Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 8873
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tāsāṃ vāsanānām āśiṣo nityatvād anāditvam // (1.1) Par.?
yeyam ātmāśīḥ kasmāt // (2.1) Par.?
jātamātrasya jantor ananubhūtamaraṇadharmakasya dveṣaduḥkhānusmṛtinimitto maraṇatrāsaḥ kathaṃ bhavet // (3.1) Par.?
na ca svābhāvikaṃ vastu nimittam upādatte // (4.1) Par.?
tasmād anādivāsanānuviddham idaṃ cittaṃ nimittavaśāt kāścid eva vāsanāḥ pratilabhya puruṣasya bhogāyopāvartata iti // (5.1) Par.?
ghaṭaprāsādapradīpakalpaṃ saṃkocavikāsi cittaṃ śarīraparimāṇākāramātram ity apare pratipannāḥ // (6.1) Par.?
tathā cāntarābhāvaḥ saṃsāraśca yukta iti // (7.1) Par.?
vṛttir evāsya vibhunaścittasya saṃkocavikāsinīty ācāryaḥ // (8.1) Par.?
tac ca dharmādinimittāpekṣam // (9.1) Par.?
nimittaṃ ca dvividhaṃ bāhyam ādhyātmikaṃ ca // (10.1) Par.?
śarīrādisādhanāpekṣaṃ bāhyaṃ stutidānābhivādanādi // (11.1) Par.?
cittamātrādhīnaṃ śraddhādy ādhyātmikam // (12.1) Par.?
tathā coktaṃ / (13.1) Par.?
ye caite maitryādayo dhyāyināṃ vihārās te bāhyasādhananiranugrahātmānaḥ prakṛṣṭaṃ dharmam abhinirvartayanti // (13.2) Par.?
tayor mānasaṃ balīyaḥ // (14.1) Par.?
kathaṃ // (15.1) Par.?
jñānavairāgye kenātiśayyete // (16.1) Par.?
daṇḍakāraṇyaṃ ca cittabalavyatirekeṇa kaḥ śārīreṇa karmaṇā śūnyaṃ kartum utsaheta // (17.1) Par.?
samudram agastyavad vā pibet // (18.1) Par.?
Duration=0.042679786682129 secs.