Occurrences

Mahābhārata
Rāmāyaṇa
Liṅgapurāṇa
Matsyapurāṇa
Sūryasiddhānta
Bhāgavatapurāṇa
Bhāratamañjarī
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 219, 37.2 abhidhāvārjunetyevaṃ mayaścukrośa bhārata //
MBh, 1, 225, 18.2 arjuno vāsudevaś ca dānavaś ca mayas tathā //
MBh, 2, 0, 1.10 rakṣitaḥ pāṇḍavā [... au2 Zeichenjh] mayo nāma mahāsuraḥ /
MBh, 2, 1, 2.2 tato 'bravīnmayaḥ pārthaṃ vāsudevasya saṃnidhau /
MBh, 2, 1, 5.1 maya uvāca /
MBh, 2, 1, 8.3 mayaḥ /
MBh, 2, 1, 13.1 pratigṛhya tu tad vākyaṃ samprahṛṣṭo mayastadā /
MBh, 2, 1, 16.2 samprahṛṣṭo mayo rājan pāṇḍavasya ca tattvataḥ /
MBh, 2, 2, 23.19 mayo 'pi sa mahābhāgaḥ sarvaratnavibhūṣitām /
MBh, 2, 3, 1.2 athābravīnmayaḥ pārtham arjunaṃ jayatāṃ varam /
MBh, 2, 3, 16.5 tad agṛhṇānmayastatra gatvā sarvaṃ mahāsuraḥ //
MBh, 2, 3, 24.2 āsīd rūpeṇa sampannā yāṃ cakre 'pratimāṃ mayaḥ /
MBh, 2, 3, 27.1 tasyāṃ sabhāyāṃ nalinīṃ cakārāpratimāṃ mayaḥ /
MBh, 2, 3, 34.2 niṣṭhitāṃ dharmarājāya mayo rājñe nyavedayat //
MBh, 2, 4, 1.1 tāṃ tu kṛtvā sabhāṃ śreṣṭhāṃ mayaścārjunam abravīt /
MBh, 2, 4, 1.10 ityuktvāliṅgya bībhatsuṃ visṛṣṭaḥ prayayau mayaḥ /
MBh, 3, 24, 12.1 cakāra yām apratimāṃ mahātmā sabhāṃ mayo devasabhāprakāśām /
MBh, 8, 24, 14.1 tato mayaḥ svatapasā cakre dhīmān purāṇi ha /
MBh, 8, 24, 21.1 sarveṣāṃ ca punas teṣāṃ sarvayogavaho mayaḥ /
MBh, 8, 24, 22.2 tasmai kāmaṃ mayas taṃ taṃ vidadhe māyayā tadā //
MBh, 12, 47, 46.1 annapānendhanamayo rasaprāṇavivardhanaḥ /
MBh, 12, 83, 31.3 iti rājanmayaḥ prāha vartate ca tathaiva tat //
MBh, 12, 220, 49.1 pṛthur ailo mayo bhaumo narakaḥ śambarastathā /
Rāmāyaṇa
Rām, Ār, 52, 13.2 nidadhe rāvaṇaḥ sītāṃ mayo māyām ivāsurīm //
Rām, Ki, 50, 10.1 mayo nāma mahātejā māyāvī dānavarṣabhaḥ /
Rām, Yu, 76, 27.1 sa babhūva raṇe ghorastayor bāṇamayaścayaḥ /
Rām, Utt, 12, 5.1 mayastvathābravīd rāma pṛcchantaṃ taṃ niśācaram /
Rām, Utt, 12, 15.1 brahmarṣestaṃ sutaṃ jñātvā mayo harṣam upāgataḥ /
Rām, Utt, 12, 18.1 na hi tasya mayo rāma śāpābhijñastapodhanāt /
Liṅgapurāṇa
LiPur, 1, 71, 18.2 tato mayaḥ svatapasā cakre vīraḥ purāṇyatha //
LiPur, 1, 71, 21.2 mayaś ca balavāṃstatra daityadānavapūjitaḥ //
LiPur, 1, 73, 6.2 sarvaliṅgamayo lokaḥ sarvaṃ liṅge pratiṣṭhitam //
LiPur, 1, 98, 135.1 varaśīlo varatulo māno mānadhano mayaḥ /
Matsyapurāṇa
MPur, 129, 3.3 mayo nāma mahāmāyo māyānāṃ janako'suraḥ //
MPur, 129, 16.1 viśvakarmā mayaḥ prāha praharṣotphullalocanaḥ /
MPur, 129, 23.2 pitāmahavacaḥ śrutvā tadaivaṃ dānavo mayaḥ //
MPur, 129, 27.2 sa mayastu mahābuddhirdānavo vṛṣasattamaḥ //
MPur, 130, 9.2 svayameva mayastatra gatastadadhipaḥ prabhuḥ //
MPur, 130, 11.2 puṣyasaṃyogamātreṇa kālena sa mayaḥ purā //
MPur, 130, 12.2 yena yena mayo yāti prakurvāṇaḥ puraṃ purāt //
MPur, 131, 6.2 tasya tasya mayastatra māyayā vidadhāti saḥ //
MPur, 131, 20.2 mayaḥ sabhāmāviveśa bhāskarābhyāmivāmbudaḥ //
MPur, 131, 24.2 mayo māyāvijanaka ityuvāca sa dānavān //
MPur, 133, 7.1 mayo nāma diteḥ putrastrinetra kalahapriyaḥ /
MPur, 134, 8.1 mayastu sukhamāsīne nārade nāradodbhave /
MPur, 134, 9.1 āsīnaṃ nāradaṃ prekṣya mayastvatha mahāsuraḥ /
MPur, 134, 25.1 nārade tu munau yāte mayo dānavanāyakaḥ /
MPur, 134, 31.1 iti danutanayānmayastathoktvā suragaṇavāraṇavāraṇe vacāṃsi /
MPur, 135, 47.2 vidyunmālī mayaścaiva magnau ca drumavadraṇe //
MPur, 135, 66.2 mayo māyābalenaiva pātayatyeva śatruṣu //
MPur, 135, 79.1 mayastu devānparirakṣitāram umātmajaṃ devavaraṃ kumāram /
MPur, 136, 1.2 mayaḥ prahāraṃ kṛtvā tu māyāvī dānavarṣabhaḥ /
MPur, 136, 11.1 iti saṃcintya balavānmayo māyāvināṃ varaḥ /
MPur, 136, 16.1 tāṃ vāpīṃ sṛjya sa mayo gaṅgāmiva maheśvaraḥ /
MPur, 136, 21.1 vidyunmāler niśamyaitanmayo vacanamūrjitam /
MPur, 137, 4.2 uvāca daityo daityānāṃ paramādhipatirmayaḥ //
MPur, 137, 13.1 vāpīpālavacaḥ śrutvā mayo'sau dānavaprabhuḥ /
MPur, 137, 22.1 ityuktvā sa mayo daityo daityānāmadhipastadā /
MPur, 138, 47.2 pārśvasthaḥ sumahāpārśvaṃ vidyunmāliṃ mayo'bravīt //
MPur, 138, 52.1 iti suhṛdo vacanaṃ niśamya tattvaṃ taḍimāleḥ sa mayaḥ suvarṇamālī /
MPur, 138, 54.1 vidyunmālī tataḥ kruddho mayaśca tripureśvaraḥ /
MPur, 138, 55.1 yena yena tato vidyunmālī yāti mayaśca saḥ /
MPur, 139, 1.2 tārakākhye hate yuddhe utsārya pramathānmayaḥ /
MPur, 140, 38.1 nandinā sādite daitye vidyunmālau hate mayaḥ /
MPur, 140, 41.1 nāgaṃ tu nāgādhipateḥ śatākṣaṃ mayo vidāryeṣuvareṇa tūrṇam /
MPur, 140, 49.2 uvāca nandinaṃ bhaktaḥ sa mayo 'dya vinaṅkṣyati //
MPur, 140, 79.2 bhagavansa mayo yena gṛheṇa prapalāyitaḥ /
MPur, 140, 80.3 devadviṭ tu mayaścātaḥ sa tadā khinnamānasaḥ /
MPur, 173, 2.1 mayastu kāñcanamayaṃ trinalvāyatamakṣayam /
Sūryasiddhānta
SūrSiddh, 1, 2.1 alpāvaśiṣṭe tu kṛte mayo nāma mahāsuraḥ /
Bhāgavatapurāṇa
BhāgPur, 11, 12, 5.2 vṛṣaparvā balir bāṇo mayaś cātha vibhīṣaṇaḥ //
Bhāratamañjarī
BhāMañj, 1, 1383.1 mayo 'pi pāvakaṃ vīkṣya paścātkruddhamabhidrutam /
BhāMañj, 1, 1385.1 evaṃ mayo 'śvasenaśca muktastasmānmahābhayāt /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 35, 5.2 mayo nāmeti vikhyāto guhāvāsī tapaścaran //
SkPur (Rkh), Revākhaṇḍa, 35, 8.2 dānavānāṃ patiḥ śreṣṭho mayo 'haṃ nāma nāmataḥ /