Occurrences

Nāṭyaśāstra

Nāṭyaśāstra
NāṭŚ, 1, 3.2 papracchuste mahātmāno niyatendriyabuddhayaḥ //
NāṭŚ, 1, 6.1 teṣāṃ tu vacanaṃ śrutvā munīnāṃ bharato muniḥ /
NāṭŚ, 1, 13.1 evamastviti tānuktvā devarājaṃ visṛjya ca /
NāṭŚ, 1, 19.2 itihāso mayā sṛṣṭaḥ sa sureṣu niyujyatām //
NāṭŚ, 1, 20.2 teṣvayaṃ nāṭyasaṃjño hi vedaḥ saṃkrāmyatāṃ tvayā //
NāṭŚ, 1, 21.1 tacchrutvā vacanaṃ śakro brahmaṇā yadudāhṛtam /
NāṭŚ, 1, 40.2 yo yasminkarmaṇi yathā yogyastasmin sa yojitaḥ //
NāṭŚ, 1, 40.2 yo yasminkarmaṇi yathā yogyastasmin sa yojitaḥ //
NāṭŚ, 1, 43.1 yacca tasyāḥ kṣamaṃ dravyaṃ tad brūhi dvijasattama /
NāṭŚ, 1, 43.1 yacca tasyāḥ kṣamaṃ dravyaṃ tad brūhi dvijasattama /
NāṭŚ, 1, 43.2 evaṃ tenāsmyabhihitaḥ pratyuktaśca mayā prabhuḥ //
NāṭŚ, 1, 46.1 aśakyā puruṣaiḥ tu prayoktuṃ strījanādṛte /
NāṭŚ, 1, 55.2 tatastasmindhvajamahe nihatāsuradānave //
NāṭŚ, 1, 57.2 tadante 'nukṛtirbaddhā yathā daityāḥ surairjitāḥ //
NāṭŚ, 1, 62.2 tasmin sadasyabhipretān nānājātiguṇāśrayān //
NāṭŚ, 1, 63.2 dattavantaḥ prahṛṣṭāste matsutebhyo divaukasaḥ //
NāṭŚ, 1, 65.1 virūpākṣapurogāṃśca vighnānprotsāhya te 'bruvan /
NāṭŚ, 1, 66.1 tatastairasuraiḥ sārdhaṃ vighnā māyāmupāśritāḥ /
NāṭŚ, 1, 70.2 jarjarīkṛtadehāṃstānakarojjarjareṇa saḥ //
NāṭŚ, 1, 70.2 jarjarīkṛtadehāṃstānakarojjarjareṇa saḥ //
NāṭŚ, 1, 73.1 yasmādanena te vighnāḥ sāsurā jarjarīkṛtāḥ /
NāṭŚ, 1, 74.2 dṛṣṭvaiva jarjaraṃ te 'pi gamiṣyantyevameva tu //
NāṭŚ, 1, 75.1 evamevāstviti tataḥ śakraḥ provāca tānsurān /
NāṭŚ, 1, 77.1 dṛṣṭvā teṣāṃ vyavasitaṃ daityānāṃ viprakārajam /
NāṭŚ, 1, 80.2 sarvalakṣaṇasampannaṃ kṛtvā nāṭyagṛhaṃ tu saḥ //
NāṭŚ, 1, 81.2 sajjaṃ nāṭyagṛhaṃ deva tadevekṣitumarhasi //
NāṭŚ, 1, 82.1 tataḥ saha mahendreṇa suraiḥ sarvaiśca setaraiḥ /
NāṭŚ, 1, 89.1 dehalyāṃ yamadaṇḍastu śūlaṃ tasyopari sthitam /
NāṭŚ, 1, 92.2 tatparvasu vinikṣiptāḥ surendrā hyamitaujasaḥ //
NāṭŚ, 1, 96.2 adhastādraṅgapīṭhasya rakṣaṇe te niyojitāḥ //
NāṭŚ, 1, 98.2 etānyevādhidaivāni bhaviṣyantītyuvāca saḥ //
NāṭŚ, 1, 100.2 tayorupari bhedastu tato daṇḍaḥ prayujyate //
NāṭŚ, 1, 104.1 tannaitadevaṃ kartavyaṃ tvayā lokapitāmaha /
NāṭŚ, 1, 116.1 na tajjñānaṃ na tacchilpaṃ na sā vidyā na sā kalā /
NāṭŚ, 1, 116.1 na tajjñānaṃ na tacchilpaṃ na sā vidyā na sā kalā /
NāṭŚ, 1, 116.1 na tajjñānaṃ na tacchilpaṃ na vidyā na sā kalā /
NāṭŚ, 1, 116.1 na tajjñānaṃ na tacchilpaṃ na sā vidyā na kalā /
NāṭŚ, 1, 116.2 nāsau yogo na tatkarma nāṭye 'smin yanna dṛśyate //
NāṭŚ, 1, 117.1 tannātra manyuḥ kartavyo bhavadbhiramarānprati /
NāṭŚ, 1, 118.1 yenānukaraṇaṃ nāṭyametattadyanmayā kṛtam /
NāṭŚ, 1, 119.2 so 'ṅgādyabhinayopeto nāṭyamityabhidhīyate //
NāṭŚ, 1, 123.2 niṣphalaṃ tasya tat jñānaṃ tiryagyoniṃ ca yāsyati //
NāṭŚ, 1, 123.2 niṣphalaṃ tasya tat jñānaṃ tiryagyoniṃ ca yāsyati //
NāṭŚ, 1, 125.2 na kārayiṣyantyanyairvā prāpnotyapacayaṃ tu saḥ //
NāṭŚ, 1, 126.2 sa lapsyate śubhānarthān svargalokaṃ ca yāsyati //
NāṭŚ, 2, 2.2 bhaviṣyadbhirnaraiḥ kāryaṃ kathaṃ tannāṭyaveśmani //
NāṭŚ, 2, 3.2 tasmāttasyaiva tāvattvaṃ lakṣaṇaṃ vaktumarhasi //
NāṭŚ, 2, 4.1 teṣāṃ tu vacanaṃ śrutvā munīnāṃ bharato 'bravīt /
NāṭŚ, 2, 6.1 śrūyatāṃ tadyathā yatra kartavyo nāṭyamaṇḍapaḥ /
NāṭŚ, 2, 6.2 tasya vāstu ca pūjā ca yathā yojyā prayatnataḥ //
NāṭŚ, 2, 8.2 teṣāṃ trīṇi pramāṇāni jyeṣṭhaṃ madhyaṃ tathāvaram //
NāṭŚ, 2, 15.2 prekṣāgṛhāṇāṃ sarveṣāṃ taccaiva hi nibodhata //
NāṭŚ, 2, 17.1 aṇavo 'ṣṭau rajaḥ proktaṃ tānyaṣṭau vāla ucyate /
NāṭŚ, 2, 23.2 sa veśmanaḥ prakṛṣṭatvād vrajedavyaktatāṃ parām //
NāṭŚ, 2, 37.2 catuṣṣaṣṭikarānkṛtvā dvidhā kuryātpunaśca tān //
NāṭŚ, 2, 38.1 pṛṣṭhato yo bhavedbhāgo dvidhābhūtasya tasya tu /
NāṭŚ, 2, 63.1 mantrapūtaṃ ca taddeyaṃ nāṭyācāryeṇa dhīmatā /
NāṭŚ, 2, 67.1 evamutthāpayettajjño vidhidṛṣṭena karmaṇā /
NāṭŚ, 2, 69.1 utsedhena tayostulyaṃ kartavyaṃ raṅgamaṇḍapam /
NāṭŚ, 2, 69.2 tasyāṃ mālyaṃ ca dhūpaṃ ca gandhaṃ vastraṃ tathaiva ca //
NāṭŚ, 2, 87.1 sudhākarma bahistasya vidhātavyaṃ prayatnataḥ /
NāṭŚ, 2, 92.1 vikṛṣṭe tānyaśeṣāṇi caturaśre 'pi kārayet /
NāṭŚ, 2, 97.1 vidhinā sthāpayettajjño dṛḍhānmaṇḍapadhāraṇe /
NāṭŚ, 2, 97.2 aṣṭau stambhānpunaścaiva teṣāmupari kalpayet //
NāṭŚ, 2, 98.2 viddhāsyamaṣṭahastaṃ ca pīṭhaṃ teṣu tato nyaset //
NāṭŚ, 2, 99.1 tatra stambhāḥ pradātavyāstajjñairmaṇḍapadhāraṇe /
NāṭŚ, 2, 99.2 dhāraṇīdhāraṇāste ca śālastrībhiralaṃkṛtāḥ //
NāṭŚ, 2, 107.1 dvāraṃ tenaiva koṇena kartavyaṃ tasya veśmanaḥ /
NāṭŚ, 2, 107.1 dvāraṃ tenaiva koṇena kartavyaṃ tasya veśmanaḥ /
NāṭŚ, 2, 108.2 sa tu sarvaḥ prayoktavyastryaśrasyāpi prayoktṛbhiḥ //
NāṭŚ, 3, 23.2 tayoḥ kakṣyāvibhāgena daivatāni niveśayet //
NāṭŚ, 3, 24.1 padmopaviṣṭaṃ brahmāṇaṃ tasya madhye niveśayet /
NāṭŚ, 3, 34.2 tāsāṃ prakurvīta tataḥ pūjanaṃ tu yathārhataḥ //
NāṭŚ, 3, 42.2 śeṣāndevagaṇāṃstajjñaḥ sāpūpotkārikaudanaiḥ //
NāṭŚ, 3, 45.1 mātṝr nāṭyasya sarvāstā dhanadaṃ ca sahānugaiḥ /
NāṭŚ, 3, 72.2 divyāntarikṣabhaumāśca tebhyaścāyaṃ baliḥ kṛtaḥ //
NāṭŚ, 3, 86.2 mantrapūtena toyena punarabhyukṣya tānvadet //
NāṭŚ, 3, 87.2 yadvo janma guṇopetaṃ tadvo bhavatu nityaśaḥ //
NāṭŚ, 3, 93.2 raṅgamadhye tu tāṃ dīptāṃ saśabdāṃ saṃprayojayet //
NāṭŚ, 3, 103.2 mantrahīno yathā hotā prāyaścittī bhavettu saḥ //
NāṭŚ, 4, 3.2 mayā prāggrathito vidvansa prayogaḥ prayujyatām //
NāṭŚ, 4, 4.1 tasminsamavakāre tu prayukte devadānavāḥ /
NāṭŚ, 4, 19.1 tānvaḥ karaṇasaṃyuktānvyākhyāsyāmi sarecakān /
NāṭŚ, 4, 30.1 tānyataḥ sampravakṣyāmi nāmataḥ karmatastathā /
NāṭŚ, 4, 60.1  mātṛketi vijñeyā tadyogātkaraṇaṃ bhavet /
NāṭŚ, 4, 60.1 sā mātṛketi vijñeyā tadyogātkaraṇaṃ bhavet /
NāṭŚ, 4, 61.1 samunnatamuraścaiva sauṣṭhavaṃ nāma tadbhavet /
NāṭŚ, 4, 63.1 hastau nipatitau corvorvartitaṃ karaṇaṃ tu tat /
NāṭŚ, 4, 65.1 vāmahastaśca vakṣaḥstho 'pyapaviddhaṃ tu tadbhavet /
NāṭŚ, 4, 66.1 dehaḥ svābhāviko yatra bhavetsamanakhaṃ tu tat /
NāṭŚ, 4, 67.1 nihañcitāṃsakūṭaṃ ca tallīnaṃ karaṇaṃ smṛtam /
NāṭŚ, 4, 68.1 yatra tatkaraṇaṃ jñeyaṃ budhaiḥ svastikarecitam /
NāṭŚ, 4, 69.1 tathā ca maṇḍalaṃ sthānaṃ maṇḍalasvastikaṃ tu tat /
NāṭŚ, 4, 70.1 pādau nikuṭṭitau caiva jñeyaṃ tattu nikuṭṭakam /
NāṭŚ, 4, 72.1 punaḥpunaśca karaṇaṃ kaṭicchinnaṃ tu tadbhavet /
NāṭŚ, 4, 73.1 saṃnataṃ yatra pārśvaṃ ca tadbhaved ardharecitam /
NāṭŚ, 4, 74.1 nikuñcitaṃ tathā vakṣo vakṣassvastikameva tat /
NāṭŚ, 4, 75.1 unmattaṃ karaṇaṃ tattu vijñeyaṃ nṛtyakovidaiḥ /
NāṭŚ, 4, 76.1 tatsvastikamiti proktaṃ karaṇaṃ karaṇārthibhiḥ /
NāṭŚ, 4, 77.1 apakrāntārdhasūcibhyāṃ tatpṛṣṭhasvastikaṃ bhavet /
NāṭŚ, 4, 78.1 svastikau hastapādābhyāṃ taddikṣvastikamucyate /
NāṭŚ, 4, 80.1 pārśvamudvāhitaṃ caiva karaṇaṃ tatkaṭīsamam /
NāṭŚ, 4, 81.1 recitaścāpaviddhaśca tatsyādākṣiptarecitam /
NāṭŚ, 4, 81.2 vikṣiptaṃ hastapādaṃ ca tasyaivākṣepaṇaṃ punaḥ //
NāṭŚ, 4, 82.1 yatra tatkaraṇaṃ jñeyaṃ vikṣiptākṣiptakaṃ dvijāḥ /
NāṭŚ, 4, 83.2 vyāvṛttaparivṛttastu sa eva tu karo yadā //
NāṭŚ, 4, 84.1 añcito nāsikāgre tu tadañcitamudāhṛtam /
NāṭŚ, 4, 87.1 nāsāgre dakṣiṇaṃ caiva jñeyaṃ tattu nikuñcitam /
NāṭŚ, 4, 89.1 savyahastaḥ kaṭisthaḥ syādardhamattalli tatsmṛtam /
NāṭŚ, 4, 90.1 dolā caiva bhavedvāmas tadrecitanikuṭṭitam /
NāṭŚ, 4, 92.1 tathā trikaṃ vivṛttaṃ ca valitaṃ nāma tadbhavet /
NāṭŚ, 4, 93.1 svastikāpasṛtaḥ pādaḥ karaṇaṃ ghūrṇitaṃ tu tat /
NāṭŚ, 4, 94.1 bahuśaḥ kuṭṭitaḥ pādo jñeyaṃ tallalitaṃ budhaiḥ /
NāṭŚ, 4, 94.2 ūrdhvajānuṃ vidhāyātha tasyopari latāṃ nyaset //
NāṭŚ, 4, 95.1 daṇḍapakṣaṃ tatproktaṃ karaṇaṃ nṛtyavedibhiḥ /
NāṭŚ, 4, 99.1 trikasya valanāccaiva jñeyaṃ bhramarakaṃ tu tat /
NāṭŚ, 4, 100.1 dakṣiṇaḥ kuṭṭitaḥ pādaścaturaṃ tatprakīrtitam /
NāṭŚ, 4, 102.1 recyate taddhi karaṇaṃ jñeyaṃ daṇḍakarecitam /
NāṭŚ, 4, 103.1 vidhātavyau karau tattu jñeyaṃ vṛścikakuṭṭitam /
NāṭŚ, 4, 104.1 recitā ca kaṭiryatra kaṭibhrāntaṃ taducyate /
NāṭŚ, 4, 105.1 latākhyaśca karo vāmas tal latāvṛścikaṃ bhavet /
NāṭŚ, 4, 106.1 vaiśākhasthānakeneha tacchinnaṃ karaṇaṃ bhavet /
NāṭŚ, 4, 108.1 dūrasaṃnatapṛṣṭhaṃ ca vṛścikaṃ tatprakīrtitam /
NāṭŚ, 4, 109.1 ūrdhvādho viprakīrṇau ca vyaṃsitaṃ karaṇaṃ tu tat /
NāṭŚ, 4, 110.1 yatra tatkaraṇaṃ jñeyaṃ budhaiḥ pārśvanikuṭṭitam /
NāṭŚ, 4, 111.1 lalāṭe tilakaṃ kuryāllalāṭatilakaṃ tu tat /
NāṭŚ, 4, 113.1 uttāno vāmapārśvasthastatkuñcitamudāhṛtam /
NāṭŚ, 4, 114.1 abhyantarāpaviddhaḥ syāttajjñeyaṃ cakramaṇḍalam /
NāṭŚ, 4, 115.1 uromaṇḍalakau hastāvuromaṇḍalikastu tat /
NāṭŚ, 4, 116.1 ākṣiptaṃ nāma karaṇaṃ vijñeyaṃ tatdvijottamāḥ /
NāṭŚ, 4, 118.1 tasyaiva cānugo hastaḥ puratastvargalaṃ tu tat /
NāṭŚ, 4, 118.1 tasyaiva cānugo hastaḥ puratastvargalaṃ tu tat /
NāṭŚ, 4, 119.1 ekamārgagataṃ yatra tadvikṣiptamudāhṛtam /
NāṭŚ, 4, 120.1 prayogavaśagau hastau tadāvartamudāhṛtam /
NāṭŚ, 4, 121.1 prayogavaśagau hastau ḍolāpādaṃ taducyate /
NāṭŚ, 4, 124.1 prayogavaśagau hastau pārśvakrāntaṃ taducyate /
NāṭŚ, 4, 125.1 tilake ca karaḥ sthāpyas tannistambhitamucyate /
NāṭŚ, 4, 126.1 sarvato maṇḍalāviddhaṃ vidyudbhrāntaṃ taducyate /
NāṭŚ, 4, 128.1 dvitīyo recito hasto vivartitakameva tat /
NāṭŚ, 4, 132.1 dvitīyaścāñcito gaṇḍe gaṇḍasūcī taducyate /
NāṭŚ, 4, 133.1 parivṛttatrikaṃ caiva parivṛttaṃ taducyate /
NāṭŚ, 4, 134.1 muṣṭihastaśca vakṣaḥsthaḥ pārśvajānu taducyate /
NāṭŚ, 4, 135.1 yatra prasāritau bāhū tatsyāt gṛdhrāvalīnakam /
NāṭŚ, 4, 136.1 saṃnatau ca tathā hastau saṃnataṃ tadudāhṛtam /
NāṭŚ, 4, 137.1 prayogavaśagau hastau sūcī parikīrtitā /
NāṭŚ, 4, 138.1 yatra tatkaraṇaṃ jñeyam ardhasūcīti nāmataḥ /
NāṭŚ, 4, 139.1 kaṭivakṣaḥsthitau hastau sūcīviddhaṃ taducyate /
NāṭŚ, 4, 140.1 prayogavaśagau hastāvapakrāntaṃ taducyate /
NāṭŚ, 4, 142.1 recitau ca tathā hastau tatsarpitamudāhṛtam /
NāṭŚ, 4, 143.1 kṣiprāviddhakaraṃ caiva daṇḍapādaṃ taducyate /
NāṭŚ, 4, 144.1 jaṅghāñcitopari kṣiptā tadvidyāddhariṇaplutam /
NāṭŚ, 4, 145.1 parivṛttatrikaṃ caiva tatpreṅkholitamucyate /
NāṭŚ, 4, 146.2 dolāpādakramaṃ kṛtvā hastau tadanugāvubhau //
NāṭŚ, 4, 149.1 prasarpitatalau pādau prasarpitakameva tat /
NāṭŚ, 4, 152.2 ākṣiptacaraṇaścaiko hastau tasyaiva cānugau //
NāṭŚ, 4, 156.1 śanairnipatitau caiva jñeyaṃ tad avahitthakam /
NāṭŚ, 4, 157.1 maṇḍalasthānakaṃ caiva niveśaṃ karaṇaṃ tu tat /
NāṭŚ, 4, 158.1 saṃnataṃ valitaṃ gātram elakākrīḍitaṃ tu tat /
NāṭŚ, 4, 159.1 jaṅghāñcitā tathodvṛttā hyūrūdvṛttaṃ tu tadbhavet /
NāṭŚ, 4, 161.1 karau ca recitau yatra viṣṇukrāntaṃ taducyate /
NāṭŚ, 4, 162.1 ūruścaiva tathāviddhaḥ saṃbhrāntaṃ karaṇaṃ tu tat /
NāṭŚ, 4, 166.1 ubhayoḥ pārśvayoryatra tallolitamudāhṛtam /
NāṭŚ, 4, 171.1 teṣāṃ samāsato yogaḥ karaṇeṣu vibhāvyate /
NāṭŚ, 4, 173.1  mātṛketi vijñeyā tadbhedātkaraṇāni tu /
NāṭŚ, 4, 173.1 sā mātṛketi vijñeyā tadbhedātkaraṇāni tu /
NāṭŚ, 6, 2.2 rasatvaṃ kena vai teṣāmetadākhyātumarhasi //
NāṭŚ, 6, 3.1 bhāvāścaiva kathaṃ proktāḥ kiṃ vā te bhāvayantyapi /
NāṭŚ, 6, 4.1 teṣāṃ tu vacanaṃ śrutvā munīnāṃ bharato muniḥ /
NāṭŚ, 6, 9.2 nibandho yaḥ samāsena saṅgrahaṃ taṃ vidurbudhāḥ //
NāṭŚ, 6, 11.2 sūtrataḥ sānumantavyā kārikārthapradarśinī //
NāṭŚ, 6, 13.2 dhātvarthavacaneneha niruktaṃ tatpracakṣate //
NāṭŚ, 6, 14.2 vistaraṃ tasya vakṣyāmi saniruktaṃ sakārikam //
NāṭŚ, 6, 64.2 sa ca krodhāgharṣaṇādhikṣepānṛtavacanopaghātavākpāruṣyābhidrohamātsaryādibhir vibhāvair utpadyate /
NāṭŚ, 6, 64.3 tasya ca tāḍanapāṭanapīḍāchedanapraharaṇāharaṇaśastrasaṃpātasaṃprahārarudhirākarṣaṇādyāni karmāṇi /
NāṭŚ, 6, 64.12 te hi svabhāvata eva raudrāḥ /
NāṭŚ, 6, 64.16 yacca kiṃcit samārambhante svabhāvaceṣṭitaṃ vāgaṅgādikaṃ tatsarvaṃ raudramevaiṣām /
NāṭŚ, 6, 64.17 śṛṅgāraśca taiḥ prāyaśaḥ prasabhaṃ sevyate /
NāṭŚ, 6, 64.18 teṣāṃ cānukāriṇo ye puruṣās teṣāmapi saṅgrāmasamprahārakṛto raudro raso 'numantavyaḥ /
NāṭŚ, 6, 64.18 teṣāṃ cānukāriṇo ye puruṣās teṣāmapi saṅgrāmasamprahārakṛto raudro raso 'numantavyaḥ /
NāṭŚ, 6, 67.2 sa cāsaṃmohādhyavasāyanavinayabalaparākramaśaktipratāpaprabhāvādibhir vibhāvair utpadyate /
NāṭŚ, 6, 67.3 tasya sthairyadhairyaśauryatyāgavaiśāradyādibhir anubhāvair abhinayaḥ prayoktavyaḥ /
NāṭŚ, 6, 69.2 sa ca vikṛtaravasattvadarśanaśivolūkatrāsodvegaśūnyāgārāraṇyagamanasvajanavadhabandhadarśanaśrutikathādibhir vibhāvair utpadyate /
NāṭŚ, 6, 69.3 tasya pravepitakaracaraṇanayanacapalapulakamukhavaivarṇyasvarabhedādibhir anubhāvair abhinayaḥ prayoktavyaḥ /