Occurrences

Kauṣītakibrāhmaṇa

Kauṣītakibrāhmaṇa
KauṣB, 1, 1, 1.0 asmin vai loka ubhaye devamanuṣyā āsuḥ //
KauṣB, 1, 1, 3.0 tvam no 'sya lokasyādhyakṣa edhīti //
KauṣB, 1, 1, 15.0 atha yaivāsya śivā śagmā yajñiyā tanūr āsīt //
KauṣB, 1, 1, 21.0 trayo vā ime lokāḥ //
KauṣB, 1, 1, 22.0 imān eva tallokān āpnoti //
KauṣB, 1, 2, 3.0 tena hāsya darśapūrṇamāsāvanvārabdhau bhavataḥ //
KauṣB, 1, 3, 1.0 devāsurā vā eṣu lokeṣu saṃyattā āsuḥ //
KauṣB, 1, 3, 15.0 parāsya dveṣyo ya evaṃ veda //
KauṣB, 1, 4, 9.0 tathā hāsya prayājānuyājebhyo 'nitaṃ bhavati //
KauṣB, 1, 4, 11.0 atho hāsya paurṇamāsāt tantrād anitaṃ bhavati //
KauṣB, 1, 4, 20.0 tathā hāsya saumyād ājyabhāgād anitaṃ bhavati //
KauṣB, 1, 5, 5.0 vyatiṣaktā iva vā ime prāṇā ātmānaṃ bhuñjantīti //
KauṣB, 1, 5, 19.0 tad evāsya tenāpnoti //
KauṣB, 2, 1, 12.0 sarvaṃ vā idam agner annam //
KauṣB, 2, 1, 19.0 imāveva tallokau vitārayati //
KauṣB, 2, 1, 20.0 tasmāddhīmau lokau saha santau nāneva //
KauṣB, 2, 1, 35.0 tathā hāsya nāntamacāriṇī cana naśyati //
KauṣB, 2, 2, 2.0 catuṣṭayaṃ vā idaṃ sarvam //
KauṣB, 2, 2, 3.0 asyaiva sarvasya āptyai //
KauṣB, 2, 2, 8.0 tad imaṃ lokam āpnoti //
KauṣB, 2, 2, 14.0 prādeśamātraṃ hīma ātmano 'dhi prāṇāḥ //
KauṣB, 2, 2, 16.0 dvyaṅgule vā idaṃ mukhasyānnaṃ dhīyate //
KauṣB, 2, 4, 20.0 tā asya vrataṃ gopāyanty ā punarhomāt //
KauṣB, 2, 4, 30.0 teno haivāsya punarādheyam upāptaṃ bhavati //
KauṣB, 2, 5, 3.0 kathaṃ nvimān vayam ānandān asmādṛśasyaiva pratigṛhṇīyāmeti //
KauṣB, 2, 5, 14.0 so 'yaṃ puruṣo yat prāṇiti vāpāniti vā //
KauṣB, 2, 6, 4.0 tasyāyaṃ vāṅmaya ātmā satyamayo bhavati //
KauṣB, 2, 6, 10.0 satyaṃ haivāsyoditaṃ bhavati //
KauṣB, 2, 6, 15.0 tasyāyaṃ vāṅmaya ātmā satyamayo bhavati //
KauṣB, 2, 6, 21.0 satyaṃ haivāsyoditaṃ bhavati //
KauṣB, 2, 7, 5.0 ajuhvata evāsyāgnihotraṃ hutaṃ bhavati //
KauṣB, 2, 7, 6.0 juhvata evāsya dvir hutaṃ bhavati ya evam veda //
KauṣB, 2, 7, 8.0 prati haivāsya ete devā āhutī gṛhṇanti //
KauṣB, 2, 7, 13.0 evaṃ haivāsya hutaṃ bhavati //
KauṣB, 2, 9, 9.0 śyāmaśabalau hāsyāgnihotraṃ vikhidataḥ //
KauṣB, 2, 9, 13.0 śyāmo hāsyāgnihotraṃ vikhidati //
KauṣB, 2, 9, 15.0 śabalo hāsyāgnihotraṃ vikhidati //
KauṣB, 3, 2, 9.0 etena vai devās trivṛtā vajreṇaibhyo lokebhyo 'surān anudanta //
KauṣB, 3, 2, 10.0 tatho evaitad yajamāna etenaiva trivṛtā vajreṇaibhyo lokebhyo dviṣato bhrātṛvyān nudati //
KauṣB, 3, 3, 6.0 tasmād asyārṣeyam āha //
KauṣB, 3, 3, 12.0 dvayaṃ vā idaṃ sarvaṃ chandaskṛtaṃ cāchandaskṛtaṃ ca //
KauṣB, 3, 3, 18.0 catuṣṭayaṃ vā idaṃ sarvam //
KauṣB, 3, 3, 19.0 asyaiva sarvasyāptyai //
KauṣB, 3, 3, 21.0 nānā hyābhyo havīṃṣi gṛhītāni bhavanti //
KauṣB, 3, 3, 24.0 eṣā vā agner yajñiyā tanūr yāsya havyavāṭ //
KauṣB, 3, 4, 3.0 teno haivāsya svo mahimeṣṭo bhavati //
KauṣB, 3, 4, 18.0 vasante vā idaṃ sarvaṃ samidhyate //
KauṣB, 3, 4, 26.0 hemante vā idaṃ sarvaṃ svāhākṛtam //
KauṣB, 3, 6, 20.0 tathā hāsya sarvā yājyā rūpavatyo bhavanti //
KauṣB, 3, 7, 4.0 atho iyaṃ vai rathantaram asau bṛhat //
KauṣB, 3, 7, 5.0 anayor eva tat pratitiṣṭhati //
KauṣB, 3, 8, 21.0 ayaṃ vai loko 'dharauṣṭhaḥ //
KauṣB, 3, 8, 23.0 atha yad oṣṭhāvantareṇa tad idam antarikṣam //
KauṣB, 3, 8, 25.0 imān eva tallokān anusaṃtanvan prīṇāti //
KauṣB, 3, 10, 2.0 trayo vā ime lokāḥ //
KauṣB, 3, 10, 3.0 imān eva tallokān āpnoti //
KauṣB, 3, 10, 10.0 agnir idaṃ havir ajuṣata iti haika āhuḥ //
KauṣB, 3, 10, 12.0 abhyāvartate hāsya devatā punaryajña iti manvānā //
KauṣB, 3, 10, 14.0 sā yajamānasyāśiṣo nivartayati ya idaṃ havir ity āha //
KauṣB, 3, 10, 20.0 tasmād asya nāma gṛhṇāti //
KauṣB, 3, 11, 15.0 tā asmai prītā mithunāni dadhati //
KauṣB, 3, 12, 19.0 tena hāsya darśapūrṇamāsau saṃtatau bhavataḥ //
KauṣB, 3, 12, 20.0 atho etenaivāsyāgnihotraṃ stīrṇabarhir bhavati //
KauṣB, 4, 1, 5.0 sa evāsya mṛdho vihanti //
KauṣB, 4, 1, 8.0 nāsya yajñavikarṣaḥ syāt //
KauṣB, 4, 2, 6.0 sa evāsmai yajñaṃ dadāti //
KauṣB, 4, 2, 9.0 sa evāsmai yajñaṃ prayacchati //
KauṣB, 4, 2, 12.0 sa evāsmai yajñaṃ dadāti //
KauṣB, 4, 4, 16.0 tam evāsya tenāpnoti //
KauṣB, 4, 7, 10.0 trayo vā ime lokāḥ //
KauṣB, 4, 7, 11.0 imān eva tallokān āpnoti //
KauṣB, 4, 10, 12.0 trayo vā ime lokāḥ //
KauṣB, 4, 10, 13.0 imān eva tallokān āpnotīmān eva tallokān āpnoti //
KauṣB, 4, 10, 13.0 imān eva tallokān āpnotīmān eva tallokān āpnoti //
KauṣB, 5, 2, 30.0 tathā hāsya pūrvapakṣe vaiśvadeveneṣṭaṃ bhavati //
KauṣB, 5, 3, 10.0 pra ha vā asya prajā varuṇapāśebhyaḥ sarvasmācca pāpmanaḥ sampramucyate ya evaṃ veda //
KauṣB, 5, 5, 26.0 tathā hāsya pūrvapakṣe varuṇapraghāsair iṣṭaṃ bhavati //
KauṣB, 5, 9, 32.0 tathā hāsya pūrvapakṣe sākamedhair iṣṭaṃ bhavati //
KauṣB, 6, 1, 7.0 tasyām eṣāṃ manaḥ samapatat //
KauṣB, 6, 1, 18.0 na vā idam avihitena nāmnā annam atsyāmīti //
KauṣB, 6, 2, 4.0 nāsya prajāṃ nāsya paśūn nāsya bruvāṇaṃ cana //
KauṣB, 6, 2, 4.0 nāsya prajāṃ nāsya paśūn nāsya bruvāṇaṃ cana //
KauṣB, 6, 2, 4.0 nāsya prajāṃ nāsya paśūn nāsya bruvāṇaṃ cana //
KauṣB, 6, 2, 12.0 na vā idam ekena nāmnā annam atsyāmīti //
KauṣB, 6, 2, 16.0 nāsya prajāṃ nāsya paśūn nāsya bruvāṇaṃ cana //
KauṣB, 6, 2, 16.0 nāsya prajāṃ nāsya paśūn nāsya bruvāṇaṃ cana //
KauṣB, 6, 2, 16.0 nāsya prajāṃ nāsya paśūn nāsya bruvāṇaṃ cana //
KauṣB, 6, 2, 24.0 na vā idaṃ dvābhyāṃ nāmabhyām annam atsyāmīti //
KauṣB, 6, 2, 28.0 nāsya prajāṃ nāsya paśūn nāsya bruvāṇaṃ cana //
KauṣB, 6, 2, 28.0 nāsya prajāṃ nāsya paśūn nāsya bruvāṇaṃ cana //
KauṣB, 6, 2, 28.0 nāsya prajāṃ nāsya paśūn nāsya bruvāṇaṃ cana //
KauṣB, 6, 2, 36.0 na vā idaṃ tribhir nāmabhir annam atsyāmīti //
KauṣB, 6, 2, 40.0 nāsya prajāṃ nāsya paśūn nāsya bruvāṇaṃ cana //
KauṣB, 6, 2, 40.0 nāsya prajāṃ nāsya paśūn nāsya bruvāṇaṃ cana //
KauṣB, 6, 2, 40.0 nāsya prajāṃ nāsya paśūn nāsya bruvāṇaṃ cana //
KauṣB, 6, 3, 4.0 na vā idaṃ caturbhir nāmabhir annam atsyāmīti //
KauṣB, 6, 3, 8.0 nāsya prajāṃ nāsya paśūn nāsya bruvāṇaṃ cana //
KauṣB, 6, 3, 8.0 nāsya prajāṃ nāsya paśūn nāsya bruvāṇaṃ cana //
KauṣB, 6, 3, 8.0 nāsya prajāṃ nāsya paśūn nāsya bruvāṇaṃ cana //
KauṣB, 6, 3, 16.0 na vā idaṃ pañcabhir nāmabhir annam atsyāmīti //
KauṣB, 6, 3, 20.0 nāsya prajāṃ nāsya paśūn nāsya bruvāṇaṃ cana //
KauṣB, 6, 3, 20.0 nāsya prajāṃ nāsya paśūn nāsya bruvāṇaṃ cana //
KauṣB, 6, 3, 20.0 nāsya prajāṃ nāsya paśūn nāsya bruvāṇaṃ cana //
KauṣB, 6, 3, 28.0 na vā idaṃ ṣaḍbhir nāmabhir annam atsyāmīti //
KauṣB, 6, 3, 32.0 nāsya prajāṃ nāsya paśūn nāsya bruvāṇaṃ cana //
KauṣB, 6, 3, 32.0 nāsya prajāṃ nāsya paśūn nāsya bruvāṇaṃ cana //
KauṣB, 6, 3, 32.0 nāsya prajāṃ nāsya paśūn nāsya bruvāṇaṃ cana //
KauṣB, 6, 3, 40.0 na vā idaṃ saptabhir nāmabhir annam atsyāmīti //
KauṣB, 6, 3, 44.0 nāsya prajāṃ nāsya paśūn nāsya bruvāṇaṃ cana //
KauṣB, 6, 3, 44.0 nāsya prajāṃ nāsya paśūn nāsya bruvāṇaṃ cana //
KauṣB, 6, 3, 44.0 nāsya prajāṃ nāsya paśūn nāsya bruvāṇaṃ cana //
KauṣB, 6, 3, 51.0 ā ha vā asyāṣṭamāt puruṣāt prajānnam atti //
KauṣB, 6, 3, 52.0 vasīyān vasīyān haivāsya prajāyām ājāyate ya evaṃ veda //
KauṣB, 6, 4, 2.0 sa tapas taptvā prāṇād evemaṃ lokaṃ prāvṛhat //
KauṣB, 6, 4, 6.0 so 'gnim evāsmāllokād asṛjata //
KauṣB, 6, 5, 9.0 tathā hāsya tribhir vedair haviryajñāḥ saṃskriyanta iti //
KauṣB, 6, 6, 1.0 tathā hāsya trayyā vidyayā prasūtaṃ bhavati //
KauṣB, 6, 7, 8.0 athopaviśatīdam aham arvāvasoḥ sadasi sīdāmīti //
KauṣB, 6, 10, 9.0 yā imā antar devatās tad anyā iṣṭīḥ //
KauṣB, 7, 1, 11.0 pūrvasya hyasya devatāḥ parigṛhītā bhavanti //
KauṣB, 7, 2, 5.0 so 'yaṃ śarīreṇaiva dīkṣamāṇena sarvān kāmān āpnoti //
KauṣB, 7, 2, 14.0 etena vai devās triḥ samṛddhena vajreṇaibhyo lokebhyo 'surān anudanta //
KauṣB, 7, 2, 15.0 tatho evaitad yajamāna etenaiva triḥsamṛddhena vajreṇaibhyo lokebhyo dviṣato bhrātṛvyān nudate //
KauṣB, 7, 3, 8.0 tasmād asya nāma na gṛhṇāti //
KauṣB, 7, 3, 19.0 tad yad asyānye nāma na gṛhṇanti //
KauṣB, 7, 4, 11.0 atha devā imam eva prāṇam agnim antarādadhata //
KauṣB, 7, 4, 13.0 agnihotraṃ haivāsya etad asmin prāṇe 'gnau saṃtatam avyavacchinnaṃ juhoti //
KauṣB, 7, 4, 13.0 agnihotraṃ haivāsya etad asmin prāṇe 'gnau saṃtatam avyavacchinnaṃ juhoti //
KauṣB, 7, 5, 14.0 yā vā imāḥ puruṣe devatāḥ //
KauṣB, 7, 6, 7.0 madhye hyayaṃ prāṇaḥ //
KauṣB, 7, 6, 18.0 madhye hyayaṃ prāṇaḥ //
KauṣB, 7, 6, 27.0 yā imā eṣu lokeṣu yāśca imā adhyātmam //
KauṣB, 7, 6, 27.0 yā imā eṣu lokeṣu yāśca imā adhyātmam //
KauṣB, 7, 6, 27.0 yā imā eṣu lokeṣu yāśca imā adhyātmam //
KauṣB, 7, 7, 5.0 samānau hīmau prāṇodānau //
KauṣB, 7, 7, 13.0 prāñca u evāsminn āsīnā juhvati //
KauṣB, 7, 8, 5.0 iyaṃ vā aditiḥ //
KauṣB, 7, 8, 6.0 tasmād asyām ūrdhvā oṣadhaya ūrdhvā vanaspataya ūrdhvā manuṣyā uttiṣṭhanti //
KauṣB, 7, 8, 8.0 yad asyāṃ kiṃcordhvam eva tad āyattam //
KauṣB, 7, 9, 9.0 imaṃ vai lokam udayanīyena pratyeti //
KauṣB, 7, 9, 11.0 svastyayanam eva tat kurute 'sya lokasya samaṣṭyai //
KauṣB, 7, 10, 4.0 preva vā eṣo 'smāllokāccyavate yaḥ prāyaṇīyenābhipraiti //
KauṣB, 7, 10, 6.0 tad asmiṃlloke pratitiṣṭhati //
KauṣB, 7, 10, 10.0 tasmāddhīme prāṇā viṣvañco vānto na nirvānti //
KauṣB, 7, 11, 9.0 saṃgatāṃ vā ayaṃ bhūmānaṃ devānāṃ patnīr abhyavānaiṣīt //
KauṣB, 7, 11, 10.0 sabhāmasya patnyabhyavaiṣyatīti tathā ha syāt //
KauṣB, 7, 11, 13.0 asurā vā asyāṃ diśi devānt samarundhan yeyaṃ prācy udīcī //
KauṣB, 7, 11, 13.0 asurā vā asyāṃ diśi devānt samarundhan yeyaṃ prācy udīcī //
KauṣB, 7, 11, 15.0 te somena rājñaibhyo lokebhyo 'surān anudanta //
KauṣB, 7, 11, 16.0 tatho evaitad yajamānaḥ somenaiva rājñaibhyo lokebhyo dviṣato bhrātṛvyān nudate //
KauṣB, 7, 12, 4.0 sa imaṃ krītameva praviśati //
KauṣB, 7, 12, 8.0 naveme prāṇāḥ //
KauṣB, 7, 12, 10.0 sarvāyutvāyāsmiṃlloke //
KauṣB, 7, 12, 16.0 imāṃ dhiyaṃ śikṣamāṇasya deva vaneṣu vyantarikṣaṃ tatāneti triṣṭubhau vāruṇyāvanvāha //
KauṣB, 8, 2, 3.0 ṣoḍaśakalaṃ vā idaṃ sarvam //
KauṣB, 8, 2, 4.0 asyaiva sarvasyāptyai //
KauṣB, 8, 2, 15.0 atho hāsya paurṇamāsāt tantrād anitaṃ bhavati //
KauṣB, 8, 2, 22.0 tad yad evedaṃ krīto viśatīva //
KauṣB, 8, 2, 23.0 tad u haivāsya vaiṣṇavaṃ rūpam //
KauṣB, 8, 5, 2.0 saṃtatā iva hīme prāṇāḥ //
KauṣB, 8, 6, 10.0 apaśyaṃ tvā manasā cekitānam ity etad asyāyatane prajākāmasyābhiṣṭuyāt //
KauṣB, 8, 6, 17.0 ayaṃ venaścodayat pṛśnigarbhā iti //
KauṣB, 8, 6, 21.0 so 'yam ātmano 'tīkāśaḥ //
KauṣB, 8, 7, 13.0 viṣṇur yoniṃ kalpayatv ityetad asyāyatane prajākāmasyābhiṣṭuyāt //
KauṣB, 8, 7, 21.0 tānevāsmiṃstaddadhāti //
KauṣB, 8, 9, 2.0 asurā eṣu lokeṣu puro 'kurvata //
KauṣB, 8, 9, 3.0 ayasmayīm asmin //
KauṣB, 8, 9, 6.0 te devāḥ pariśriteṣveṣu lokeṣvetaṃ pañcadaśaṃ vajram apaśyan //
KauṣB, 8, 9, 10.0 etena vai devāḥ pañcadaśena vajreṇaibhyo lokebhyo 'surān anudanta //
KauṣB, 8, 9, 11.0 tatho evaitad yajamāna etenaiva pañcadaśena vajreṇaibhyo lokebhyo dviṣato bhrātṛvyān nudate //
KauṣB, 8, 9, 16.0 imāṃ me agne samidham ity aparāhṇe tad rātre rūpam //
KauṣB, 8, 9, 17.0 samiddham iva vā imam agniṃ sāyaṃ paryāsata iti //
KauṣB, 8, 9, 19.0 imāṃ me agne samidham iti pūrvāhṇe tad ahno rūpam //
KauṣB, 8, 9, 22.0 upasadyam iva vā imam agniṃ sāyaṃ paryāsata iti //
KauṣB, 8, 10, 2.0 saṃtatā iva hīme prāṇāḥ //
KauṣB, 8, 10, 4.0 trayo vā ime lokāḥ //
KauṣB, 8, 10, 5.0 imān eva tallokān āpnoti //
KauṣB, 8, 10, 7.0 ṣaḍ vā ṛtavas traya ime lokāḥ //
KauṣB, 8, 10, 17.0 trayo vā ime lokāḥ //
KauṣB, 8, 10, 18.0 imān eva tallokān jyotiṣmataḥ karoti //
KauṣB, 8, 11, 2.0 gāyatro 'yaṃ lokaḥ //
KauṣB, 8, 11, 3.0 tad imaṃ lokam āpnoti //
KauṣB, 8, 11, 17.0 tasmāddhāsāṃ grīvāṇāṃ vyatiṣaktānīva parvāṇi bhavanti //
KauṣB, 8, 12, 13.0 saṃrājo bhakṣe 'smai dadhy ānayeyur na vrate //
KauṣB, 8, 12, 15.0 anantarhito hāsya bhakṣo bhavati samāpnoti //
KauṣB, 8, 12, 20.0 idam antarikṣalokāyatanena //
KauṣB, 9, 2, 7.0 iyaṃ vā iḍā //
KauṣB, 9, 2, 8.0 asyāṃ hīdaṃ sarvam īṭṭe //
KauṣB, 9, 2, 8.0 asyāṃ hīdaṃ sarvam īṭṭe //
KauṣB, 9, 3, 2.0 vāci ca vai manasi cedaṃ sarvaṃ hitam //
KauṣB, 9, 3, 9.0 dyāvā naḥ pṛthivī imaṃ tayor id ghṛtavat paya iti //
KauṣB, 9, 3, 42.0 ayaṃ vai loko dakṣiṇaṃ havirdhānam //
KauṣB, 9, 3, 43.0 pratiṣṭhā vā ayaṃ lokaḥ //
KauṣB, 9, 5, 8.0 tasmin prapādyamāne tam asya rājā varuṇas tam aśvinā iti //
KauṣB, 10, 1, 9.0 anaśanāyukā hāsya bhāryā bhavanti ya evaṃrūpaṃ yūpaṃ kurute //
KauṣB, 10, 2, 18.0 tad yad evedaṃ paraśunā krūrīkṛta iva taṣṭa iva bhavati //
KauṣB, 10, 2, 19.0 tad evāsyaitadāpyāyayati tad bhiṣajyati //
KauṣB, 10, 2, 21.0 tad yā evemāḥ puruṣa āpaḥ //
KauṣB, 10, 2, 22.0 tā evāsmiṃstaddadhāti //
KauṣB, 10, 4, 7.0 yad idam āsthānaṃ svarostata īśvarā yadi nāsurarakṣasānyanvavapātoḥ //
KauṣB, 10, 5, 3.0 ātmaniṣkrayaṇo haivāsyaiṣa tenātmānaṃ niṣkrīyānṛṇo bhūtvātha yajate //
KauṣB, 10, 6, 9.0 samānā hīme prāṇāpānāḥ //
KauṣB, 10, 6, 19.0 tam asyaitābhir āprībhir āprīṇāti //
KauṣB, 10, 7, 12.0 ṣaḍviṃśatir asya vaṅkraya iti //
KauṣB, 10, 7, 22.0 naveme prāṇāḥ //
KauṣB, 10, 7, 24.0 sarvāyutvāyāsmiṃlloke //
KauṣB, 10, 9, 5.0 tathā hāsāṃ sarvāsām amoghāyaivopasametaṃ bhavati //
KauṣB, 10, 9, 9.0 tasmin hyeṣāṃ manāṃsyotāni bhavanti //
KauṣB, 10, 9, 11.0 tasyāṃ hy eṣāṃ manāṃsy otāni bhavanti //
KauṣB, 10, 9, 13.0 tasyāṃ hy eṣāṃ manāṃsyotāni bhavanti //
KauṣB, 11, 1, 14.0 ṛksaṃmitā vā ime lokāḥ //
KauṣB, 11, 1, 15.0 ayaṃ lokaḥ pūrvo 'rdharcaḥ //
KauṣB, 11, 1, 17.0 atha yad ardharcāvantareṇa tad idam antarikṣam //
KauṣB, 11, 1, 19.0 ebhir eva tallokair yajamānaṃ samardhayati //
KauṣB, 11, 1, 20.0 eṣveva tallokeṣu yajamānaṃ dadhāti //
KauṣB, 11, 2, 5.0 tad imaṃ lokam āpnoti //
KauṣB, 11, 2, 29.0 tad yathā ha vā asmiṃlloke manuṣyāḥ paśūn aśnanti yathaibhir bhuñjata evam evāmuṣmiṃlloke paśavo manuṣyān aśnanty evam ebhir bhuñjate //
KauṣB, 11, 2, 29.0 tad yathā ha vā asmiṃlloke manuṣyāḥ paśūn aśnanti yathaibhir bhuñjata evam evāmuṣmiṃlloke paśavo manuṣyān aśnanty evam ebhir bhuñjate //
KauṣB, 11, 2, 29.0 tad yathā ha vā asmiṃlloke manuṣyāḥ paśūn aśnanti yathaibhir bhuñjata evam evāmuṣmiṃlloke paśavo manuṣyān aśnanty evam ebhir bhuñjate //
KauṣB, 11, 2, 32.0 yathaivainān asmiṃlloke aśnāti yathaibhir bhuṅkta evam evainān amuṣmiṃlloke aśnāti //
KauṣB, 11, 2, 32.0 yathaivainān asmiṃlloke aśnāti yathaibhir bhuṅkta evam evainān amuṣmiṃlloke aśnāti //
KauṣB, 11, 2, 33.0 yathaivainān asmiṃlloke aśnāti yathaibhir bhuṅkta evam evainān amuṣmiṃlloke aśnāty evam ebhir bhuṅkte //
KauṣB, 11, 2, 33.0 yathaivainān asmiṃlloke aśnāti yathaibhir bhuṅkta evam evainān amuṣmiṃlloke aśnāty evam ebhir bhuṅkte //
KauṣB, 11, 2, 33.0 yathaivainān asmiṃlloke aśnāti yathaibhir bhuṅkta evam evainān amuṣmiṃlloke aśnāty evam ebhir bhuṅkte //
KauṣB, 11, 3, 9.0 upeti tad asya lokasya rūpaṃ prayanta iti tad amuṣya //
KauṣB, 11, 6, 16.0 ayā vājaṃ devahitaṃ sanemeti dvipadām abhyasyati //
KauṣB, 11, 7, 5.0 yad u evaikaviṃśatir dvādaśa māsāḥ pañcartavas traya ime lokāḥ //
KauṣB, 11, 7, 8.0 tad āhur yad imā haviryajñasya vā paśor vā sāmidhenyo 'tha kāḥ saumyasyādhvarasyeti //
KauṣB, 11, 7, 13.0 āyur evāsmiṃstad dadhāti //
KauṣB, 12, 2, 9.0 āpo hīdaṃ sarvaṃ dhinvanti //
KauṣB, 12, 2, 21.0 emā agman revatīr jīvadhanyā ity āgatāsu //
KauṣB, 12, 2, 22.0 āgmann āpa uśatīr barhir edam ity āgatavatyā paridadhāti //
KauṣB, 12, 3, 9.0 etena vai devās triḥsamṛddhena vajreṇaibhyo lokebhyo 'surān anudanta //
KauṣB, 12, 3, 10.0 tatho evaitad yajamāna etenaiva triḥsamṛddhena vajreṇaibhyo lokebhyo dviṣato bhrātṛvyān nudate //
KauṣB, 12, 3, 13.0 taṃ hema upoduḥ //
KauṣB, 12, 3, 16.0 taṃ heyam anviyāya //
KauṣB, 12, 3, 17.0 tato heme nirāgā iva menire //
KauṣB, 12, 3, 20.0 tvaṃ vai naḥ śreṣṭho 'si yaṃ tveyam anvetīti //
KauṣB, 12, 4, 3.0 te hāsu manāṃsi kurvate //
KauṣB, 12, 5, 11.0 imāv eva tat prāṇāpānau vitārayati //
KauṣB, 12, 5, 12.0 tasmāddhīmau prāṇāpānau saha santau nāneva //
KauṣB, 12, 6, 11.0 aupagātraṃ hy asya bhavati //
KauṣB, 12, 7, 2.0 upahūtā devā asya somasya pavamānasya vicakṣaṇasya bhakṣa upa māṃ devā hvayantām asya somasya pavamānasya vicakṣaṇasya bhakṣe manasā tvā bhakṣayāmi vācā tvā bhakṣayāmi prāṇena tvā bhakṣayāmi cakṣuṣā tvā bhakṣayāmi śrotreṇa tvā bhakṣayāmīti //
KauṣB, 12, 7, 2.0 upahūtā devā asya somasya pavamānasya vicakṣaṇasya bhakṣa upa māṃ devā hvayantām asya somasya pavamānasya vicakṣaṇasya bhakṣe manasā tvā bhakṣayāmi vācā tvā bhakṣayāmi prāṇena tvā bhakṣayāmi cakṣuṣā tvā bhakṣayāmi śrotreṇa tvā bhakṣayāmīti //
KauṣB, 12, 7, 4.0 tathā hāsyāsau somo rājā vicakṣaṇaś candramā bhakṣo bhakṣito bhavati yam amuṃ devā bhakṣaṃ bhakṣayanti //
KauṣB, 12, 10, 8.0 vācā vā idaṃ svaditam annam adyate 'nnādyasyopāptyai //
KauṣB, 12, 10, 16.0 viśvarūpaṃ vā idam annam adyate 'nnādyasyopāptyai //
KauṣB, 12, 10, 23.0 savitṛprasūtaṃ vā idam annam adyate 'nnādyasyopāptyai //
KauṣB, 13, 1, 18.0 seyaṃ nirupyate paśūnām eva parigrahāya //
KauṣB, 13, 1, 22.0 samāno hyayaṃ prāṇaḥ //