Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): aṣṭakā

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13918
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tisro 'ṣṭakāḥ // (1) Par.?
ūrdhvam āgrahāyaṇyāḥ prāk phālgunyās tāmisrāṇām aṣṭamyaḥ // (2) Par.?
tāsu nādhīyīta // (3) Par.?
tāsu payasi sthālīpākaṃ śrapayitvā tasya juhoti / (4.1) Par.?
yā devyaṣṭakeṣv apasāpastamā svapā avayā asi / (4.2) Par.?
tvaṃ yajñe varuṇasyāvayā asi tasyai ta enā haviṣā vidhema / (4.3) Par.?
ulūkhalā grāvāṇo ghoṣam akurvata haviḥ kṛṇvantaḥ parivatsarīyam / (4.4) Par.?
ekāṣṭake suprajasaḥ suvīrā jyogjīvema balihṛto vayaṃ te / (4.5) Par.?
yāṃ janāḥ pratinandanti rātrīṃ dhenumivāyatīm / (4.6) Par.?
saṃvatsarasya yā patnī sā no astu sumaṅgalī / (4.7) Par.?
saṃvatsarasya pratimāṃ ye tvā rātrīmupāsate / (4.8) Par.?
teṣām āyuṣmatīṃ prajāṃ rāyaspoṣeṇa saṃsṛjasva / (4.9) Par.?
iti catasraḥ sthālīpākasya // (4.10) Par.?
aṣṭakāyai surādhase svāheti sarvatrānuṣajati // (5) Par.?
hemanto vasanto grīṣma ṛtavaḥ śivā naḥ śivā no varṣā abhayāściraṃ naḥ / (6.1) Par.?
vaiśvānaro 'dhipatiḥ prāṇado no ahorātre kṛṇutāṃ dīrghamāyuḥ / (6.2) Par.?
śāntā pṛthivī śivamantarikṣaṃ dyaurno devyabhayaṃ kṛṇotu / (6.3) Par.?
śivā diśaḥ pradiśa ādiśo na āpo vidyutaḥ paripāntvāyuḥ / (6.4) Par.?
āpo marīcīḥ paripāntu viśvato dhātā samudro abhayaṃ kṛṇotu / (6.5) Par.?
bhūtaṃ bhaviṣyaduta bhadramastu me brahmābhigūrtaṃ svarākṣāṇaḥ / (6.6) Par.?
kavir agnir indraḥ somaḥ sūryo vāyurastu me agnir vaiśvānaro apahantu pāpam / (6.7) Par.?
bṛhaspatiḥ savitā śarma yacchatu śriyaṃ virājaṃ mayi pūṣā dadhātu / (6.8) Par.?
viśva ādityā vasavaśca sarve rudrā goptāro marutaśca santu / (6.9) Par.?
ūrjaṃ prajāmamṛtaṃ dīrghamāyuḥ prajāpatirmayi parameṣṭhī dadhātu / (6.10) Par.?
iti pañcājyasya // (6.11) Par.?
jayānhutveḍāmagna iti sviṣṭakṛd iti // (7) Par.?
evaṃ sarvāsu // (8) Par.?
Duration=0.064856052398682 secs.