Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3489
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tasya rāmasya suptasya kuśāstīrṇe mahītale / (1.1) Par.?
niyamād apramattasya niśāstisro 'ticakramuḥ // (1.2) Par.?
na ca darśayate mandastadā rāmasya sāgaraḥ / (2.1) Par.?
prayatenāpi rāmeṇa yathārham abhipūjitaḥ // (2.2) Par.?
samudrasya tataḥ kruddho rāmo raktāntalocanaḥ / (3.1) Par.?
samīpastham uvācedaṃ lakṣmaṇaṃ śubhalakṣaṇam // (3.2) Par.?
paśya tāvad anāryasya pūjyamānasya lakṣmaṇa / (4.1) Par.?
avalepaṃ samudrasya na darśayati yat svayam // (4.2) Par.?
praśamaśca kṣamā caiva ārjavaṃ priyavāditā / (5.1) Par.?
asāmarthyaṃ phalantyete nirguṇeṣu satāṃ guṇāḥ // (5.2) Par.?
ātmapraśaṃsinaṃ duṣṭaṃ dhṛṣṭaṃ viparidhāvakam / (6.1) Par.?
sarvatrotsṛṣṭadaṇḍaṃ ca lokaḥ satkurute naram // (6.2) Par.?
na sāmnā śakyate kīrtir na sāmnā śakyate yaśaḥ / (7.1) Par.?
prāptuṃ lakṣmaṇa loke 'smiñ jayo vā raṇamūrdhani // (7.2) Par.?
adya madbāṇanirbhinnair makarair makarālayam / (8.1) Par.?
niruddhatoyaṃ saumitre plavadbhiḥ paśya sarvataḥ // (8.2) Par.?
mahābhogāni matsyānāṃ kariṇāṃ ca karān iha / (9.1) Par.?
bhogāṃśca paśya nāgānāṃ mayā bhinnāni lakṣmaṇa // (9.2) Par.?
saśaṅkhaśuktikājālaṃ samīnamakaraṃ śaraiḥ / (10.1) Par.?
adya yuddhena mahatā samudraṃ pariśoṣaye // (10.2) Par.?
kṣamayā hi samāyuktaṃ mām ayaṃ makarālayaḥ / (11.1) Par.?
asamarthaṃ vijānāti dhik kṣamām īdṛśe jane // (11.2) Par.?
cāpam ānaya saumitre śarāṃścāśīviṣopamān / (12.1) Par.?
adyākṣobhyam api kruddhaḥ kṣobhayiṣyāmi sāgaram // (12.2) Par.?
velāsu kṛtamaryādaṃ sahasormisamākulam / (13.1) Par.?
nirmaryādaṃ kariṣyāmi sāyakair varuṇālayam // (13.2) Par.?
evam uktvā dhanuṣpāṇiḥ krodhavisphāritekṣaṇaḥ / (14.1) Par.?
babhūva rāmo durdharṣo yugāntāgnir iva jvalan // (14.2) Par.?
saṃpīḍya ca dhanur ghoraṃ kampayitvā śarair jagat / (15.1) Par.?
mumoca viśikhān ugrān vajrāṇīva śatakratuḥ // (15.2) Par.?
te jvalanto mahāvegāstejasā sāyakottamāḥ / (16.1) Par.?
praviśanti samudrasya salilaṃ trastapannagam // (16.2) Par.?
tato vegaḥ samudrasya sanakramakaro mahān / (17.1) Par.?
saṃbabhūva mahāghoraḥ samārutaravastadā // (17.2) Par.?
mahormimālāvitataḥ śaṅkhaśuktisamākulaḥ / (18.1) Par.?
sadhūmaparivṛttormiḥ sahasābhūnmahodadhiḥ // (18.2) Par.?
vyathitāḥ pannagāścāsan dīptāsyā dīptalocanāḥ / (19.1) Par.?
dānavāśca mahāvīryāḥ pātālatalavāsinaḥ // (19.2) Par.?
ūrmayaḥ sindhurājasya sanakramakarāstadā / (20.1) Par.?
vindhyamandarasaṃkāśāḥ samutpetuḥ sahasraśaḥ // (20.2) Par.?
āghūrṇitataraṅgaughaḥ saṃbhrāntoragarākṣasaḥ / (21.1) Par.?
udvartitamahāgrāhaḥ saṃvṛttaḥ salilāśayaḥ // (21.2) Par.?
Duration=0.13952112197876 secs.