Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Alchemy

Show parallels  Show headlines
Use dependency labeler
Chapter id: 2223
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
kṛṣṇo raktaḥ pīto yo 'bhraḥ syāt sthūlatārakārahitaḥ / (1.1) Par.?
vajrī sa pītakarmaṇi pātitasattvo ghano yojyaḥ // (1.2) Par.?
niścandrikaṃ hi gaganaṃ vāsitamapi vāsanābhir iha śatadhā / (2.1) Par.?
tadapi na carati rasendraḥ sattvaṃ kathamatra yatnataḥ prabhavet // (2.2) Par.?
muktvaikamabhrasattvaṃ nānyaḥ pakṣāpakartanasamarthaḥ / (3.1) Par.?
tena niruddhaprasaro niyamyate badhyate ca sukham // (3.2) Par.?
pakṣaccheda
pakṣacchedam akṛtvā rasabandhaṃ kartum īhate yastu / (4.1) Par.?
bījaireva hi sa jaḍo vāñchatyajitendriyo mokṣam // (4.2) Par.?
nādhaḥ patati na cordhvaṃ tiṣṭhati yantre bhaved anudgārī / (5.1) Par.?
abhrakajīrṇaḥ sūtaḥ pakṣacchinnaḥ sa vijñeyaḥ // (5.2) Par.?
abhra:: subtypes
śvetādicaturvarṇāḥ kathitāste sthūlatārakārahitāḥ / (6.1) Par.?
abhra:: subtypes:: reaction to heating
vajrī satvaṃ muñcatyapare dhmātāśca kācatāṃ yānti // (6.2) Par.?
abhra:: subtypes:: potency
sitaraktāsitapītā ye kecidudāhṛtā ghanā loke / (7.1) Par.?
alpabalā niḥsattvā vajrī śreṣṭhastu sarveṣām // (7.2) Par.?
abhra:: inedible variants
sūte'pi rasāyanināṃ yojyaṃ parikīrtitaṃ paraṃ satvam / (8.1) Par.?
trividhaṃ gaganamabhakṣyaṃ kācaṃ kiṭṭaṃ ca pattrarajaḥ // (8.2) Par.?
abhra:: sattva
muñcati satvaṃ dhmātas tṛṇasāravikārakair ghanaḥ svinnaḥ / (9.1) Par.?
parihṛtya kācakiṭṭaṃ grāhyaṃ sāraṃ prayatnena // (9.2) Par.?
abhra:: sattva:: pātana
svedya baddhvā piṇḍaṃ māhiṣadadhidugdhamūtraśakṛdājyaiḥ / (10.1) Par.?
atha paṃcagavyayuktaḥ satvaṃ pātayati lohanibham // (10.2) Par.?
sattva:: extract from cool minerals
sūryātapapītarasāḥ svalpaṃ muñcanti dhātavaḥ satvam / (11.1) Par.?
svasthānasthāḥ santo muñcanti ta eva bhūyiṣṭham // (11.2) Par.?
bahugambhīraṃ dhmāto varṣati meghaḥ suvarṇadhārābhiḥ / (12.1) Par.?
devamukhatulyamamalaṃ patitaṃ satvaṃ tathā vindyāt // (12.2) Par.?
abhra:: sattva:: "eaten" without a mukha
yadi lohanibhaṃ patitaṃ jātaṃ gaganasya tadrasaścarati / (13.1) Par.?
milati ca sarvadvandve hyauṣadhibhiścarati vināpi mukhaiḥ // (13.2) Par.?
abhra:: sattva:: produces a mukha
mākṣikasahitaṃ gaganaṃ dhmātaṃ satvaṃ mukhapradaṃ bhavati / (14.1) Par.?
tadanu ca nāgairvaṅgaiḥ sahitaṃ ca mukhapradaṃ satvam // (14.2) Par.?
abhra:: sattva:: induction of garbhadruti, rañjana and bandhana
mākṣikasatve yogādghanasatvaṃ carati sūtako nikhilam / (15.1) Par.?
niyataṃ garbhadrāvī sa rajyate badhyate caivam // (15.2) Par.?
abhra:: sattva:: for bandhana of mercury
satvaṃ ghanasya kāntaṃ tālakayuktaṃ surundhitaṃ dhmātam / (16.1) Par.?
vāraistribhiriha satvaṃ bhavati rasendrabandhakāri param // (16.2) Par.?
abhra:: sattva:: induction of garbhadruti
lohaṃ cābhrakasatvaṃ tālakasamabhāgasāritaṃ carati / (17.1) Par.?
abhiṣavayogāccāṅgulimṛditaṃ garbhe ca taddravati // (17.2) Par.?
abhra:: sattva:: induction of cāraṇa
vaṃgamatho ghanasatvaṃ tālakaṣaḍbhāgasāritaṃ carati / (18.1) Par.?
abhiṣavayogāccarati vrajati raso nātra sandehaḥ // (18.2) Par.?
abhra:: sattva:: induction of cāraṇa
bahalaṃ suvarṇavarṇaṃ niculapuṭaiḥ patati pañcabhiḥ satvam / (19.1) Par.?
vaṭakīkṛtamṛtagaganaṃ nirañjanaṃ kiṭṭarahitaṃ ca // (19.2) Par.?
taccūrṇīkṛtya tataḥ kṣārāmlairbhāvitaṃ ghanaṃ bahuśaḥ / (20.1) Par.?
sṛṣṭitrayanīrakaṇātumbururasamarditaṃ carati // (20.2) Par.?
śulvābhra:: production
ghanasatvaśulbamākṣikasamabhāganiyojitaṃ tathā militam / (21.1) Par.?
tacchulbābhraṃ kathitaṃ carati raso jīryati kṣipram // (21.2) Par.?
iti tāpyaśulbasahitaṃ ghanasatvaṃ lohakhalvake mṛditam / (22.1) Par.?
carati rasendraḥ kāñjikavetasajambīrabījapūrāmlaiḥ // (22.2) Par.?
bhasman (of diff. metals):: rañjana
iti tīkṣṇaśulbanāgaṃ mākṣikayuktaṃ ca tatkṛtaṃ khoṭam / (23.1) Par.?
tadbhasma ca puṭavidhinā nirvyūḍhaṃ satvarañjakaṃ bhavati // (23.2) Par.?
cāryaṃ yatnena rase ghanasatvaṃ tadvidhaṃ ghanaṃ tasya / (24.1) Par.?
saṃyojya sarvabījaṃ nirvāhya dvandvasaṃkarataḥ // (24.2) Par.?
abhrakacāraṇamādau garbhadruticāraṇaṃ ca hemno'nte / (25.1) Par.?
yo jānāti na vādī vṛthaiva so'rthakṣayaṃ kurute // (25.2) Par.?
abhra:: sattva:: grāsa:: only abhra part is "eaten"
gaganagrāsarahasyaṃ vakṣyāmyekaṃ ghanārkasaṃyogāt / (26.1) Par.?
kevalamabhrakasatvaṃ grasate yatnānna sarvāṅgam // (26.2) Par.?
Duration=0.15310621261597 secs.