Occurrences

Rasahṛdayatantra

Rasahṛdayatantra
RHT, 1, 1.1 jayati sa dainyagadākulam akhilam idaṃ paśyato jagad yasya /
RHT, 1, 2.2 jayati sa haririva harajo vidalitabhavadainyaduḥkhabharaḥ //
RHT, 1, 4.2 tadapi ca śamayati yasmāt ko 'nyas tasmāt pavitrataraḥ //
RHT, 1, 4.2 tadapi ca śamayati yasmāt ko 'nyas tasmāt pavitrataraḥ //
RHT, 1, 5.1 tasya svayaṃ hi sphurati prādurbhāvaḥ sa śāṃkaraḥ ko 'pi /
RHT, 1, 5.1 tasya svayaṃ hi sphurati prādurbhāvaḥ sa śāṃkaraḥ ko 'pi /
RHT, 1, 6.1 rasabandhaśca sa dhanyaḥ prārambhe yasya satatamiva karuṇā /
RHT, 1, 7.2 vandyāste rasasiddhā mantragaṇāḥ kiṃkarā yeṣām //
RHT, 1, 8.2 sāpi ca sakalamahītalatulanaphalā bhūtalaṃ ca suvidheyam //
RHT, 1, 9.1 bhūtalavidheyatāyāḥ phalamarthāste ca vividhabhogaphalāḥ /
RHT, 1, 9.2 bhogāḥ santi śarīre tadanityamaho vṛthā sakalam //
RHT, 1, 10.2 muktau ca jñānāt taccābhyāsāt sa ca sthire dehe //
RHT, 1, 10.2 muktau sā ca jñānāt taccābhyāsāt sa ca sthire dehe //
RHT, 1, 10.2 muktau sā ca jñānāt taccābhyāsāt sa ca sthire dehe //
RHT, 1, 11.1 tatsthairyaṃ na samarthaṃ rasāyanaṃ kimapi mūlalohādi /
RHT, 1, 16.2 pādaistribhistadamṛtaṃ sulabhaṃ na viraktimātreṇa //
RHT, 1, 17.2 kṣaṇabhaṅgureṇa sūkṣmaṃ tadbrahmopāsituṃ śakyam //
RHT, 1, 23.1 tasminnādhāya manaḥ sphuradakhilaṃ jagatpaśyan /
RHT, 1, 29.2 yogyaṃ tanna samādhau pratihatabuddhīndriyaprasaram //
RHT, 1, 31.2 dehatyāgādūrdhvaṃ teṣāṃ tadbrahma dūrataram //
RHT, 1, 31.2 dehatyāgādūrdhvaṃ teṣāṃ tadbrahma dūrataram //
RHT, 1, 33.1 tasmājjīvanmuktiṃ samīhamānena yoginā prathamam /
RHT, 1, 34.1 tasyāpi sādhanavidhau sudhiyā pratikarmanirmalāḥ prathamam /
RHT, 2, 8.2 tasmindoṣān muktvā nipatati śuddhas tathā sūtaḥ //
RHT, 2, 11.1 tasminn ūrdhvabhāṇḍe nipātitaḥ sakaladoṣanirmuktaḥ /
RHT, 2, 14.2 khalve dattvā mṛditaṃ yāvat tannaṣṭapiṣṭatām eti //
RHT, 2, 20.2 deyaṃ khalve ghṛṣṭo divyauṣadhibhiḥ sa nirmukhaś carati //
RHT, 3, 4.1 abhrakajīrṇo balavān bhavati rasastasya cāraṇe proktāḥ /
RHT, 3, 6.1 yavaciñcikāmbupuṭitaṃ tanmūlaśatāvarīgadākulitam /
RHT, 3, 8.1 tasminnāgaṃ śuddhaṃ pradrāvya niṣecayecchataṃ vārān /
RHT, 3, 8.2 vaṅgaṃ vā tāravidhau rasāyane naiva tadyojyam //
RHT, 3, 10.1 ādau khalve mṛditāṃ piṣṭīṃ hemnaśca tāṃ rasaścarati /
RHT, 3, 13.1 iti pattrābhrakam uktaṃ tena vidhānena cārayetsūtam /
RHT, 3, 14.2 cāraṇavidhau pradiṣṭaṃ dṛṣṭaṃ noddhūyamānaṃ taiḥ //
RHT, 3, 15.2 dolanavidhinoddhūtaṃ rasajīrṇaṃ taditi manyante //
RHT, 3, 19.1 taṃ pravakṣyāmyupadeśaṃ gandhābhrakasaṃpraveśanaṃ yena /
RHT, 3, 21.2 tāvacca mardanīyaṃ yāvatsā piṣṭikā bhavati //
RHT, 3, 23.1 sāpi ca dīptairupalairnipātyate 'dho 'tha dīpikāyantre /
RHT, 3, 24.1 bhasmākāraś ca raso hemnā saha yujyate sa ca dvaṃdve /
RHT, 3, 25.1  cāpi hemapiṣṭirvipacyate gandhake bhūyaḥ /
RHT, 4, 1.2 vajrī sa pītakarmaṇi pātitasattvo ghano yojyaḥ //
RHT, 4, 2.2 tadapi na carati rasendraḥ sattvaṃ kathamatra yatnataḥ prabhavet //
RHT, 4, 4.2 bījaireva hi sa jaḍo vāñchatyajitendriyo mokṣam //
RHT, 4, 5.2 abhrakajīrṇaḥ sūtaḥ pakṣacchinnaḥ sa vijñeyaḥ //
RHT, 4, 6.1 śvetādicaturvarṇāḥ kathitāste sthūlatārakārahitāḥ /
RHT, 4, 11.2 svasthānasthāḥ santo muñcanti ta eva bhūyiṣṭham //
RHT, 4, 13.1 yadi lohanibhaṃ patitaṃ jātaṃ gaganasya tadrasaścarati /
RHT, 4, 15.2 niyataṃ garbhadrāvī sa rajyate badhyate caivam //
RHT, 4, 17.2 abhiṣavayogāccāṅgulimṛditaṃ garbhe ca taddravati //
RHT, 4, 20.1 taccūrṇīkṛtya tataḥ kṣārāmlairbhāvitaṃ ghanaṃ bahuśaḥ /
RHT, 4, 21.2 tacchulbābhraṃ kathitaṃ carati raso jīryati kṣipram //
RHT, 4, 23.1 iti tīkṣṇaśulbanāgaṃ mākṣikayuktaṃ ca tatkṛtaṃ khoṭam /
RHT, 4, 23.2 tadbhasma ca puṭavidhinā nirvyūḍhaṃ satvarañjakaṃ bhavati //
RHT, 4, 24.1 cāryaṃ yatnena rase ghanasatvaṃ tadvidhaṃ ghanaṃ tasya /
RHT, 4, 25.2 yo jānāti na vādī vṛthaiva so'rthakṣayaṃ kurute //
RHT, 5, 1.2 na ca bāhyadrutiyogastatkathamiha badhyate sūtaḥ //
RHT, 5, 2.2 ekībhāvena vinā na jīryate tena kāryā //
RHT, 5, 6.2 grāso drutaḥ sa garbhe drutvāsau jīryate kṣipram //
RHT, 5, 9.2 tasyoparyādeyā kaṭorikā cāṅgulotsedhā //
RHT, 5, 12.1 tānyagnitāpitāni ca paścādyantre mṛtāni dhūmena /
RHT, 5, 13.1 tenaiva tārapatraṃ vidhinā saṃsvedya yantrayogena /
RHT, 5, 13.2 jāyeta kṛṣṇavarṇaṃ tattāraṃ dravati garbhe ca //
RHT, 5, 18.1 athavā tālakasatvaṃ śilayā vā tacca hemni nirvyūḍham /
RHT, 5, 20.1 abhrakatālakaśaṅkharasasahitaṃ tatpunaḥ punaḥ puṭitam /
RHT, 5, 21.2 vaṅgaṃ ca sarvakarmasu niyujyate tadapi gatajīvam //
RHT, 5, 31.2 pañcāśati tadardhaṃ pādaḥ syātpañcaviṃśatike //
RHT, 5, 32.1 aṣṭāṃśaṃ tu tadardhe ṣoḍaśāṃśaṃ tadardhanirvyūḍhe /
RHT, 5, 32.1 aṣṭāṃśaṃ tu tadardhe ṣoḍaśāṃśaṃ tadardhanirvyūḍhe /
RHT, 5, 32.2 tasyārdhe dvātriṃśaccatuḥṣaṣṭyaṃśaṃ tadardhanirvyūḍhe //
RHT, 5, 32.2 tasyārdhe dvātriṃśaccatuḥṣaṣṭyaṃśaṃ tadardhanirvyūḍhe //
RHT, 5, 36.2 tebhyaḥ samyak jñātvā kalanāḥ kāryāstathā drutayaḥ //
RHT, 5, 45.1 gandhakanihitaṃ sūtaṃ nihitānihitaṃ ca śṛṅkhalāyāṃ tat /
RHT, 5, 48.2 tatpādaśeṣalavaṇaṃ haṇḍikapākena pācitaṃ sudṛḍham //
RHT, 5, 50.2 triguṇaśilāprativāpaṃ hyahibījaṃ tatsamuddiṣṭam //
RHT, 5, 51.1 vaṅgaṃ tu tena vidhinā hemavare kṣepya tālavāpena /
RHT, 5, 52.1 yo niḥsṛto bhujaṅgād rasakeśarīvajrapañjaraḥ sa punaḥ /
RHT, 5, 54.1 tailena tena vidhinā svinnā piṣṭī bhavedakhilam /
RHT, 6, 5.2 tāvadyāvacchuṣyati tallagnaṃ kāñjikaṃ sakalam //
RHT, 6, 16.2 tadupari madhyagataḥ sūtaḥ sthāpyastataḥ kuḍye //
RHT, 6, 17.2 pūrṇaṃ tadghaṭakharparam aṅgāraiḥ karīṣatuṣamiśraiḥ //
RHT, 6, 19.2 kṣayameti kṣāraviḍaiḥ sa tūparasairgrāsamudgirati //
RHT, 7, 1.1 grāsaṃ na muñcati na vāñchati taṃ ca bhūyaḥ kāṃścidguṇānbhajati bhuktavibhuktimātrāt /
RHT, 7, 3.2 śatabhāvyaṃ balivasayā tatkṣaṇato jāryate hema //
RHT, 7, 5.1 ānīya kṣāravṛkṣān kusumaphalaśiphātvakpravālairupetān kṛtvātaḥ khaṇḍaśastān vipulataraśilāpiṣṭagātrātiśuṣkān /
RHT, 7, 5.2 dagdhvā kāṇḍaistilānāṃ karisurabhihayāmbhobhir āsrāvya vastrair bhasma tyaktvā jalaṃ tanmṛduśikhini pacedvaṃśapākena bhūyaḥ //
RHT, 7, 6.1 tacchuṣyamāṇaṃ hi sabāṣpabudbudān yadā vidhatte kṣaṇabhaṅgurān bahūn /
RHT, 8, 3.1 atha nijakarme varṇaṃ na jahāti yadā sa rajyate rāgaiḥ /
RHT, 8, 6.1 tadapi ca daradena hataṃ kṛtvā mākṣikeṇa ravisahitam /
RHT, 8, 17.2 paṭusahitaṃ tatpakvaṃ haṇḍikayā yāvadindragopanibham //
RHT, 8, 18.1 taccūrṇaṃ sūtavare triguṇaṃ cīrṇaṃ hi jīrṇaṃ tu /
RHT, 9, 1.2 dvividhaṃ tatpītasitaṃ niyujyate siddhamevaitat //
RHT, 9, 2.1 tasya viśuddhirbahudhā gaganarasoparasalohacūrṇaiś ca /
RHT, 9, 2.2 dvividhaṃ bījaṃ tairapi nāśuddhaiḥ śudhyate vai tat //
RHT, 9, 2.2 dvividhaṃ bījaṃ tairapi nāśuddhaiḥ śudhyate vai tat //
RHT, 9, 3.1 yaḥ punaretaiḥ kurute karmāśuddhairbhavedrasastasya /
RHT, 9, 6.2 kathitāstu pūtisaṃjñāsteṣāṃ saṃśodhanaṃ kāryam //
RHT, 9, 10.2 tad drutamātraṃ śudhyati kāntaṃ śaśaraktabhāvanayā //
RHT, 9, 14.2 nirguṇḍīrasasekaistanmūlarajaḥ pravāpaiśca //
RHT, 10, 1.3 śuddhā api no dvandve milanti na ca tān raso grasati //
RHT, 10, 3.2 dhārodambhasi śreṣṭhaṃ tadaśma śailodakaṃ prāpya //
RHT, 10, 5.1 tadgacchati kaṭhinatvaṃ muñcati satvaṃ sphuliṅgakākāram /
RHT, 10, 5.2 muktānikaraprāyaṃ grāhyaṃ tat kācam adhivarjya //
RHT, 10, 6.2 nirvyūḍhaṃ ghanasatvaṃ tena raso bandhamupayāti //
RHT, 10, 17.1 koṣṭhakadhamanavidhinā tīvraṃ bhastrānalena tatpatati /
RHT, 11, 2.1 jīryati milati ca śulbe tatsatvaṃ kiṭṭatāṃ yāti /
RHT, 11, 5.2 dhmātaṃ tadeva sarvaṃ giriṇādhikaśodhanairvāpāt //
RHT, 11, 9.1 bījamidaṃ raktagaṇe niṣecitaṃ tena kṛtavāpam /
RHT, 12, 5.2 nirvyūḍhaṃ tatsatvaṃ tena raso bandhamupayāti //
RHT, 12, 5.2 nirvyūḍhaṃ tatsatvaṃ tena raso bandhamupayāti //
RHT, 13, 8.2 na ca bāhyadrutiyogastatkathamiha badhyate sūtaḥ //
RHT, 14, 1.1 samād adhi ca yajjīrṇaṃ bījaṃ tenaiva cāvartatā kāryā /
RHT, 14, 1.2 kartavyaṃ tatkaraṇaṃ yasmātkhalu jāyate hema //
RHT, 14, 3.1 saṃsthāpya lohaphalake chāyāśuṣkāṃ tu tāṃ vaṭikām /
RHT, 14, 6.2 eṣaḥ mṛtasūtarājo golakavadbhavati ca sa sukhādhmātaḥ //
RHT, 14, 9.3 jāyeta śuklavarṇo dhūmarodhena tābhyāṃ vā //
RHT, 14, 10.1 mṛtaśulvatāpyacūrṇaṃ kāntayutaṃ tena rañjayetkhoṭam /
RHT, 14, 10.2 nirvyūḍhaṃ ghanasatvahemayutaṃ tadrasāyane yojyam //
RHT, 14, 16.2 nipatati satvaṃ rasasākaṃ janayati tadbhasma tasyāpi //
RHT, 14, 16.2 nipatati satvaṃ rasasākaṃ janayati tadbhasma tasyāpi //
RHT, 14, 18.2 triguṇaṃ rasasya hema saṃyojyaṃ tasya varabījam //
RHT, 15, 1.2  hi nibadhnāti rasaṃ saṃmilitā milati ca sukhena //
RHT, 15, 6.2 prathamaṃ nipātya satvaṃ deyo vāpo drute tasmin //
RHT, 15, 7.2 vāpo drute suvarṇe drutamāste tadrasaprakhyam //
RHT, 16, 11.1 kṛtvā mūṣāṃ dīrghāṃ bandhitatribhāgapraṇālikāṃ tāṃ ca /
RHT, 16, 11.2 tasyāgre prakaṭamūṣā sacchidrā sudṛḍhamṛttikāliptā //
RHT, 16, 12.1 tasminprakṣipya rasaṃ sāraṇatailānvitaṃ tapte /
RHT, 16, 15.1 tasminsūtaḥ kṣiptaḥ sāraṇatailānvito madanaruddhamukhaḥ /
RHT, 16, 16.1 tasminmadhye kṣiptvā nalikāgramadhomukhīṃ kuryāt /
RHT, 16, 19.1 vitastimātranalikāpi kāryā sudṛḍhe tadagrato mūṣe /
RHT, 16, 20.2 uttānāyāṃ mūṣāyāṃ tasyāṃ bījaṃ samāvṛtya //
RHT, 16, 21.1 svacchaṃ jñātvā ca tatastadbījaṃ chidrasaṃsthitaṃ kuryāt /
RHT, 16, 22.1  ca prakāśamūṣā nyubjā kāryārdhāṅgulasaṃniviṣṭā /
RHT, 16, 24.2 sarati rasendro vidhinā jñātvā tatkarmakauśalyam //
RHT, 16, 25.1 tatsāritaṃ rasendraṃ grāsavidhānena jārayettadanu /
RHT, 16, 30.2 dviguṇena pratisāryaḥ sa cānusāryaśca triguṇena //
RHT, 16, 32.2 sa bhavati lakṣavedhī pratisāritaḥ prayutavedhī ca //
RHT, 18, 7.1 tadanu krāmaṇamṛdite tatkalkenāpi piṇḍitarasena /
RHT, 18, 7.2 atividrute ca tasmin vedho'sau kuntavedhena //
RHT, 18, 8.1 tattailārdrapaṭena sthagayet palalena bhasmanā vāpi /
RHT, 18, 11.1 ardhena miśrayitvā hemnā jyeṣṭhena taddalaṃ puṭitam /
RHT, 18, 15.2 tattāraṃ ca daśāṃśena tārotkarṣaṃ karoti hi //
RHT, 18, 16.1 nāgaḥ karoti mṛdutāṃ nirvyūḍhastāṃ ca raktatāṃ ca raviḥ /
RHT, 18, 16.2 tāṃ pītatāṃ ca tīkṣṇaṃ kācastatkālikavināśaṃ ca //
RHT, 18, 16.2 tāṃ pītatāṃ ca tīkṣṇaṃ kācastatkālikavināśaṃ ca //
RHT, 18, 18.1 sa cāyamativilīnaḥ kaṃguṇītailasecito bahuśaḥ /
RHT, 18, 19.2 vidhyati kanakaṃ kurute tannirvyūḍhaṃ marditaṃ sudṛḍham //
RHT, 18, 21.2 tatṣoḍaśāṃśajīrṇaṃ vidhyati tāraṃ śatārdhena //
RHT, 18, 26.2 tadanu ca tasya hi madhye śulbaṃ gandhaṃ ca lavaṇakaṃkuṣṭham //
RHT, 18, 27.1 tatsarvaṃ śatavārān bhāvaya pakvārkapatrasalilaiśca /
RHT, 18, 28.1 śulbena tena hi samaṃ rasakapītābhrasatvavimalaṃ ca /
RHT, 18, 30.2 vārān sapta ca vidhinā tadapi ca nirvāpayeddhemni //
RHT, 18, 31.1 yāvaccaturviṃśatiguṇaṃ bījavaraṃ rañjayettacca /
RHT, 18, 31.2 pakvaṃ mākṣikameva hi tena ca vidhinā tadapi caturviṃśatiguṇam //
RHT, 18, 31.2 pakvaṃ mākṣikameva hi tena ca vidhinā tadapi caturviṃśatiguṇam //
RHT, 18, 32.1 tadbījaṃ laghumātraṃ rasarāje saṃskṛte pūrvam /
RHT, 18, 34.1 tena samaṃ bījavare piṣṭiḥ pādāṃśataḥ kāryā /
RHT, 18, 37.1 tāpyaṃ tatsarvasamaṃ deyaṃ bāhye tadauṣadhipiṇḍam /
RHT, 18, 37.1 tāpyaṃ tatsarvasamaṃ deyaṃ bāhye tadauṣadhipiṇḍam /
RHT, 18, 40.2 prāguktaṃ tasyopari mṛtanāgaṃ śataguṇaṃ vāhyam /
RHT, 18, 40.3 tena ca ghoṣākṛṣṭe śulbe vedho'tha saptaśataiḥ //
RHT, 18, 50.1 taccūrṇaṃ ghṛtamadhukaṭaṅkaṇasahitaṃ ca guptamūṣāyām /
RHT, 18, 52.1 tāre vyūḍhaṃ triguṇaṃ mārjārākṣanibhaṃ bhavettacca /
RHT, 18, 55.1 tāre tannirvyūḍhaṃ yāvatpītaṃ bhavedruciram /
RHT, 18, 56.1 tāpyaṃ cāṃgulisaṃjñaṃ cūrṇaṃ kṛtvā tadantare dattvā /
RHT, 18, 61.1 tadupari śṛtaṃ ca dattvā gandhakaśilācūrṇaṃ ca sūtavare /
RHT, 18, 63.1 gṛhṇīyādatha sūtakṛṣṭīṃ liptā tatastena /
RHT, 18, 63.2 krāmaṇayogairliptvā puṭitā hemni nirdhmātā //
RHT, 19, 4.2 yāvakapathyaṃ tridinaṃ ghṛtasahitaṃ tatprayuñjīta //
RHT, 19, 8.2 tasya krāmati na rasaḥ sa rasaḥ sarvāṅgadoṣakṛdbhavati //
RHT, 19, 8.2 tasya krāmati na rasaḥ sa rasaḥ sarvāṅgadoṣakṛdbhavati //
RHT, 19, 12.2 pītaṃ tat saptāhānnayanavikāraṃ śamaṃ nayati //
RHT, 19, 24.2 patrābhrakaprayogā varjyā niryuktikāste hi //
RHT, 19, 25.2 ajñātadravyaguṇaistairupadiṣṭo jarāmṛtyuḥ //
RHT, 19, 29.2 lohaghanaṃ ca tadevaṃ bhṛṅgeṇa ca sādhayed bahuśaḥ //
RHT, 19, 31.1 māsena tu taduddhṛtya jñātvā balaṃ tatprayuñjīta /
RHT, 19, 31.1 māsena tu taduddhṛtya jñātvā balaṃ tatprayuñjīta /
RHT, 19, 50.2 tasya viruddhācārād ajīrṇamutpadyate nitarām //
RHT, 19, 55.2 tannodanāya ca pibet gojalakaṭukāravalliśiphāḥ //
RHT, 19, 58.2 tasya vinaśyatyagnirna khalu krāmati raso bhaved vyādhiḥ //
RHT, 19, 59.2 anayā kriyayā sidhyati sa yatnādrasakriyāyogāt //
RHT, 19, 64.1 dātā bhuvanatritaye sraṣṭā so'pīha padmayoniriva /
RHT, 19, 70.2 so'surayakṣakinnarapūjyatamaḥ siddhayogīndraiḥ //
RHT, 19, 71.2 tacceyaṃ vadanagatā mṛtakasyotthāpanaṃ kurute //
RHT, 19, 72.1 toyaṃ tadeva pibati svasthaṃ pathyānvitastataḥ puruṣaḥ /
RHT, 19, 72.2 labhate divyaṃ sa vapurmṛtyujarāvarjitaḥ sudṛḍham //
RHT, 19, 74.2 tadvapurapi durbhedyaṃ mṛtyujarāroganirmuktam //
RHT, 19, 77.2 kalitaḥ pradhānasiddhairyair dṛṣṭaste jayanti narāḥ //
RHT, 19, 78.2 sa jayati śrīmadanaśca kirātanātho rasācāryaḥ //