno vīryasampanno mandaṃ mandam uvāca ha //
Rām, Utt, 60, 19.2 sa hato mandabuddhitvād yathā kāpuruṣastathā //
Rām, Utt, 65, 15.2 adharmeṇa hi saṃyuktāstena mandābhavan dvijāḥ //
Rām, Utt, 71, 2.2 akarot tatra mandātmā rājyaṃ nihatakaṇṭakam //