Occurrences

Atharvaveda (Śaunaka)
Gautamadharmasūtra
Gopathabrāhmaṇa
Kauśikasūtra
Ṛgveda
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Kumārasaṃbhava
Kāmasūtra
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Yājñavalkyasmṛti
Ayurvedarasāyana
Aṣṭāvakragīta
Bhāgavatapurāṇa
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Mātṛkābhedatantra
Nāṭyaśāstravivṛti
Rasamañjarī
Rasaratnasamuccaya
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Ratnadīpikā
Rājanighaṇṭu
Spandakārikā
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Vātūlanāthasūtravṛtti
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śukasaptati
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Agastīyaratnaparīkṣā
Bhāvaprakāśa
Gūḍhārthadīpikā
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasataraṅgiṇī
Yogaratnākara

Atharvaveda (Śaunaka)
AVŚ, 14, 2, 68.1 kṛtrimaḥ kaṇṭakaḥ śatadan ya eṣaḥ /
Gautamadharmasūtra
GautDhS, 3, 10, 30.1 putrā aurasakṣetrajadattakṛtrimagūḍhotpannāpaviddhā rikthabhājaḥ //
Gopathabrāhmaṇa
GB, 1, 2, 11, 1.0 bhūmer ha vā etad vicchinnaṃ devayajanaṃ yad aprākpravaṇaṃ yad anudakpravaṇaṃ yatkṛtrimaṃ yat samaviṣamam //
Kauśikasūtra
KauśS, 10, 2, 5.1 kṛtrima iti śatadataiṣīkeṇa kaṅkatena sakṛt pralikhya //
Ṛgveda
ṚV, 1, 55, 6.1 sa hi śravasyuḥ sadanāni kṛtrimā kṣmayā vṛdhāna ojasā vināśayan /
ṚV, 2, 15, 8.2 riṇag rodhāṃsi kṛtrimāṇy eṣāṃ somasya tā mada indraś cakāra //
ṚV, 7, 21, 3.2 tvad vāvakre rathyo na dhenā rejante viśvā kṛtrimāṇi bhīṣā //
ṚV, 8, 67, 20.1 mā no hetir vivasvata ādityāḥ kṛtrimā śaruḥ /
Carakasaṃhitā
Ca, Vim., 8, 127.5 ātyayike punaḥ karmaṇi kāmamṛtuṃ vikalpya kṛtrimaguṇopadhānena yathartuguṇaviparītena bheṣajaṃ saṃyogasaṃskārapramāṇavikalpenopapādya pramāṇavīryasamaṃ kṛtvā tataḥ prayojayeduttamena yatnenāvahitaḥ //
Mahābhārata
MBh, 1, 111, 29.1 dattaḥ krītaḥ kṛtrimaśca upagacchet svayaṃ ca yaḥ /
MBh, 1, 123, 46.1 kṛtrimaṃ bhāsam āropya vṛkṣāgre śilpibhiḥ kṛtam /
MBh, 1, 176, 10.1 yantraṃ vaihāyasaṃ cāpi kārayāmāsa kṛtrimam /
MBh, 3, 111, 2.1 nānāpuṣpaphalair vṛkṣaiḥ kṛtrimair upaśobhitam /
MBh, 5, 110, 20.2 na cāpi kṛtrimaḥ kālaḥ kālo hi parameśvaraḥ //
MBh, 12, 81, 3.3 sahārtho bhajamānaśca sahajaḥ kṛtrimastathā //
MBh, 13, 49, 20.3 na cāsya mātāpitarau jñāyete sa hi kṛtrimaḥ //
Rāmāyaṇa
Rām, Ār, 42, 13.3 mriyamāṇas tu mārīco jahau tāṃ kṛtrimāṃ tanum //
Rām, Su, 12, 33.1 kṛtrimāṃ dīrghikāṃ cāpi pūrṇāṃ śītena vāriṇā /
Rām, Su, 12, 34.3 kānanaiḥ kṛtrimaiścāpi sarvataḥ samalaṃkṛtām //
Rām, Yu, 3, 19.2 nādeyaṃ pārvataṃ vanyaṃ kṛtrimaṃ ca caturvidham //
Amarakośa
AKośa, 1, 293.1 śoṇo hiraṇyavāhaḥ syātkulyālpā kṛtrimā sarit /
AKośa, 2, 51.1 ārāmaḥ syādupavanaṃ kṛtrimaṃ vanameva yat /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 15, 21.1 daṃṣṭrāviṣe mūlaviṣe sagare kṛtrime doṣe /
AHS, Utt., 35, 6.1 kṛtrimaṃ garasaṃjñaṃ tu kriyate vividhauṣadhaiḥ /
Bhallaṭaśataka
BhallŚ, 1, 63.1 ābaddhakṛtrimasaṭājaṭilāṃsabhittir āropito mṛgapateḥ padavīṃ yadi śvā /
Bodhicaryāvatāra
BoCA, 9, 145.2 pratibimbasame tasmin kṛtrime satyatā katham //
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 72.1 kṛtakṛtrimaroṣas tu rājā pālakam abravīt /
BKŚS, 13, 16.1 yaḥ saṃtoṣayituṃ yakṣaṃ vivāhaḥ kṛtrimaḥ kṛtaḥ /
BKŚS, 13, 16.2 tena kṛtrimam evāsau kanyātvaṃ pratipāditā //
BKŚS, 21, 102.1 sā tu kṛtrimasaṃtrāsajanitotkaṭavepathuḥ /
BKŚS, 22, 38.1 ākhyāyante hi sarvārthāḥ kṛtrimair eva nāmabhiḥ /
BKŚS, 22, 140.1 kṛtrimas tu varaḥ prātas tyaktajāmātṛḍambaraḥ /
BKŚS, 25, 11.2 sadoṣaṃ tu vaco vaktuṃ mayāyaṃ kṛtrimaḥ kṛtaḥ //
BKŚS, 25, 12.2 dūṣayanti na vaktāram ato 'yaṃ kṛtrimo madaḥ //
BKŚS, 25, 88.1 madīyaḥ kṛtrimo 'py enaṃ yatra saṃkrāmati jvaraḥ /
BKŚS, 25, 93.2 apāyātāṃ muhūrtena kṛtrimākṛtrimau jvarau //
Daśakumāracarita
DKCar, 1, 5, 23.10 saṃtuṣṭamanā mahīpatiranimittaṃ mitraṃ prakaṭīkṛtakṛtrimakriyāpāṭavaṃ vipralambhakṛtrimapremasahajasauhārdavedinaṃ taṃ vidyeśvaraṃ sabahumānaṃ visasarja //
DKCar, 1, 5, 23.10 saṃtuṣṭamanā mahīpatiranimittaṃ mitraṃ prakaṭīkṛtakṛtrimakriyāpāṭavaṃ vipralambhakṛtrimapremasahajasauhārdavedinaṃ taṃ vidyeśvaraṃ sabahumānaṃ visasarja //
DKCar, 2, 2, 229.1 iyaṃ ca vārtā kṛtrimārtinā dhanamitreṇa carmaratnanāśamādāvevopakṣipya pārthivāya niveditā //
DKCar, 2, 4, 158.0 ata iyamarātivyasanāya kārite mahati bhūmigṛhe kṛtrimaśailagarbhotkīrṇanānāmaṇḍapaprekṣāgṛhe pracuraparibarhayā bhavatyā saṃvardhyatām //
Harṣacarita
Harṣacarita, 1, 51.1 śailūṣa iva vṛthā vahasi kṛtrimamupaśamaśūnyena cetasā tāpasākalpam //
Kumārasaṃbhava
KumSaṃ, 1, 29.1 mandākinīsaikatavedikābhiḥ sā kandukaiḥ kṛtrimaputrakaiś ca /
Kāmasūtra
KāSū, 2, 10, 8.1 rāgavad āhāryarāgaṃ kṛtrimarāgaṃ vyavahitarāgaṃ poṭārataṃ khalaratam ayantritaratam iti rataviśeṣāḥ //
KāSū, 2, 10, 12.2 tatkāryahetor anyatra saktayor vā kṛtrimarāgam //
KāSū, 6, 1, 1.2 ratitaḥ pravartanaṃ svābhāvikaṃ kṛtrimam arthārtham /
Liṅgapurāṇa
LiPur, 1, 86, 151.1 anyathā vāpi śuśrūṣāṃ kṛtvā kṛtrimavarjitaḥ /
LiPur, 1, 107, 9.2 āliṅgyādāya duḥkhārtā pradadau kṛtrimaṃ payaḥ //
LiPur, 1, 107, 10.1 pītvā ca kṛtrimaṃ kṣīraṃ mātrā dattaṃ dvijottamāḥ /
Matsyapurāṇa
MPur, 154, 501.1 sakhībhiḥ sahitā krīḍāṃ cakre kṛtrimaputrakaiḥ /
MPur, 156, 29.1 apṛcchatsādhu te bhāvo giriputri na kṛtrimaḥ /
Suśrutasaṃhitā
Su, Ka., 2, 24.0 sthāvaraṃ jaṅgamaṃ yacca kṛtrimaṃ cāpi yadviṣam //
Su, Ka., 2, 25.2 yat sthāvaraṃ jaṅgamakṛtrimaṃ vā dehādaśeṣaṃ yadanirgataṃ tat /
Tantrākhyāyikā
TAkhy, 2, 333.1 nijakṛtrimayoḥ sahāyayor nijaḥ sahāyo garīyān iti //
Viṣṇupurāṇa
ViPur, 1, 6, 18.2 kṛtrimaṃ ca tathā durgaṃ purakharvaṭakādi yat //
Yājñavalkyasmṛti
YāSmṛ, 2, 247.1 samudgaparivartaṃ ca sārabhāṇḍaṃ ca kṛtrimam /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 24.2, 3.0 balaṃ ca dvividhaṃ kṛtrimam akṛtrimaṃ ca //
Ayurvedarasāyana zu AHS, Sū., 9, 24.2, 4.0 mātrādhikyena sahāyasampattyā ca kṛtaṃ kṛtrimaṃ svābhāvikam akṛtrimam //
Ayurvedarasāyana zu AHS, Sū., 9, 25.2, 5.0 balasāmye kṛtrimabalatulyatve yatra rasavipākayostulyamātratvaṃ tulyasahāyatvaṃ ca tatra rasādvipāko balī mātrāsahāyavaiṣamye tu yo mātrādhikaḥ sahāyādhiko vā sa balīty arthaḥ //
Aṣṭāvakragīta
Aṣṭāvakragīta, 18, 52.2 na tu saspṛhacittasya śāntir mūḍhasya kṛtrimā //
Bhāgavatapurāṇa
BhāgPur, 3, 23, 20.2 kṛtrimān manyamānaiḥ svān adhiruhyādhiruhya ca //
Garuḍapurāṇa
GarPur, 1, 69, 39.2 yasmin kṛtrimasandehaḥ kvacidbhavati mauktike //
Hitopadeśa
Hitop, 2, 141.3 sā śrīr yā na madaṃ karoti sa sukhī yas tṛṣṇayā mucyate tan mitraṃ yat kṛtrimaṃ sa puruṣo yaḥ khidyate nendriyaiḥ //
Kathāsaritsāgara
KSS, 2, 4, 94.1 naṭīva kṛtrimaṃ prema gaṇikārthāya darśayet /
KSS, 5, 1, 29.1 adyaiva narmaṇā sā hi kṛtakṛtrimaputrakā /
KSS, 5, 1, 133.1 kṛtvā kṛtrimamāṇikyamayairābharaṇair bhṛtam /
KSS, 5, 1, 164.2 bhūrikṛtrimamāṇikyamayābharaṇabhāṇḍakam //
KSS, 5, 1, 178.2 aho kasyāsti vijñānaṃ yenaitat kṛtrimaṃ kṛtam //
KSS, 5, 1, 181.1 te dṛṣṭvā tadvad evāsya sarvaṃ kṛtrimam eva tat /
Mātṛkābhedatantra
MBhT, 3, 12.1 śatrubhir dīyate yat tu kṛtrimaṃ dāruṇaṃ viṣam /
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 20.0 tasmāddhetubhir vibhāvākhyaiḥ kāryaiścānubhāvātmabhiḥ sahacārirūpaiśca vyabhicāribhiḥ prayatnārjitatayā kṛtrimairapi tathānabhimanyamānair anukartṛsthatvena liṅgabalataḥ pratīyamānaḥ sthāyī bhāvo mukhyarāmādigatasthāyyanukaraṇarūpaḥ //
NŚVi zu NāṭŚ, 6, 32.2, 24.0 vyabhicāriṇaḥ kṛtrimanijānubhāvārjanabalāt //
NŚVi zu NāṭŚ, 6, 32.2, 68.0 kiṃtu te hi vibhāvādayo 'tatkāraṇātatkāryātatsahacārarūpā api kāvyaśikṣādibalopakalpitāḥ kṛtrimāḥ santaḥ kiṃ kṛtrimatvena sāmājikaiḥ gṛhyante na vā //
NŚVi zu NāṭŚ, 6, 32.2, 68.0 kiṃtu te hi vibhāvādayo 'tatkāraṇātatkāryātatsahacārarūpā api kāvyaśikṣādibalopakalpitāḥ kṛtrimāḥ santaḥ kiṃ kṛtrimatvena sāmājikaiḥ gṛhyante na vā //
Rasamañjarī
RMañj, 6, 286.1 kṛtrimaṃ sthāvaraviṣaṃ jaṃgamaṃ viṣavārijam /
Rasaratnasamuccaya
RRS, 5, 21.1 sahajaṃ khanisaṃjātaṃ kṛtrimaṃ trividhaṃ matam /
RRS, 5, 24.2 tatpādarūpyamityuktaṃ kṛtrimaṃ sarvaroganut //
RRS, 10, 66.2 ṣaḍetāni ca lohāni kṛtrimau kāṃsyapittalau //
Rasendracintāmaṇi
RCint, 3, 29.2 tābhyāṃ syātkṛtrimo doṣas tanmuktiḥ pātanatrayāt //
RCint, 8, 26.1 kṛtrimaṃ sthāvaraṃ caiva jaṅgamaṃ caiva yad viṣam /
Rasendracūḍāmaṇi
RCūM, 14, 26.1 sahajaṃ khanisaṃjātaṃ kṛtrimaṃ ca tridhā matam /
RCūM, 14, 29.2 tat pādarūpyam ityuktaṃ kṛtrimaṃ sarvaroganut //
Ratnadīpikā
Ratnadīpikā, 1, 36.2 kṛtrimatvaṃ yadā vajre śakyate sūribhiḥ kvacit //
Ratnadīpikā, 1, 37.2 kṛtrimajātivaivarṇyaṃ saha paścāttu dṛśyate //
Ratnadīpikā, 3, 18.2 sandeho jāyate kaścitkṛtrimaḥ sahajo'pi vā //
Rājanighaṇṭu
RājNigh, 12, 55.2 yā ca nyastā tulāyāṃ kalayati gurutāṃ marditā rūkṣatāṃ ca jñeyā kastūrikeyaṃ khalu kṛtamatibhiḥ kṛtrimā naiva sevyā //
Spandakārikā
SpandaKār, 1, 13.1 atas tat kṛtrimaṃ jñeyaṃ sauṣuptapadavat sadā /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 13.2, 18.1 saduttarakālaṃ smaryata iti na kācid anupapattir yasmād evamatas tac chūnyātmakaṃ padaṃ kṛtrimam tasmād bhūtamabhūtaṃ vā yad yad evātibhāvyate /
SpandaKārNir zu SpandaKār, 1, 13.2, 41.0 nanu yatra sthitamityādau cidrūpasyaiva viśvakāryarūpatāgrāhitvamuktaṃ taddhyānotthāpitaṃ kṛtrimamabhāvātmakaṃ rūpaṃ te naiva gṛhītamiti katham asyānavacchinnacamatkārarūpam amūḍhatvam ityāśaṅkāyām āha //
Tantrasāra
TantraS, Dvāviṃśam āhnikam, 3.0 ānandakṛtrimāhāravarjaṃ cakrasya yājakāḥ //
Tantrāloka
TĀ, 4, 107.2 prāṇāyāmādikair aṅgair yogāḥ syuḥ kṛtrimā yataḥ //
TĀ, 21, 29.1 tajjñānamantrayogāptaḥ puruṣaścaiṣa kṛtrimam /
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 8.1, 2.0 mūlādhārapayodharādhāraprathitākṛtrimarasatritayābhoge sati anicchocchalitaṃ niṣkāmatayā prollasitaṃ vigatabandhaṃ virahitabhedaprathātmakasaṃsārāvagrahaṃ śāntacitrobhayavidhabrahmasvarūpasamuttīrṇaṃ kim api niruttaraprakṛṣṭatarāmarśasaṃvitsvabhāvaṃ paraṃ brahmaiva satatam anastamitasthityā vijṛmbhata ity arthaḥ //
Ānandakanda
ĀK, 1, 26, 242.2 adhamā kṛtrimaṃ kāṣṭhaṃ khadirāsanasambhavam //
ĀK, 2, 3, 2.2 sahajaṃ khanisaṃjātaṃ kṛtrimaṃ ca tridhā matam //
ĀK, 2, 3, 6.1 tatpādarūpyamityuktaṃ kṛtrimaṃ sarvaroganut /
ĀK, 2, 3, 9.1 kaṭhinaṃ kṛtrimaṃ rūkṣaṃ vivarṇaṃ samalaṃ dalam /
Āryāsaptaśatī
Āsapt, 2, 160.1 kṛtrimakanakeneva premṇā muṣitasya vāravanitābhiḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 66.2, 7.0 etacca vīryaṃ sahajaṃ kṛtrimaṃ ca jñeyam //
Śukasaptati
Śusa, 23, 21.8 vaiśikīṃ kṛtrimāṃ vāṇīṃ vyalīkān śapathāṃstathā /
Śusa, 23, 21.9 kauṭilyaṃ kṛtrimaṃ bhāvaṃ kṛtrimaṃ ruditaṃ tathā //
Śusa, 23, 21.9 kauṭilyaṃ kṛtrimaṃ bhāvaṃ kṛtrimaṃ ruditaṃ tathā //
Śusa, 23, 22.1 hāsyaṃ ca kṛtrimaṃ duḥkhaṃ sukhaṃ caivamapārthakam /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 84.3 syāt tābhyāṃ kṛtrimo doṣastanmuktiḥ pātanatrayāt /
Abhinavacintāmaṇi
ACint, 1, 117.2 yadi bhavati ca raktaṃ tajjalaṃ pītavarṇaṃ na bhavati mṛganābhiḥ kṛtrimo 'sau vikāraḥ //
Agastīyaratnaparīkṣā
AgRPar, 1, 22.3 kṛtrimaṃ yāti vaivarṇyam sahajaṃ cātidīpyate //
AgRPar, 1, 41.1 mauktike yadi saṃdehaḥ kṛtrime sahaje 'pi vā /
AgRPar, 1, 42.3 kṛtrimaṃ bhaṅgam āyāti sahajaṃ cātidīpyate //
Bhāvaprakāśa
BhPr, 6, 8, 5.1 kṛtrimaṃ cāpi bhavati tadrasendrasya vedhataḥ /
BhPr, 6, 8, 17.1 kṛtrimaṃ ca bhavettaddhi vaṅgādirasayogataḥ /
BhPr, 6, 8, 19.1 kaṭhinaṃ kṛtrimaṃ rūkṣaṃ raktaṃ pītadalaṃ laghu /
BhPr, 7, 3, 44.1 kaṭhinaṃ kṛtrimaṃ rūkṣaṃ raktaṃ pītadalaṃ laghu /
BhPr, 7, 3, 191.2 śuddhagandhasya bhāgaikaṃ tāvatkṛtrimagandhakam //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 4.2, 5.0 nanu pittalaḥ kṛtrimastatkathaṃ sapta ucyante eke yaśadena saha sapta āhuḥ //
ŚGDīp zu ŚdhSaṃh, 2, 11, 23.1, 5.0 atha tadbhedāḥ sahajaṃ khanisambhūtaṃ kṛtrimaṃ ca tridhā matam //
ŚGDīp zu ŚdhSaṃh, 2, 11, 23.1, 7.0 kṛtrimaṃ rasavādotthaṃ kiṃ vā rāmapadodbhavam //
Mugdhāvabodhinī
MuA zu RHT, 1, 11.2, 3.0 kiṃ sūtalohādiḥ sūtaḥ pāradaḥ lohāḥ svarṇādayo navakāḥ kṛtrimākṛtrimabhedayuktāḥ rājarītikharparīghoṣāḥ kṛtrimāḥ svarṇatāratāmranāgavaṅgalohā akṛtrimāḥ ādiśabdānmahārasā uparasāśca jñātavyāḥ //
MuA zu RHT, 1, 11.2, 3.0 kiṃ sūtalohādiḥ sūtaḥ pāradaḥ lohāḥ svarṇādayo navakāḥ kṛtrimākṛtrimabhedayuktāḥ rājarītikharparīghoṣāḥ kṛtrimāḥ svarṇatāratāmranāgavaṅgalohā akṛtrimāḥ ādiśabdānmahārasā uparasāśca jñātavyāḥ //
MuA zu RHT, 3, 16.2, 2.0 rasarājaḥ pārado hāṭakatārādi svarṇarūpyādi dhātudravyaṃ kṛtrimākṛtrimātmakanavasaṃkhyākaṃ pūrvamuktaṃ carati bhakṣati //
MuA zu RHT, 8, 18.2, 6.0 evaṃ rañjito rasaḥ sarvalohāni dhātūni kṛtrimākṛtrimāni navavidhāni rañjati svarṇarūpāṇi karotītyarthaḥ //
Rasakāmadhenu
RKDh, 1, 1, 156.1 nirmātuṃ kṛtrimaṃ mlecchaṃ rasatantravicakṣaṇaiḥ /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 2, 136.1, 5.0 kṛtrimastu paribhāṣādhyāye vakṣyamāṇaḥ //
RRSṬīkā zu RRS, 3, 149, 4.0 kṛtrimo'pi loke dṛśyate pāradagandhakanavasāgarapākajanyaḥ //
RRSṬīkā zu RRS, 8, 18.2, 5.0 kṛtrimarajataṃ kṛtrimasvarṇaṃ cetyarthaḥ //
RRSṬīkā zu RRS, 8, 18.2, 5.0 kṛtrimarajataṃ kṛtrimasvarṇaṃ cetyarthaḥ //
RRSṬīkā zu RRS, 8, 32.2, 10.0 akṛtrimaṃ kṛtrimaṃ ca //
RRSṬīkā zu RRS, 8, 32.2, 12.0 yattu dhāturasoparasasaṃyogakriyāviśeṣajanitasvarṇarajatotpādanayogyatāsaṃpannaṃ pītaṃ svarṇarītyādi śvetaṃ vaṅgādi tatkṛtrimam ityācakṣate //
RRSṬīkā zu RRS, 8, 43, 4.0 pāṣāṇaviśeṣaḥ kṛtrimo dhāturūpaśca //
RRSṬīkā zu RRS, 8, 76, 3.0 etena kṛtrimanirvyūḍhamahābījādivyāvṛttiḥ kṛtā //
Rasasaṃketakalikā
RSK, 2, 1.2 akṛtrimā ime ghoṣāvartakādyāstu kṛtrimāḥ //
RSK, 2, 10.1 kailāse sahajaṃ rūpyaṃ khanijaṃ kṛtrimaṃ bhuvi /
Rasataraṅgiṇī
RTar, 4, 27.1 nirmātuṃ kṛtrimaṃ mlecchaṃ rasatantravicakṣaṇaiḥ /
Yogaratnākara
YRā, Dh., 21.1 kṛtrimaṃ kaṭhinaṃ rūkṣaṃ raktapītadalaṃ laghu /