Occurrences

Yogasūtrabhāṣya

Yogasūtrabhāṣya
YSBhā zu YS, 1, 1.1, 1.1 atha iti ayam adhikārārthaḥ //
YSBhā zu YS, 1, 1.1, 9.1 tasya lakṣaṇābhidhitsayedaṃ sūtraṃ pravavṛte //
YSBhā zu YS, 1, 2.1, 1.9 sattvaguṇātmikā ceyam ato viparītā vivekakhyātir iti /
YSBhā zu YS, 1, 8.1, 1.7 seyaṃ pañcaparvā bhavaty avidyā avidyāsmitārāgadveṣābhiniveśāḥ kleśā iti /
YSBhā zu YS, 1, 10.1, 1.6 sa khalv ayaṃ pratyavamarśo na syād asati pratyayānubhave /
YSBhā zu YS, 1, 11.1, 14.1 āsāṃ nirodhe samprajñāto vā samādhir bhavaty asaṃprajñāto veti //
YSBhā zu YS, 1, 11.1, 15.1 athāsāṃ nirodhe ka upāya iti //
YSBhā zu YS, 1, 18.1, 2.1 sa khalv ayaṃ dvividhaḥ /
YSBhā zu YS, 1, 22.1, 1.4 athāsya lābhe bhavaty anyo 'pi kaścid upāyo na veti //
YSBhā zu YS, 1, 23.1, 1.3 atha pradhānapuruṣavyatiriktaḥ ko 'yam īśvaro nāmeti //
YSBhā zu YS, 1, 24.1, 1.4 yo hy anena bhogenāparāmṛṣṭaḥ sa puruṣaviśeṣa īśvaraḥ /
YSBhā zu YS, 1, 24.1, 1.21 dvayos tulyayor ekasmin yugapat kāmite 'rthe navam idam astu purāṇam idam astv ity ekasya siddhāv itarasya prākāmyavidhātād ūnatvaṃ prasaktam /
YSBhā zu YS, 1, 24.1, 1.21 dvayos tulyayor ekasmin yugapat kāmite 'rthe navam idam astu purāṇam idam astv ity ekasya siddhāv itarasya prākāmyavidhātād ūnatvaṃ prasaktam /
YSBhā zu YS, 1, 25.1, 1.1 yad idam atītānāgatapratyutpannapratyekasamuccayātīndriyagrahaṇam alpaṃ bahv iti sarvajñabījam etad vivardhamānaṃ yatra niratiśayaṃ sa sarvajñaḥ /
YSBhā zu YS, 1, 26.1, 1.3 yathāsya sargasyādau prakarṣagatyā siddhas tathātikrāntasargādiṣv api pratyetavyaḥ //
YSBhā zu YS, 1, 27.1, 1.2 kim asya saṃketakṛtaṃ vācyavācakatvam atha pradīpaprakāśavad avasthitam iti /
YSBhā zu YS, 1, 27.1, 1.3 sthito 'sya vācyasya vācakena saha saṃbandhaḥ /
YSBhā zu YS, 1, 27.1, 1.5 yathāvasthitaḥ pitāputrayoḥ saṃbandhaḥ saṃketenāvadyotyate ayam asya pitā ayam asya putra iti sargāntareṣv api vācyavācakaśaktyapekṣas tathaiva saṃketaḥ kriyate /
YSBhā zu YS, 1, 27.1, 1.5 yathāvasthitaḥ pitāputrayoḥ saṃbandhaḥ saṃketenāvadyotyate ayam asya pitā ayam asya putra iti sargāntareṣv api vācyavācakaśaktyapekṣas tathaiva saṃketaḥ kriyate /
YSBhā zu YS, 1, 27.1, 1.5 yathāvasthitaḥ pitāputrayoḥ saṃbandhaḥ saṃketenāvadyotyate ayam asya pitā ayam asya putra iti sargāntareṣv api vācyavācakaśaktyapekṣas tathaiva saṃketaḥ kriyate /
YSBhā zu YS, 1, 27.1, 1.5 yathāvasthitaḥ pitāputrayoḥ saṃbandhaḥ saṃketenāvadyotyate ayam asya pitā ayam asya putra iti sargāntareṣv api vācyavācakaśaktyapekṣas tathaiva saṃketaḥ kriyate /
YSBhā zu YS, 1, 28.1, 1.2 tad asya yoginaḥ praṇavaṃ japataḥ praṇavārthaṃ ca bhāvayataścittam ekāgraṃ saṃpadyate /
YSBhā zu YS, 1, 28.1, 2.1 iti kiṃ cāsya bhavati //
YSBhā zu YS, 1, 29.1, 1.2 svarūpadarśanam apy asya bhavati /
YSBhā zu YS, 1, 29.1, 1.3 yathaiveśvaraḥ puruṣaḥ śuddhaḥ prasannaḥ kevalo 'nupasargas tathāyam api buddheḥ pratisaṃvedī yaḥ puruṣaḥ ity evam adhigacchati /
YSBhā zu YS, 1, 30.1, 1.5 saṃśayaḥ ubhayakoṭispṛgvijñānaṃ syād idam evaṃ naivaṃ syād iti /
YSBhā zu YS, 1, 31.1, 1.9 athaite vikṣepāḥ samādhipratipakṣās tābhyām evābhyāsavairāgyābhyāṃ niroddhavyāḥ tatrābhyāsasya viṣayam upasaṃharann idam āha //
YSBhā zu YS, 1, 32.1, 1.3 yadi punar idaṃ sarvataḥ pratyāhṛtyaikasminn arthe samādhīyate tadā bhavaty ekāgram ity ato na pratyarthaniyatam /
YSBhā zu YS, 1, 32.1, 1.13 ekapratyayaviṣayo 'yam abhedātmāham iti pratyayaḥ katham atyantabhinneṣu citteṣu vartamānaṃ sāmānyam ekaṃ pratyayinam āśrayet /
YSBhā zu YS, 1, 32.1, 1.14 svānubhavagrāhyaścāyam abhedātmāham iti pratyayaḥ /
YSBhā zu YS, 1, 32.1, 1.18 yasya cittasya avasthitasyedaṃ śāstreṇa parikarma nirdiśyate tat katham //
YSBhā zu YS, 1, 33.1, 1.2 evam asya bhāvayataḥ śuklo dharma upajāyate /
YSBhā zu YS, 1, 35.1, 1.1 nāsikāgre dhārayato 'sya yā divyagandhasaṃvit sā gandhapravṛttiḥ jihvāgre rasasaṃvit tāluni rūpasaṃvit jihvāmadhye sparśasaṃvit jihvāmūle śabdasaṃvid ity etāḥ vṛttaya utpannāścittaṃ sthitau nibadhnanti saṃśayaṃ vidhamanti samādhiprajñāyāṃ ca dvārībhavantīti /
YSBhā zu YS, 1, 35.1, 1.5 etadartham evedaṃ cittaparikarma nirdiśyate aniyatāsu vṛttiṣu tadviṣayāyāṃ vaśīkārasaṃjñāyām upajātāyāṃ tathā ca sati śraddhāvīryasmṛtisamādhayo 'syāpratibandhena bhaviṣyantīti //
YSBhā zu YS, 1, 35.1, 1.5 etadartham evedaṃ cittaparikarma nirdiśyate aniyatāsu vṛttiṣu tadviṣayāyāṃ vaśīkārasaṃjñāyām upajātāyāṃ tathā ca sati śraddhāvīryasmṛtisamādhayo 'syāpratibandhena bhaviṣyantīti //
YSBhā zu YS, 1, 36.1, 1.4 yatredam uktam /
YSBhā zu YS, 1, 40.1, 1.3 evaṃ tām ubhayīṃ koṭim anudhāvato yo 'syāpratīghātaḥ sa paro vaśīkāraḥ /
YSBhā zu YS, 2, 1.1, 3.1 tac ca cittaprasādanam abādhyamānam anenāsevyam iti manyate //
YSBhā zu YS, 2, 4.1, 8.1 viṣayasya saṃmukhībhāve 'pi sati na bhavaty eṣāṃ prabodha iti uktā prasuptiḥ dagdhabījānām aprarohaśca //
YSBhā zu YS, 2, 5.1, 8.1 naveva śaśāṅkalekhā kamanīyeyaṃ kanyā madhvamṛtāvayavanirmiteva candraṃ bhittvā niḥsṛteva jñāyate nīlotpalapatrāyatākṣī hāvagarbhābhyāṃ locanābhyāṃ jīvalokam āśvāsayantīveti kasya kenābhisaṃbandhaḥ bhavati caivam aśucau śuciviparyāsapratyaya iti //
YSBhā zu YS, 2, 5.1, 16.1 eṣā catuṣpadā bhavaty avidyā mūlam asya kleśasaṃtānasya karmāśayasya ca savipākasyeti //
YSBhā zu YS, 2, 9.1, 1.1 sarvasya prāṇina iyam ātmāśir nityā bhavati mā na bhūvaṃ bhūyāsam iti //
YSBhā zu YS, 2, 9.1, 5.1 yathā cāyam atyantamūḍheṣu dṛśyate kleśas tathā viduṣo 'pi vijñātapūrvāparāntasya rūḍhaḥ //
YSBhā zu YS, 2, 9.1, 7.1 samānā hi tayoḥ kuśalākuśalayor maraṇaduḥkhānubhavād iyaṃ vāsaneti //
YSBhā zu YS, 2, 13.1, 4.1 tatredaṃ vicāryate //
YSBhā zu YS, 2, 13.1, 21.1 kleśakarmavipākānubhavanirvartitābhis tu vāsanābhir anādikālasaṃmūrchitam idaṃ cittaṃ vicitrīkṛtam iva sarvato matsyajālaṃ granthibhir ivātatam ity etā anekabhavapūrvikā vāsanāḥ //
YSBhā zu YS, 2, 13.1, 22.1 yas tvayaṃ karmāśaya eṣa evaikabhavika ukta iti //
YSBhā zu YS, 2, 13.1, 25.1 tatra dṛṣṭajanmavedanīyasya niyatavipākasyaivāyaṃ niyamo na tv adṛṣṭajanmavedanīyasyāniyatavipākasya //
YSBhā zu YS, 2, 13.1, 30.1 yatredam uktam //
YSBhā zu YS, 2, 13.1, 34.1 yatredam uktam //
YSBhā zu YS, 2, 13.1, 37.1 kuśalaṃ hi me bahvanyad asti yatrāyam āvāpaṃ gataḥ svarge 'py apakarṣam alpaṃ kariṣyatīti //
YSBhā zu YS, 2, 13.1, 41.1 yat tvadṛṣṭajanmavedanīyaṃ karmāniyatavipākaṃ tan naśyed āvāpaṃ vā gacched abhibhūtaṃ vā ciram apyupāsīta yāvat samānaṃ karmābhivyañjakaṃ nimittam asya na vipākābhimukhaṃ karotīti //
YSBhā zu YS, 2, 13.1, 42.1 tadvipākasyaiva deśakālanimittānavadhāraṇād iyaṃ karmagatir vicitrā durvijñānā ceti //
YSBhā zu YS, 2, 14.1, 2.1 yathā cedaṃ duḥkhaṃ pratikūlātmakam evaṃ viṣayasukhakāle 'pi duḥkham asty eva pratikūlātmakaṃ yoginaḥ //
YSBhā zu YS, 2, 15.1, 1.1 sarvasyāyaṃ rāgānuviddhaś cetanācetanasādhanādhīnaḥ sukhānubhava iti tatrāsti rāgajaḥ karmāśayaḥ //
YSBhā zu YS, 2, 15.1, 14.1 sa khalv ayaṃ vṛścikaviṣabhīta ivāśīviṣeṇa daṣṭo yaḥ sukhārthī //
YSBhā zu YS, 2, 15.1, 25.1 evam idam anādi duḥkhasroto viprasṛtaṃ yoginam eva pratikūlātmakatvād udvejayati //
YSBhā zu YS, 2, 15.1, 35.1 evam ete guṇā itaretarāśrayeṇopārjitasukhaduḥkhamohapratyayāḥ sarve sarvarūpā bhavantīti guṇapradhānabhāvakṛtas tv eṣāṃ viśeṣa iti //
YSBhā zu YS, 2, 15.1, 37.1 tad asya mahato duḥkhasamudāyasya prabhavabījam avidyā //
YSBhā zu YS, 2, 15.1, 39.1 yathā cikitsāśāstraṃ caturvyūhaṃ rogo rogahetur ārogyaṃ bhaiṣajyam iti evam idam api śāstraṃ caturvyūham eva //
YSBhā zu YS, 2, 17.1, 5.2 tatsaṃyogahetuvivarjanāt syād ayam ātyantiko duḥkhapratīkāraḥ //
YSBhā zu YS, 2, 18.1, 10.2 ayaṃ tu khalu triṣu guṇeṣu kartṛṣv akartari ca puruṣe tulyātulyajātīye caturthe tatkriyāsākṣiṇy upanīyamānān sarvabhāvān upapannān anupaśyan na darśanam anyacchaṅkate iti //
YSBhā zu YS, 2, 18.1, 15.1 dṛśyānāṃ tu guṇānāṃ svarūpabhedāvadhāraṇārtham idam ārabhyate //
YSBhā zu YS, 2, 19.1, 17.1 yato 'sya mriyante gāva iti //
YSBhā zu YS, 2, 19.1, 25.1 atha draṣṭuḥ svarūpāvadhāraṇārtham idam ārabhyate //
YSBhā zu YS, 2, 21.1, 3.1 svarūpahānād asya nāśaḥ prāptaḥ na tu vinaśyati //
YSBhā zu YS, 2, 22.1, 5.1 saṃyogasvarūpābhidhitsayedaṃ sūtraṃ pravavṛte //
YSBhā zu YS, 2, 23.1, 7.1 kiṃ cedam adarśanaṃ nāma //
YSBhā zu YS, 2, 23.1, 13.1 yatredam uktam //
YSBhā zu YS, 2, 23.1, 15.1 ubhayathā cāsya pravṛttiḥ pradhānavyavahāraṃ labhate nānyathā //
YSBhā zu YS, 2, 23.1, 21.1 tatredaṃ dṛśyasya svātmabhūtam api puruṣapratyayāpekṣaṃ darśanaṃ dṛśyadharmatvena bhavati tathā puruṣasyānātmabhūtam api dṛśyapratyayāpekṣaṃ puruṣadharmatveneva darśanam avabhāsate //
YSBhā zu YS, 2, 24.1, 9.1 tathedaṃ vidyamānaṃ jñānaṃ cittanivṛttiṃ na karoti vinaṣṭaṃ kariṣyatīti kā pratyāśā //
YSBhā zu YS, 2, 24.1, 14.1 kimartham asthāna evāsya mativibhramaḥ //
YSBhā zu YS, 2, 27.1, 4.1 parijñātaṃ heyaṃ nāsya punaḥ parijñeyam asti //
YSBhā zu YS, 2, 27.1, 12.1 na caiṣāṃ pravilīnānāṃ punar astyutpādaḥ prayojanābhāvād iti //
YSBhā zu YS, 2, 29.1, 1.1 yathākramam eṣām anuṣṭhānaṃ svarūpaṃ ca vakṣyāmaḥ //
YSBhā zu YS, 2, 30.1, 3.1 sa khalvayaṃ brāhmaṇo yathā yathā vratāni bahūni samāditsate tathā tathā pramādakṛtebhyo hiṃsānidānebhyo nivartamānas tām evāvadātarūpām ahiṃsāṃ karoti //
YSBhā zu YS, 2, 31.1, 10.1 ebhir jātideśakālasamayair anavacchinnā ahiṃsādayaḥ sarvathaiva paripālanīyāḥ //
YSBhā zu YS, 2, 32.1, 6.1 vratāni caiṣāṃ yathāyogaṃ kṛcchracāndrāyaṇasāṃtapanādīni //
YSBhā zu YS, 2, 32.1, 13.1 yatredam uktam //
YSBhā zu YS, 2, 33.1, 1.1 yadāsya brāhmaṇasya hiṃsādayo vitarkā jāyeran haniṣyāmy aham apakāriṇam nṛtam api vakṣyāmi dravyam apy asya svīkariṣyāmi dāreṣu cāsya vyavāyī bhaviṣyāmi parigraheṣu cāsya svāmī bhaviṣyāmīti //
YSBhā zu YS, 2, 33.1, 1.1 yadāsya brāhmaṇasya hiṃsādayo vitarkā jāyeran haniṣyāmy aham apakāriṇam nṛtam api vakṣyāmi dravyam apy asya svīkariṣyāmi dāreṣu cāsya vyavāyī bhaviṣyāmi parigraheṣu cāsya svāmī bhaviṣyāmīti //
YSBhā zu YS, 2, 33.1, 1.1 yadāsya brāhmaṇasya hiṃsādayo vitarkā jāyeran haniṣyāmy aham apakāriṇam nṛtam api vakṣyāmi dravyam apy asya svīkariṣyāmi dāreṣu cāsya vyavāyī bhaviṣyāmi parigraheṣu cāsya svāmī bhaviṣyāmīti //
YSBhā zu YS, 2, 33.1, 1.1 yadāsya brāhmaṇasya hiṃsādayo vitarkā jāyeran haniṣyāmy aham apakāriṇam nṛtam api vakṣyāmi dravyam apy asya svīkariṣyāmi dāreṣu cāsya vyavāyī bhaviṣyāmi parigraheṣu cāsya svāmī bhaviṣyāmīti //
YSBhā zu YS, 2, 34.1, 3.1 lobhena māṃsacarmārthena krodhenāpakṛtam aneneti mohena dharmo me bhaviṣyatīti //
YSBhā zu YS, 2, 34.1, 15.1 tathā ca hiṃsakas tāvat prathamaṃ vadhyasya vīryam ākṣipati tataśca śastrādinipātena duḥkhayati tato jīvitād api mocayati tato vīryākṣepād asya cetanācetanam upakaraṇaṃ kṣīṇavīryaṃ bhavati duḥkhotpādān narakatiryakpretādiṣu duḥkham anubhavati jīvitavyaparopaṇāt pratikṣaṇaṃ ca jīvitātyaye vartamāno maraṇam icchann api duḥkhavipākasya niyatavipākavedanīyatvāt kathaṃcid evocchvasati //
YSBhā zu YS, 2, 34.1, 19.1 pratipakṣabhāvanāhetor heyā vitarkā yadāsya syur aprasavadharmāṇas tadā tatkṛtam aiśvaryaṃ yoginaḥ siddhisūcakaṃ bhavati //
YSBhā zu YS, 2, 36.1, 3.1 amoghāsya vāg bhavati //
YSBhā zu YS, 2, 37.1, 1.1 sarvadiksthānyasyopatiṣṭhante ratnāni //
YSBhā zu YS, 2, 39.1, 1.1 asya bhavati //
YSBhā zu YS, 2, 39.1, 2.1 ko 'ham āsaṃ katham aham āsaṃ kiṃsvid idaṃ ke vā bhaviṣyāmaḥ kathaṃ vā bhaviṣyāma ity evam asya pūrvāntaparāntamadhyeṣv ātmabhāvajijñāsā svarūpeṇopāvartate //
YSBhā zu YS, 2, 39.1, 2.1 ko 'ham āsaṃ katham aham āsaṃ kiṃsvid idaṃ ke vā bhaviṣyāmaḥ kathaṃ vā bhaviṣyāma ity evam asya pūrvāntaparāntamadhyeṣv ātmabhāvajijñāsā svarūpeṇopāvartate //
YSBhā zu YS, 2, 44.1, 1.1 devā ṛṣayaḥ siddhāśca svādhyāyaśīlasya darśanaṃ gacchanti kārye cāsya vartanta iti //
YSBhā zu YS, 2, 45.1, 2.1 tato 'sya prajñā yathābhūtaṃ prajānātīti //
YSBhā zu YS, 2, 50.1, 5.1 trayo 'py ete deśena paridṛṣṭā iyān asya viṣayo deśa iti //
YSBhā zu YS, 2, 50.1, 8.1 sa khalv ayam evam abhyasto dīrghasūkṣmaḥ //
YSBhā zu YS, 2, 51.1, 6.1 caturthas tu śvāsapraśvāsayor viṣayāvadhāraṇāt krameṇa bhūmijayād ubhayākṣepapūrvako gatyabhāvaścaturthaḥ prāṇāyāma ity ayaṃ viśeṣaḥ //
YSBhā zu YS, 2, 52.1, 1.1 prāṇāyāmān abhyasyato 'sya yoginaḥ kṣīyate vivekajñānāvaraṇīyaṃ karma //
YSBhā zu YS, 2, 52.1, 4.1 tad asya prakāśāvaraṇaṃ karma saṃskāranibandhanaṃ prāṇāyāmābhyāsād durbalaṃ bhavati pratikṣaṇaṃ ca kṣīyate //
YSBhā zu YS, 2, 55.1, 7.1 tataśca paramā tviyaṃ vaśyatā yac cittanirodhe niruddhānīndriyāṇi netarendriyajayavat prayatnakṛtam upāyāntaram apekṣante yogina iti //
YSBhā zu YS, 3, 39.1, 4.1 eṣāṃ pradhānaḥ prāṇaḥ //
YSBhā zu YS, 3, 42.1, 4.1 tato yatheṣṭam ākāśagatir asya bhavatīti //
YSBhā zu YS, 3, 44.1, 4.1 asya sāmānyasya śabdādayo viśeṣāḥ //
YSBhā zu YS, 3, 44.1, 5.2 ekajātisamanvitānām eṣāṃ dharmamātravyāvṛttir iti //
YSBhā zu YS, 3, 44.1, 19.1 atha kim eṣāṃ sūkṣmarūpam //
YSBhā zu YS, 3, 44.1, 26.1 tajjayād vatsānusāriṇya iva gāvo 'sya saṃkalpānuvidhāyinyo bhūtaprakṛtayo bhavanti //
YSBhā zu YS, 4, 3.1, 4.1 yathā kṣetrikaḥ kedārād apāṃ pūraṇāt kedārāntaraṃ piplāvayiṣuḥ samaṃ nimnaṃ nimnataraṃ vā nāpaḥ pāṇināpakarṣaty āvaraṇaṃ tv āsāṃ bhinatti tasmin bhinne svayam evāpaḥ kedārāntaram āplāvayanti tathā dharmaḥ prakṛtīnām āvaraṇam adharmaṃ bhinatti tasmin bhinne svayam eva prakṛtayaḥ svaṃ vikāram āplāvayanti //
YSBhā zu YS, 4, 7.1, 1.1 catuṣpadā khalviyaṃ karmajātiḥ //
YSBhā zu YS, 4, 8.1, 5.1 kiṃtu daivānuguṇā evāsya vāsanā vyajyante //
YSBhā zu YS, 4, 9.1, 4.1 yato vyavahitānām apyāsāṃ sadṛśaṃ karmābhivyañjakaṃ nimittībhūtam ity ānantaryam eva //
YSBhā zu YS, 4, 10.1, 2.1 yeyam ātmāśīḥ kasmāt //
YSBhā zu YS, 4, 10.1, 5.1 tasmād anādivāsanānuviddham idaṃ cittaṃ nimittavaśāt kāścid eva vāsanāḥ pratilabhya puruṣasya bhogāyopāvartata iti //
YSBhā zu YS, 4, 10.1, 8.1 vṛttir evāsya vibhunaścittasya saṃkocavikāsinīty ācāryaḥ //
YSBhā zu YS, 4, 11.1, 2.1 tataḥ punar dharmādharmau sukhaduḥkhe rāgadveṣāv iti pravṛttim idaṃ ṣaḍaraṃ saṃsāracakram //
YSBhā zu YS, 4, 11.1, 3.1 asya ca pratikṣaṇam āvartamānasyāvidyā netrī mūlaṃ sarvakleśānām ity eṣa hetuḥ //
YSBhā zu YS, 4, 11.1, 9.1 eṣām abhāve tatsaṃśrayāṇām api vāsanānām abhāvaḥ //
YSBhā zu YS, 4, 12.1, 3.1 yadi caitat svarūpato nābhaviṣyan nedaṃ nirviṣayaṃ jñānam udapatsyata tasmād atītānāgataṃ svarūpato 'stīti //
YSBhā zu YS, 4, 13.1, 1.1 te khalv amī tryadhvāno dharmā vartamānā vyaktātmāno 'tītānāgatāḥ sūkṣmātmānaḥ sarvam idaṃ guṇānāṃ saṃniveśaviśeṣamātram iti paramārthato guṇātmānaḥ /
YSBhā zu YS, 4, 14.1, 1.6 nāsty artho vijñānavisahacaraḥ asti tu jñānam arthavisahacaraṃ svapnādau kalpitam ity anayā diśā ye vastusvarūpam apahnuvate jñānaparikalpanāmātraṃ vastu svapnaviṣayopamaṃ kutaścaitad anyāyyam //
YSBhā zu YS, 4, 15.1, 1.9 nānayoḥ saṃkaragandho 'py astīti /
YSBhā zu YS, 4, 16.1, 1.3 ye cāsyānupasthitā bhāgās te cāsya na syur evaṃ nāsti pṛṣṭham ity udaram api na gṛhyeta /
YSBhā zu YS, 4, 16.1, 1.3 ye cāsyānupasthitā bhāgās te cāsya na syur evaṃ nāsti pṛṣṭham ity udaram api na gṛhyeta /
YSBhā zu YS, 4, 19.1, 1.4 prakāśaścāyaṃ prakāśyaprakāśakasaṃyoge dṛṣṭaḥ /
YSBhā zu YS, 4, 30.1, 3.1 tatra yadā sarvair āvaraṇamalair apagataṃ bhavati tadā bhavaty asyānantyam //
YSBhā zu YS, 4, 30.1, 4.1 jñānasyānantyājjñeyam alpaṃ sampadyate yathā yatredam uktam /