Occurrences

Mānavagṛhyasūtra

Mānavagṛhyasūtra
MānGS, 1, 1, 3.1 yad enam upeyāt tad asmai dadyādbahūnāṃ yena saṃyuktaḥ //
MānGS, 1, 1, 24.2 yad devānāṃ tryāyuṣaṃ tan me astu tryāyuṣam /
MānGS, 1, 2, 3.1 ojo 'sīti japitvā kaste yunaktīti yojayitvā oṃ bhūrbhuvaḥ svas tat savitur ity aṣṭau kṛtvaḥ prayuṅkta ity āmnātāḥ kāmā ā devo yātīti triṣṭubhaṃ rājanyasya yuñjata iti jagatīṃ vaiśyasya //
MānGS, 1, 2, 6.1 etena dharmeṇa dvādaśa caturviṃśatiṃ ṣaṭtriṃśatam aṣṭācatvāriṃśataṃ vā varṣāṇi yo brāhmaṇo rājanyo vaiśyo vā brahmacaryaṃ carati muṇḍaḥ śikhājaṭaḥ sarvajaṭo vā malajñur abalaḥ kṛśaḥ snātvā sa sarvaṃ vindate yat kiṃcin manasecchatīti //
MānGS, 1, 2, 10.1 anyo vedapāṭhī na tasya snānam //
MānGS, 1, 2, 19.1 pratiṣiddham aparayā dvārā niṣkramaṇaṃ malavadvāsasā saha saṃvastraṇaṃ rajaḥsuvāsinyā saha śayyā guror duruktavacanam asthāne śayanaṃ smayanaṃ saraṇaṃ sthānaṃ yānaṃ gānaṃ tasya cekṣaṇam //
MānGS, 1, 2, 21.1 tasya havir bhakṣayitvā yathāsukhamata ūrdhvaṃ madhumāṃse prāśnīyāt kṣāralavaṇe ca //
MānGS, 1, 4, 2.1 sa juhoti /
MānGS, 1, 4, 2.2 apvā nāmāsi tasyās te joṣṭrīṃ gameyam /
MānGS, 1, 4, 2.4 apvo nāmāsi tasya te joṣṭraṃ gameyam /
MānGS, 1, 4, 2.9 tasyās te joṣṭrīṃ gameyam /
MānGS, 1, 4, 2.10 tasya te joṣṭraṃ gameyam iti sarvatrānuṣajati //
MānGS, 1, 4, 4.2 ṛtaṃ vadiṣyāmi satyaṃ vadiṣyāmi tan mām avatu tad vaktāram avatv avatu mām avatu vaktāram /
MānGS, 1, 4, 4.2 ṛtaṃ vadiṣyāmi satyaṃ vadiṣyāmi tan mām avatu tad vaktāram avatv avatu mām avatu vaktāram /
MānGS, 1, 4, 4.4 oṃ bhūr bhuvaḥ svas tat savitur iti //
MānGS, 1, 4, 6.1 tasyānadhyāyāḥ samūhanvāto valīkakṣāraprabhṛti varṣam /
MānGS, 1, 4, 8.2 ṛtam avādiṣaṃ satyam avādiṣaṃ tan māvīt tad vaktāram āvīd āvīn mām āvīd vaktāram /
MānGS, 1, 4, 8.2 ṛtam avādiṣaṃ satyam avādiṣaṃ tan māvīt tad vaktāram āvīd āvīn mām āvīd vaktāram /
MānGS, 1, 4, 8.5 oṃ bhūr bhuvaḥ svas tat savitur iti //
MānGS, 1, 5, 2.0 darbhamayaṃ vāsaḥ paridhāyācamyāpāṃ naptra iti tīre japitvāpo 'vagāhya oṃ bhūrbhuvaḥ svas tat savituriti //
MānGS, 1, 5, 5.0 yā oṣadhayaḥ samanyā yanti punantu mā pitaro 'gner manve sa śevṛdham adhidhāḥ kayā naś citra ābhuvad ūtīti tisraḥ //
MānGS, 1, 5, 6.0 tacchaṃyor āvṛṇīmaha iti mārjayitvā vāsāṃsy utsṛjyācāryān pitṛdharmeṇa tarpayanti //
MānGS, 1, 7, 2.1 tāni tīrthāni brahmaṇaḥ //
MānGS, 1, 8, 2.0 teṣūpaviśanti purastāt pratyaṅmukho dātā paścāt prāṅmukhaḥ pratigrahītā dātur uttarataḥ pratyaṅmukhī kanyā dakṣiṇata udaṅmukho mantrakāraḥ //
MānGS, 1, 8, 3.0 teṣāṃ madhye prāktūlān darbhān āstīrya kāṃsyam akṣatodakena pūrayitvāvidhavāsmai prayacchati //
MānGS, 1, 8, 7.0 sahiraṇyān añjalīn āvapati dhanāya tveti dātā putrebhyas tveti pratigrahītā tasmai pratyāvapati //
MānGS, 1, 8, 11.0 khe rathasya khe 'nasaḥ khe yugasya śatakrato apālām indras triḥ pūrty avakṛṇot sūryatvacam iti tenodakāṃsyena kanyām abhiṣiñcet //
MānGS, 1, 9, 8.3 idaṃ tam abhitiṣṭhāmi yo mā kaścābhidāsati /
MānGS, 1, 10, 8.3 tās tvā devyo jarase saṃvyayantv āyuṣmatīdaṃ paridhatsva vāsaḥ /
MānGS, 1, 10, 10.3 agnir asyāḥ prathamo jātavedāḥ so 'syāḥ prajāṃ muñcatu mṛtyupāśāt /
MānGS, 1, 10, 10.4 tad idaṃ rājā varuṇo 'numanyatām yathedaṃ strī pautram aganma rudriyāya svāhā /
MānGS, 1, 10, 11.1 yena ca karmaṇecchet tatra ca jayān juhuyājjayānāṃ ca śrutistāṃ yathoktām /
MānGS, 1, 10, 12.1 śuciḥ pratyaṅṅupayantā tāṃ samīkṣasvety āha //
MānGS, 1, 10, 13.1 tasyāṃ samīkṣamāṇāyāṃ japati /
MānGS, 1, 10, 15.7 tām adya gāthāṃ gāsyāmo yā strīṇām uttamaṃ manaḥ /
MānGS, 1, 10, 15.10 amo 'hamasmi tvaṃ sā tvam asy āpy amo 'ham /
MānGS, 1, 10, 15.10 amo 'hamasmi sā tvaṃ tvam asy āpy amo 'ham /
MānGS, 1, 10, 15.13  eva vivahāvahai puṃse putrāya kartavai /
MānGS, 1, 11, 4.1 athāsyai dvitīyaṃ vāsaḥ prayacchati tenaiva mantreṇa //
MānGS, 1, 11, 6.2 saṃ tvā nahyāmi prajayā dhanena saṃnaddhā sunuhi bhāgadheyam /
MānGS, 1, 11, 9.3 teṣāmahaṃ pratividhyāmi cakṣuḥ svasti vadhvai bhūtapatir dadhātu /
MānGS, 1, 11, 12.1 upastaraṇābhighāraṇaiḥ saṃpātaṃ avicchinnair juhutaḥ /
MānGS, 1, 11, 12.3 so 'smān devo 'ryamā preto muñcātu māmutaḥ svāhā /
MānGS, 1, 11, 19.1 paścād agne rohite carmaṇy ānaḍuhe prāggrīve lomato darbhān āstīrya teṣu vadhūm upaveśayaty api vā darbheṣveva //
MānGS, 1, 11, 21.0 anumatibhyāṃ vyāhṛtibhiśca tvaṃ no agne sa tvaṃ no agne ayāścāgne 'sīti ca //
MānGS, 1, 12, 6.1 tasya svasti vācayitvā samānā vā ākūtānīti saha japanti //
MānGS, 1, 13, 4.2 dūrehetiḥ patatrī vājinīvāṃste no 'gnayaḥ paprayaḥ pālayantu /
MānGS, 1, 13, 18.2 ācāryo yena yena pathā prayāti tena tena saha /
MānGS, 1, 13, 18.2 ācāryo yena yena pathā prayāti tena tena saha /
MānGS, 1, 14, 5.3 tenopahvayāmahe te no jānantvāgatam /
MānGS, 1, 14, 5.3 tenopahvayāmahe te no jānantvāgatam /
MānGS, 1, 14, 5.4 iti tayābhyupaiti //
MānGS, 1, 14, 6.2 irāṃ vahantī ghṛtam ukṣamāṇās teṣv ahaṃ sumanāḥ saṃvasāma /
MānGS, 1, 14, 7.1 paścād agne rohite carmaṇy ānaḍuhe prāggrīve lomato darbhān āstīrya teṣu vadhūm upaveśayaty api vā darbheṣveva //
MānGS, 1, 14, 10.3 iti tasyāṃ samīkṣamāṇāyāṃ japati //
MānGS, 1, 14, 11.1 śvobhūte prājāpatyaṃ payasi sthālīpākaṃ śrapayitvā tasya juhoti /
MānGS, 1, 14, 11.2 ājyaśeṣe dadhi samānīya tena hutaśeṣeṇa //
MānGS, 1, 14, 12.2 cākravākaṃ saṃvananaṃ tannau saṃvananaṃ kṛtamiti /
MānGS, 1, 14, 13.1 aparāhṇe piṇḍapitṛyajñaḥ sa vyākhyātaḥ //
MānGS, 1, 14, 16.1 yoktrapāśaṃ viṣāya tau saṃnipātayet /
MānGS, 1, 16, 5.1 yo gurus tam arhayet //
MānGS, 1, 17, 2.1 araṇibhyām agniṃ mathitvā tasminn āyuṣyahomāñjuhoti //
MānGS, 1, 17, 5.2 vedo vai putranāmāsi sa jīva śaradaḥ śatam /
MānGS, 1, 17, 6.1 palāśasya madhyamaparṇaṃ praveṣṭya tenāsya karṇayor japet /
MānGS, 1, 18, 2.1 tenābhivādayituṃ tyaktvā pitur nāmadheyaṃ yaśasyaṃ nāmadheyaṃ devatāśrayaṃ nakṣatrāśrayaṃ devatāyāśca pratyakṣaṃ pratiṣiddham //
MānGS, 1, 18, 6.2 ātmā vai putranāmāsi sa jīva śaradaḥ śatam /
MānGS, 1, 19, 2.1 caturthe māsi payasi sthālīpākaṃ śrapayitvā tasya juhoti //
MānGS, 1, 20, 4.0 yadīcchet tad upasaṃgṛhṇīyāt //
MānGS, 1, 21, 6.2 tena brāhmaṇo vapatv āyuṣmān ayaṃ jaradaṣṭir astu /
MānGS, 1, 21, 6.4 tena te vapāmyāyuṣe dīrghāyutvāya jīvase /
MānGS, 1, 21, 6.6 tena te vapāmyāyuṣe suślokyāya svastaye /
MānGS, 1, 21, 10.2 tebhyo nidhānaṃ mahataṃ na vindann antarā dyāvāpṛthivyor apasyuḥ /
MānGS, 1, 22, 3.4 tās tvā devyo jarase saṃvyayantv āyuṣmann idaṃ paridhatsva vāsaḥ /
MānGS, 1, 22, 5.10 tasmai tvā paridadāmi /
MānGS, 1, 22, 6.1 brahmaṇo granthir asi sa te mā visrasad iti hṛdayadeśam ārabhya japati /
MānGS, 1, 22, 7.2  naḥ samantam abhiparyehi bhadre dhartāras te subhage mekhale mā riṣāma /
MānGS, 1, 22, 10.3 iti tasyāṃ parivītāyāṃ japati /
MānGS, 1, 22, 11.3 tac cakṣur devahitaṃ purastācchukram uccarat /
MānGS, 1, 22, 11.8 daivī yā mānuṣī medhā mām āviśatām ihaiva /
MānGS, 1, 22, 14.1 tāṃ trir avagṛhṇīyāt tāṃ dvir avakṛtya tāṃ sakṛt samasyet pādaśo 'rdharcaśaḥ sarvām antena //
MānGS, 1, 22, 14.1 tāṃ trir avagṛhṇīyāt tāṃ dvir avakṛtya tāṃ sakṛt samasyet pādaśo 'rdharcaśaḥ sarvām antena //
MānGS, 1, 22, 14.1 tāṃ trir avagṛhṇīyāt tāṃ dvir avakṛtya tāṃ sakṛt samasyet pādaśo 'rdharcaśaḥ sarvām antena //
MānGS, 1, 22, 17.1 yasya tu medhākāmaḥ syāt palāśaṃ navanītenābhyajya tasya chāyāyāṃ vācayet /
MānGS, 1, 22, 21.1 ācāryāya bhaikṣam upakalpayate tenānujñāto bhuñjīteti śrutiḥ //
MānGS, 2, 2, 23.0 mekṣaṇaṃ darbhāṃś cādhāyānumatibhyāṃ vyāhṛtibhiśca tvaṃ no agne sa tvaṃ no agne ayāś cāgne 'sīty etābhirjuhuyāt //
MānGS, 2, 3, 5.0 tasyāgniṃ rudraṃ paśupatimīśānaṃ tryambakaṃ śaradaṃ pṛṣātakaṃ gā iti yajati //
MānGS, 2, 3, 6.0 dadhighṛtamiśraḥ pṛṣātakas tasyā no mitrāvaruṇā pra bāhaveti ca hutvāmbhaḥ sthāmbho vo bhakṣīyeti gāḥ prāśāpayati //
MānGS, 2, 3, 11.0 agrapākasya payasi sthālīpākaṃ śrapayitvā tasya juhoti sajūr agnīndrābhyāṃ svāhā sajūr viśvebhyo devebhyaḥ svāhā sajūrdyāvāpṛthivībhyāṃ svāhā sajūḥ somāya svāheti //
MānGS, 2, 4, 8.0 taddhutāvājyabhāgau //
MānGS, 2, 6, 4.0 prāgastamayānniṣkramyottarato grāmasya purastādvā śucau deśe 'śvatthasyādhastān nyagrodhasya vāpāṃ vā samīpe vedyākṛtiṃ kṛtvā tasyāṃ catuṣkoṇavanaspatiśākhāyām avasaktacīrāyāṃ gandhasragdāmavatyāṃ caturdiśaṃ vinyastodakumbhasahiraṇyabījapiṭikāyām apūpasrastaralājollopikamaṅgalaphalākṣavatyāṃ sarvagandhasarvarasasarvauṣadhīḥ sarvaratnāni copakalpya pratisaradadhimadhumodakasvastikanandyāvartavatyām agniṃ praṇīyāśvatthapalāśakhadirarohitakodumbarāṇām anyatamasyedhmam upasamādhāya tisraḥ pradhānadevatā yajatyuccaiḥśravasaṃ varuṇaṃ viṣṇumiti sthālīpākaiḥ paśubhiścāśvinau cāśvayujau cājyasya //
MānGS, 2, 7, 1.1 āgrahāyaṇyāṃ paurṇamāsyāṃ payasi sthālīpākaṃ śrapayitvā tasya juhoti /
MānGS, 2, 7, 10.1 tāsu nādhīyīta //
MānGS, 2, 7, 11.1 tāsu payasi sthālīpākaḥ sa vyākhyātaḥ //
MānGS, 2, 7, 11.1 tāsu payasi sthālīpākaḥ sa vyākhyātaḥ //
MānGS, 2, 8, 3.0 tāsu nādhīyīta //
MānGS, 2, 8, 4.1 tāsu payasi sthālīpākaṃ śrapayitvā tasya juhoti /
MānGS, 2, 8, 4.1 tāsu payasi sthālīpākaṃ śrapayitvā tasya juhoti /
MānGS, 2, 8, 4.3 tvaṃ yajñe varuṇasyāvayā asi tasyai ta enā haviṣā vidhema /
MānGS, 2, 8, 4.7 saṃvatsarasya yā patnī no astu sumaṅgalī /
MānGS, 2, 8, 4.9 teṣām āyuṣmatīṃ prajāṃ rāyaspoṣeṇa saṃsṛjasva /
MānGS, 2, 9, 2.0 yo ya āgacchettasmai tasmai dadyāt //
MānGS, 2, 9, 2.0 yo ya āgacchettasmai tasmai dadyāt //
MānGS, 2, 9, 4.1 tasyā vapāṃ juhuyāt /
MānGS, 2, 9, 6.0 tasyāṣṭakāhomakalpena śeṣo vyākhyātaḥ //
MānGS, 2, 10, 2.1 indrāṇyā haviṣyānpiṣṭvā piṣṭāni samutpūya yāvanti paśujātāni tāvato mithunān pratirūpān śrapayitvā kāṃsye 'dhyājyān kṛtvā tenaiva rudrāya svāheti juhoti /
MānGS, 2, 10, 4.0 āgneyastundilo na tasya striyaḥ prāśnanti sarvāmātyā itarasya //
MānGS, 2, 11, 4.1 samavasrutya vā yasmāt prāgudīcīr āpo nirvaheyus tad vā //
MānGS, 2, 11, 5.1 gartaṃ khātvā yattaiḥ pāṃsubhiḥ pratipūryeta tad vā //
MānGS, 2, 11, 11.1 idaṃ tat sarvato bhadramayam ūrjo 'yaṃ rasaḥ /
MānGS, 2, 11, 11.2 prāpyaivaṃ mānuṣān kāmān yad aśīrṣṇī tal lapsyasi /
MānGS, 2, 11, 17.2 irāṃ vahantī ghṛtam ukṣamāṇās teṣv ahaṃ sumanāḥ saṃvasāma /
MānGS, 2, 11, 19.1 vāstoṣpatyaṃ payasi sthālīpākaṃ śrapayitvā tasya juhoti /
MānGS, 2, 13, 5.1 yāvad dadyāt tāvad aśnīyād yad yad dadyāt tat tad aśnīyād anyatrāmedhyapātakibhyo 'bhiniviṣṭakavarjam //
MānGS, 2, 13, 5.1 yāvad dadyāt tāvad aśnīyād yad yad dadyāt tat tad aśnīyād anyatrāmedhyapātakibhyo 'bhiniviṣṭakavarjam //
MānGS, 2, 13, 6.7 manasā yat praṇītaṃ ca tan me diśatu havyabhuk /
MānGS, 2, 13, 6.9  me kāmā kāmapatnī ṣaṣṭhī me diśatāṃ dhanam /
MānGS, 2, 13, 6.12 īśvarīṃ sarvabhūtānāṃ tām ihopahvaye śriyam /
MānGS, 2, 13, 6.13 nānāpatrakā devī puṣṭiś cātisarasvatī /
MānGS, 2, 14, 22.1 teṣāṃ prāyaścittam //
MānGS, 2, 14, 26.4 tābhiṣ ṭvābhiṣiñcāmi pāvamānīḥ punantu tvā /
MānGS, 2, 14, 26.5 agninā dattā indreṇa dattāḥ somena dattā varuṇena dattā vāyunā dattā viṣṇunā dattā bṛhaspatinā dattā viśvair devair dattāḥ sarvair devair dattā oṣadhaya āpo varuṇasaṃmitās tābhiṣ ṭvābhiṣiñcāmi pāvamānīḥ punantu tveti sarvatrānuṣajati /
MānGS, 2, 14, 26.7 lalāṭe karṇayor akṣṇor āpas tad ghnantu te sadā /
MānGS, 2, 15, 4.1 yadi samutpātaṃ manyeta tad vā //
MānGS, 2, 15, 6.13 trātāram indraṃ mā te asyāṃ vi na indra mṛgo na bhīmas taṃ śaṃ yor āvṛṇīmaha iti daśāhutayaḥ //
MānGS, 2, 17, 1.1 ayūthike bhayārte kapote gṛhān praviṣṭe tasyāgnau padaṃ dṛśyeta dadhani saktuṣu ghṛte vā devāḥ kapota iti pratyṛcaṃ japej juhuyād vā /
MānGS, 2, 17, 1.3 tasmā arcāma kṛṇavāma niṣkṛtiṃ śaṃ no astu dvipade śaṃ catuṣpade /
MānGS, 2, 17, 1.8 yasya dūtaḥ prahita eṣa etat tasmai yamāya namo astu mṛtyave /
MānGS, 2, 18, 2.1 payasi sthālīpākaṃ śrapayitvā tasya juhoti /
MānGS, 2, 18, 2.7 jātaṃ yaste jighāṃsati tam ito nāśayāmasi /
MānGS, 2, 18, 2.9 prajāṃ yas te jighāṃsati tam ito nāśayāmasi /
MānGS, 2, 18, 2.11 prajāṃ yaste jighāṃsati tam ito nāśayāmasi /
MānGS, 2, 18, 2.13 kravyādaṃ suradevinaṃ tam ito nāśayāmasi /
MānGS, 2, 18, 2.15 yoniṃ yo antarāreḍhi tamito nāśayāmasi /
MānGS, 2, 18, 2.23 taṃ te garbhaṃ havāmahe daśame māsi sūtave /
MānGS, 2, 18, 4.5 evaṃ taṃ garbham ādhehi daśame māsi sūtave /