Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4324
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
mākṣīkakāntatīkṣṇaṃ tīkṣṇaṃ mākṣīkam abhrakaṃ bījam / (1.1) Par.?
mākṣīkakāntaśulbaṃ tīkṣṇābhrakaṃ mahābījam // (1.2) Par.?
mākṣīkakāntaśulbaṃ śulbābhrakamākṣikaṃ cāpi / (2.1) Par.?
kāntābhrakamākṣīkaṃ tāpyakaśulbābhrakaṃ mahābījam // (2.2) Par.?
mākṣīkatīkṣṇaśulbaṃ tīkṣṇaśulbābhrakaṃ mahābījam / (3.1) Par.?
mākṣīkakāntakanakaṃ kanakāruṇamākṣikaṃ mahābījam // (3.2) Par.?
mākṣīkatīkṣṇatāraṃ tārāruṇamākṣikaṃ caivam / (4.1) Par.?
kāntaṃ tu śulbatāpyaṃ śulbābhratāpyakāṃcanaṃ cāpi // (4.2) Par.?
kāntendusasyatāpyaṃ kāntābhrakatīkṣṇamākṣikaṃ caiva / (5.1) Par.?
hemābhraśulbatāpyaṃ hemābhrakaśulbamākṣikaṃ vāpi // (5.2) Par.?
kāntābhraśulbatāpyaṃ saṅkarabījaṃ catuḥṣaṣṭiḥ // (6) Par.?
mahābīja:: production
sarveṣāṃ bījānāmādau kṛtvā yathoktasaṃyogam / (7.1) Par.?
śatavāpyaṃ yadvahnau drāvitaṃ hi bījaṃ viśuddhamidaṃ // (7.2) Par.?
cāraṇa, garbha- and bāhyadruti necessary for bandhana
na patati yadi ghanasatvaṃ garbhe no vā dravanti bījāni / (8.1) Par.?
na ca bāhyadrutiyogastatkathamiha badhyate sūtaḥ // (8.2) Par.?
Duration=0.041506052017212 secs.