Occurrences

Atharvaveda (Paippalāda)
Baudhāyanadharmasūtra
Chāndogyopaniṣad
Jaiminigṛhyasūtra
Maitrāyaṇīsaṃhitā
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvidhāna
Aṣṭasāhasrikā
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Abhidharmakośa
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Divyāvadāna
Kāvyālaṃkāra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Suśrutasaṃhitā
Viṣṇupurāṇa
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Garuḍapurāṇa
Kālikāpurāṇa
Kṛṣiparāśara
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Tantrāloka
Ānandakanda
Śivasūtravārtika
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Dhanurveda
Gūḍhārthadīpikā
Haribhaktivilāsa
Hārāṇacandara on Suśr
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayaṭīkā
Rasataraṅgiṇī
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra
Yogaratnākara

Atharvaveda (Paippalāda)
AVP, 1, 101, 1.2 ṛtasya māne adhi yā dhruvāṇy ebhir devā amṛtaṃ bhakṣayanti //
AVP, 1, 101, 3.2 ebhir indro jaṭharam ā pṛṇīte tribhiḥ pātrair uta viśve ca devāḥ //
Baudhāyanadharmasūtra
BaudhDhS, 4, 7, 4.1 ebhir yantrair viśuddhātmā trirātropoṣitas tataḥ /
Chāndogyopaniṣad
ChU, 1, 4, 2.3 yad ebhir acchādayaṃs tacchandasāṃ chandastvam //
ChU, 1, 11, 2.2 bhagavantaṃ vā aham ebhiḥ sarvair ārtvijyaiḥ paryaiṣiṣam /
Jaiminigṛhyasūtra
JaimGS, 2, 1, 18.4 ebhir matprattaiḥ svadhayā madadhvam ihāsmabhyaṃ vasīyo 'stu devāḥ /
Maitrāyaṇīsaṃhitā
MS, 2, 12, 4, 6.2 ebhiḥ sukṛtair anugacchema devā yatra naḥ pūrve pitaraḥ paretāḥ //
Śatapathabrāhmaṇa
ŚBM, 1, 3, 1, 11.2 sruksammārjanānyagnāvabhyādadhati vedasyāhābhūvant sruca ebhiḥ samamārjiṣur idaṃ vai kiṃcidyajñasya ned idam bahirdhā yajñād bhavad iti tad u tathā na kuryād yathā yasmā aśanamāharettam pātranirṇejanam pāyayedevaṃ tat tasmād u parāsyedevaitāni //
ŚBM, 5, 2, 3, 10.2 sarvān vā eṣa yajñakratūn avarunddhe sarvā iṣṭīrapi darvihomān yo rājasūyena yajate devasṛṣṭo vā eṣa yajñakratur yaccāturmāsyāny ebhir me 'pīṣṭam asad ebhir api sūyā iti tasmāccāturmāsyair yajate //
ŚBM, 5, 2, 3, 10.2 sarvān vā eṣa yajñakratūn avarunddhe sarvā iṣṭīrapi darvihomān yo rājasūyena yajate devasṛṣṭo vā eṣa yajñakratur yaccāturmāsyāny ebhir me 'pīṣṭam asad ebhir api sūyā iti tasmāccāturmāsyair yajate //
Ṛgveda
ṚV, 3, 50, 1.2 oruvyacāḥ pṛṇatām ebhir annair āsya havis tanvaḥ kāmam ṛdhyāḥ //
ṚV, 6, 19, 13.1 vayaṃ ta ebhiḥ puruhūta sakhyaiḥ śatroḥ śatror uttara it syāma /
ṚV, 7, 28, 4.1 ebhir na indrāhabhir daśasya durmitrāso hi kṣitayaḥ pavante /
Ṛgvidhāna
ṚgVidh, 1, 6, 5.1 cāndrāyaṇaṃ sahādyantam ebhiḥ kṛcchraiḥ samaṃ smṛtam /
ṚgVidh, 1, 10, 2.2 ebhir vratair vipūtātmā kuryāt karmāṇy atandritaḥ //
Aṣṭasāhasrikā
ASāh, 8, 19.4 ebhireva nāmabhirebhireva padairebhirevākṣaraiḥ subhūtināmadheyaireva bhikṣubhiriyameva prajñāpāramitopadiṣṭā ayameva prajñāpāramitāparivartaḥ /
ASāh, 8, 19.4 ebhireva nāmabhirebhireva padairebhirevākṣaraiḥ subhūtināmadheyaireva bhikṣubhiriyameva prajñāpāramitopadiṣṭā ayameva prajñāpāramitāparivartaḥ /
ASāh, 8, 19.4 ebhireva nāmabhirebhireva padairebhirevākṣaraiḥ subhūtināmadheyaireva bhikṣubhiriyameva prajñāpāramitopadiṣṭā ayameva prajñāpāramitāparivartaḥ /
ASāh, 9, 1.8 kiṃ kāraṇaṃ bhagavan maitreyo bodhisattvo mahāsattvo 'nuttarāṃ samyaksaṃbodhimabhisaṃbudhya ebhireva nāmabhiḥ ebhireva padaiḥ ebhirevākṣaraiḥ asmin eva pṛthivīpradeśe prajñāpāramitāṃ bhāṣiṣyate evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat tathā hi subhūte maitreyo bodhisattvo mahāsattvo na rūpaṃ nityaṃ nānityaṃ na rūpaṃ baddhaṃ na muktam atyantaviśuddhamityabhisaṃbhotsyate /
ASāh, 9, 1.8 kiṃ kāraṇaṃ bhagavan maitreyo bodhisattvo mahāsattvo 'nuttarāṃ samyaksaṃbodhimabhisaṃbudhya ebhireva nāmabhiḥ ebhireva padaiḥ ebhirevākṣaraiḥ asmin eva pṛthivīpradeśe prajñāpāramitāṃ bhāṣiṣyate evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat tathā hi subhūte maitreyo bodhisattvo mahāsattvo na rūpaṃ nityaṃ nānityaṃ na rūpaṃ baddhaṃ na muktam atyantaviśuddhamityabhisaṃbhotsyate /
ASāh, 9, 1.8 kiṃ kāraṇaṃ bhagavan maitreyo bodhisattvo mahāsattvo 'nuttarāṃ samyaksaṃbodhimabhisaṃbudhya ebhireva nāmabhiḥ ebhireva padaiḥ ebhirevākṣaraiḥ asmin eva pṛthivīpradeśe prajñāpāramitāṃ bhāṣiṣyate evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat tathā hi subhūte maitreyo bodhisattvo mahāsattvo na rūpaṃ nityaṃ nānityaṃ na rūpaṃ baddhaṃ na muktam atyantaviśuddhamityabhisaṃbhotsyate /
ASāh, 9, 1.11 anena subhūte kāraṇena maitreyo bodhisattvo mahāsattvaḥ anuttarāṃ samyaksaṃbodhimabhisaṃbudhya ebhireva nāmabhirebhireva padavyañjanairasmin eva pṛthivīpradeśe imāmeva prajñāpāramitāṃ bhāṣiṣyate //
ASāh, 9, 1.11 anena subhūte kāraṇena maitreyo bodhisattvo mahāsattvaḥ anuttarāṃ samyaksaṃbodhimabhisaṃbudhya ebhireva nāmabhirebhireva padavyañjanairasmin eva pṛthivīpradeśe imāmeva prajñāpāramitāṃ bhāṣiṣyate //
Carakasaṃhitā
Ca, Śār., 1, 88.1 ebhiḥ prasiddhavacanairatītāgamanaṃ matam /
Ca, Cik., 2, 2, 12.1 ebhiḥ pūpalikāḥ kāryāḥ śaṣkulyo vartikāstathā /
Lalitavistara
LalVis, 3, 10.4 ebhiḥ saptaratnaiḥ samanvāgato bhaviṣyati /
Mahābhārata
MBh, 1, 119, 38.75 gacchādya ca tvaṃ svagṛhaṃ snāto divyair imair jalaiḥ /
MBh, 3, 158, 56.2 tasmāt sahaibhiḥ sainyais te vadhaṃ prāpsyati mānuṣāt //
MBh, 3, 158, 57.1 tvaṃ cāpyebhir hataiḥ sainyaiḥ kleśaṃ prāpsyasi durmate /
MBh, 8, 22, 49.2 ebhir dravyair ahaṃ hīno yoddhum icchāmi pāṇḍavam //
MBh, 12, 157, 13.2 ebhir eva tu vijñātair madaḥ sadyaḥ praṇaśyati //
MBh, 12, 170, 17.3 ityebhiḥ kāraṇaistasya tribhiścittaṃ prasicyate //
MBh, 12, 330, 2.2 agnīṣomakṛtair ebhiḥ karmabhiḥ pāṇḍunandana /
MBh, 12, 337, 36.2 ebhir mayā nihantavyā durvinītāḥ surārayaḥ //
MBh, 13, 17, 153.1 śivam ebhiḥ stuvan devaṃ nāmabhiḥ puṣṭivardhanaiḥ /
MBh, 13, 131, 26.1 ebhistu karmabhir devi śubhair ācaritaistathā /
MBh, 14, 50, 33.3 agrāhyo 'mṛto bhavati ya ebhiḥ kāraṇair dhruvaḥ //
Manusmṛti
ManuS, 11, 108.2 upapātakinas tv evam ebhir nānāvidhair vrataiḥ //
ManuS, 11, 170.2 agamyāgamanīyaṃ tu vratair ebhir apānudet //
Rāmāyaṇa
Rām, Ay, 33, 15.2 kim ebhiḥ kṛpaṇair bhūyaḥ pātakair api te kṛtaiḥ //
Rām, Ay, 40, 21.2 ebhiś chāyāṃ kariṣyāmaḥ svaiś chattrair vājapeyikaiḥ //
Rām, Ay, 92, 3.2 lubdhaiś ca sahitair ebhis tvam anveṣitum arhasi //
Rām, Ki, 18, 28.1 tad ebhiḥ kāraṇaiḥ sarvair mahadbhir dharmasaṃhitaiḥ /
Rām, Su, 38, 23.1 imaṃ ca tīvraṃ mama śokavegaṃ rakṣobhir ebhiḥ paribhartsanaṃ ca /
Rām, Su, 65, 35.1 imaṃ ca tīvraṃ mama śokavegaṃ rakṣobhir ebhiḥ paribhartsanaṃ ca /
Abhidharmakośa
AbhidhKo, 5, 24.1 sarvatrānāgatairebhirmānasaiḥ svādhvike paraiḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 1, 47.2 ebhir garbhaḥ sraved āmaḥ kukṣau śuṣyen mriyeta vā //
AHS, Cikitsitasthāna, 8, 27.1 ebhirevauṣadhaiḥ kuryāt tailānyabhyañjanāya ca /
AHS, Cikitsitasthāna, 8, 51.2 ebhirevauṣadhaiḥ sādhyaṃ vāri sarpiśca dīpanam //
AHS, Cikitsitasthāna, 10, 31.1 tailam abhyañjanārthaṃ ca siddham ebhiścalāpaham /
AHS, Cikitsitasthāna, 11, 60.1 vraṇābhyaṅge pacet tailam ebhireva niśānvitaiḥ /
AHS, Cikitsitasthāna, 12, 9.1 yathāsvam ebhiḥ pānānnaṃ yavagodhūmabhāvanāḥ //
AHS, Cikitsitasthāna, 15, 9.1 ebhiḥ snigdhāya saṃjāte bale śānte ca mārute /
AHS, Cikitsitasthāna, 16, 8.2 sādhitaṃ kṣīram ebhir vā pibed doṣānulomanam //
AHS, Cikitsitasthāna, 18, 27.2 dīrghakālasthitaṃ granthim ebhir bhindyācca bheṣajaiḥ //
AHS, Cikitsitasthāna, 19, 20.1 piṣṭaiḥ siddhaṃ sarpiṣaḥ prastham ebhiḥ krūre koṣṭhe snehanaṃ recanaṃ ca /
AHS, Utt., 2, 15.2 ghṛtānyebhiśca siddhāni pittaghnaṃ ca virecanam //
AHS, Utt., 5, 7.1 ebhiśca guṭikāṃ yuñjyād añjane sāvapīḍane /
AHS, Utt., 5, 13.2 ebhirevauṣadhair bastavāriṇā kalpito 'gadaḥ //
AHS, Utt., 5, 43.2 ebhireva ghṛtaṃ siddhaṃ gavāṃ mūtre caturguṇe //
AHS, Utt., 6, 4.2 ebhir hi hīnasattvasya hṛdi doṣāḥ pradūṣitāḥ //
AHS, Utt., 22, 22.1 gaṇḍūṣaṃ grāhayet tailam ebhireva ca sādhitam /
AHS, Utt., 22, 89.1 tailaprasthaṃ pācayecchlakṣṇapiṣṭairebhir dravyair dhāritaṃ tan mukhena /
AHS, Utt., 25, 66.1 ebhiḥ prakṣālanaṃ lepo ghṛtaṃ tailaṃ rasakriyā /
AHS, Utt., 32, 24.1 ebhirevauṣadhaiḥ piṣṭair mukhābhyaṅgāya sādhayet /
Daśakumāracarita
DKCar, 2, 4, 149.0 sodañjalir udīritavatī bhartṛdāraka bhāgyavatyo vayam yāstvāmebhireva cakṣurbhiranaghamadrākṣma //
Divyāvadāna
Divyāv, 18, 429.1 evamuktvā taṃ sumatiṃ māṇavamuvāca kimebhiḥ kariṣyasi sumatirāha buddhaṃ bhagavantamarcayiṣyāmi //
Kāvyālaṃkāra
KāvyAl, 5, 66.1 tadebhiraṅgair bhūṣyante bhūṣaṇopavanasrajaḥ /
Kūrmapurāṇa
KūPur, 1, 19, 67.2 namaskuruṣva nṛpate ebhirmāṃ satataṃ śuciḥ //
KūPur, 2, 32, 20.1 ebhirvratairapohanti mahāpātakino malam /
KūPur, 2, 44, 19.1 mahāntamebhiḥ sahitaṃ brahmāṇamatitejasam /
Laṅkāvatārasūtra
LAS, 2, 101.42 ebhirmahāmate caturbhiḥ kāraṇairoghāntarajalasthānīyād ālayavijñānāt pravṛttivijñānataraṃga utpadyate /
Liṅgapurāṇa
LiPur, 2, 22, 6.2 saurair ebhiśca vividhaiḥ sarvasiddhikaraiḥ śubhaiḥ //
Matsyapurāṇa
MPur, 100, 20.2 kimebhiḥ kamalaiḥ kāryaṃ varaṃ viṣṇuralaṃkṛtaḥ //
Meghadūta
Megh, Uttarameghaḥ, 20.1 ebhiḥ sādho hṛdayanihitair lakṣaṇair lakṣayethā dvāropānte likhitavapuṣau śaṅkhapadmau ca dṛṣṭvā /
Suśrutasaṃhitā
Su, Sū., 35, 4.3 ebhir lakṣaṇair viparītair alpāyuḥ miśrair madhyamāyur iti //
Su, Cik., 2, 39.1 tailamebhir vipakvaṃ tu pradhānaṃ vraṇaropaṇam /
Su, Cik., 3, 62.1 ebhistadvipacettailaṃ śāstravinmṛdunāgninā /
Su, Cik., 6, 13.1 ata ūrdhvaṃ bheṣajasādhyeṣvadṛśyeṣvarśaḥsu yogān yāpanārthaṃ vakṣyāmaḥ prātaḥ prātar guḍaharītakīm āseveta brahmacārī gomūtradroṇasiddhaṃ vā harītakīśataṃ prātaḥ prātaryathābalaṃ kṣaudreṇa apāmārgamūlaṃ vā taṇḍulodakena sakṣaudramaharahaḥ śatāvarīmūlakalkaṃ vā kṣīreṇa citrakacūrṇayuktaṃ vā sīdhuṃ parārdhyaṃ bhallātacūrṇayuktaṃ vā saktumanthamalavaṇaṃ takreṇa kalaśe vāntaścitrakamūlakalkāvalipte niṣiktaṃ takramamlamanamlaṃ vā pānabhojaneṣūpayuñjīta eṣa eva bhārgyāsphotāyavānyāmalakaguḍūcīṣu takrakalpaḥ pippalīpippalīmūlacavyacitrakaviḍaṅgaśuṇṭhīharītakīṣu ca pūrvavadeva niranno vā takramaharaharmāsam upaseveta śṛṅgaverapunarnavācitrakakaṣāyasiddhaṃ vā payaḥ kuṭajamūlatvakphāṇitaṃ vā pippalyādipratīvāpaṃ kṣaudreṇa mahāvātavyādhyuktaṃ hiṅgvādicūrṇam upaseveta takrāhāraḥ kṣīrāhāro vā kṣāralavaṇāṃścitrakamūlakṣārodakasiddhaṃ vā payaḥ palāśatarukṣārasiddhaṃ vā palāśatarukṣārasiddhān vā kulmāṣān pāṭalāpāmārgabṛhatīpalāśakṣāraṃ vā parisrutamaharaharghṛtasaṃsṛṣṭaṃ kuṭajavandākamūlakalkaṃ vā takreṇa citrakapūtīkanāgarakalkaṃ vā pūtīkakṣāreṇa kṣārodakasiddhaṃ vā sarpiḥ pippalyādipratīvāpaṃ kṛṣṇatilaprasṛtaṃ prakuñcaṃ vā prātaḥ prātarupaseveta śītodakānupānam ebhir abhivardhate 'gnir arśāṃsi copaśāmyanti //
Su, Cik., 22, 24.1 chittvādhimāṃsaṃ sakṣaudrair ebhiścūrṇair upācaret /
Su, Cik., 37, 34.2 tailamebhiḥ samaiḥ pakvaṃ surasādirasāplutam //
Su, Cik., 37, 37.2 tailameraṇḍatailaṃ vā pakvamebhiḥ samāyutam //
Su, Cik., 38, 44.1 kvathitaiḥ pālikair ebhir madanāṣṭakasaṃyutaiḥ /
Su, Cik., 38, 52.1 pālikaiḥ kvathitaiḥ samyag dravyair ebhiśca peṣitaiḥ /
Su, Ka., 1, 19.1 vidyādviṣasya dātāramebhir liṅgaiśca buddhimān /
Su, Ka., 3, 6.3 saṃdūṣayantyebhir atipraduṣṭān vijñāya liṅgair abhiśodhayettān //
Su, Utt., 12, 30.1 antyāddviguṇitairebhirañjanaṃ śukranāśanam /
Su, Utt., 21, 7.1 āranālaśṛtairebhir nāḍīsvedaḥ prayojitaḥ /
Su, Utt., 24, 32.2 tailamebhir vipakvaṃ tu nasyamasyopakalpayet //
Su, Utt., 24, 38.1 hitaṃ mūrdhavireke ca tailamebhir vipācitam /
Su, Utt., 39, 235.2 tatkṣīreṇa sahaikadhyaṃ prasādhya kusumairimaiḥ //
Su, Utt., 39, 298.2 dihyādebhir jvarārtasya madhuśuktayutaiḥ śiraḥ //
Su, Utt., 51, 24.2 kolamātrair ghṛtaprasthaṃ pacedebhir jaladvikam //
Viṣṇupurāṇa
ViPur, 1, 2, 59.2 ebhir āvaraṇair aṇḍaṃ saptabhiḥ prākṛtair vṛtam /
ViPur, 2, 8, 94.2 ityebhiḥ kāraṇaiḥ śuddhāste 'mṛtatvaṃ hi bhejire //
ViPur, 2, 15, 22.2 cetaso yasya tatpṛccha pumānebhirna yujyate //
Yājñavalkyasmṛti
YāSmṛ, 2, 240.2 ebhiś ca vyavahartā yaḥ sa dāpyo damam uttamam //
Bhāgavatapurāṇa
BhāgPur, 3, 12, 14.2 ebhiḥ sṛja prajā bahvīḥ prajānām asi yat patiḥ //
BhāgPur, 11, 3, 3.2 ebhir bhūtāni bhūtātmā mahābhūtair mahābhuja /
Garuḍapurāṇa
GarPur, 1, 85, 1.3 piṇḍaṃ dadyādimairmantrairāvāhya ca pitṝnparān //
GarPur, 1, 129, 24.1 vināyakaṃ mūrtikādyaṃ yajedebhiśca nāmabhiḥ /
Kālikāpurāṇa
KālPur, 52, 13.1 ebhiraṣṭākṣarairmantraṃ śoṇapatrasamaprabham /
Kṛṣiparāśara
KṛṣiPar, 1, 224.1 ebhiḥ suḍhaukitaṃ kṛtvā tadannaṃ kadalīdale /
Rasahṛdayatantra
RHT, 2, 6.2 tasmād ebhir miśrair vārān saṃmūrchayetsapta //
Rasamañjarī
RMañj, 3, 55.2 vaṭāṅkuram ajāraktam ebhirabhraṃ sumarditam //
RMañj, 6, 246.2 nimbatvag ebhir bhaiṣajyaiḥ puṭanācca trayaṃ trayam //
RMañj, 8, 27.1 kāśmaryā mūlamādau sahacarakusumaṃ ketakīnāṃ ca mūlaṃ lauhaṃ cūrṇaṃ sabhṛṅgaṃ triphalajalayutaṃ tailamebhir vipakvam /
Rasaprakāśasudhākara
RPSudh, 3, 60.2 saṃśoṣya paścādapi hiṃgurājikāśuṃṭhībhirebhiśca samaṃ vimardya //
Rasaratnasamuccaya
RRS, 16, 80.1 ebhiḥ kajjalikāṃ kṛtvā svalpatailena bharjayet /
Rasaratnākara
RRĀ, R.kh., 6, 23.1 ebhiśca peṣayeccābhraṃ pratyekaṃ taṃ tryahaṃ tryaham /
RRĀ, R.kh., 7, 25.1 dravaiḥ pāṣāṇabhedyāśca pacyādebhiśca mākṣikam /
RRĀ, V.kh., 13, 45.2 ebhistulyaṃ pūrvatālaṃ dinamekaṃ vimardayet //
RRĀ, V.kh., 13, 47.2 ebhistulyaṃ śuddhatālaṃ mardayedravidugdhakaiḥ //
RRĀ, V.kh., 13, 51.2 niśāṭaṃkaṇamadhvājyānyebhistulyaṃ ca tutthakam //
RRĀ, V.kh., 13, 53.2 madhvājyaṭaṃkaṇaṃ tulyaṃ tutthamebhiḥ samaṃ bhavet //
RRĀ, V.kh., 13, 59.1 ebhiḥ samaṃ tu taccūrṇamajākṣīreṇa mardayet /
Rasendracintāmaṇi
RCint, 3, 142.1 sarvair ebhir lauhair mākṣikamṛditair drutaistathā garbhe /
Rasendrasārasaṃgraha
RSS, 1, 61.2 ebhiḥ sūto vighṛṣṭavyaḥ puṭanānmriyate dhruvam //
RSS, 1, 165.2 vaṭaśuṅgam ajāraktam ebhir abhraṃ vimardayet //
Rasārṇava
RArṇ, 10, 43.0 tasmād ebhiḥ samopetairmardayet pātayed budhaḥ //
RArṇ, 15, 161.1 ebhir vyastaiḥ samastairvā piṣṭīṃ kṛtvā same samām /
Tantrāloka
TĀ, 1, 100.2 bhairava iti gurubhirimairanvarthaiḥ saṃstutaḥ śāstre //
Ānandakanda
ĀK, 1, 24, 128.1 ebhirmarditasūtasya punarjanma na vidyate /
ĀK, 1, 24, 130.1 ebhistu marditaḥ sūtaḥ pūrvavatkhoṭatāṃ nayet /
ĀK, 2, 1, 62.1 ebhistulyaṃ sattvatālaṃ mardayed ravidugdhakaiḥ /
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 24.1, 1.0 mātrāḥ padārthāḥ rūpādyās tāsv ebhiś cakṣurādibhiḥ //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 284.1 tritrivelaṃ yathālābhaṃ bhāvayedebhirauṣadhaiḥ /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 27.0 kumārī prasiddhā citrakaṃ citrakajaṭā kākamācī loke kāmaiyā śabdavācyā triphalā harītakyādikam ebhiryantrapūrvakaṃ saṃmardya paścāt kāñjikaiḥ prakṣālya śodhayedityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 24.2, 2.0 ebhirvakṣyamāṇadravyaistridinaṃ mardyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 226.2, 2.0 śuddharasaṃ śuddhaviṣaṃ śuddhagandhakaṃ ca etattrikaṃ ca samamātraṃ saṃgṛhya tadanu ebhistribhiḥ sāmyaṃ ca maricacūrṇaṃ kṛtvā khalve taccatuṣkaṃ saṃcūrṇya paścāduktadraveṇa bhāvayet //
Bhāvaprakāśa
BhPr, 7, 3, 165.2 tasmād ebhir miśrair vārān saṃmūrchayetsapta //
BhPr, 7, 3, 184.1 ebhiścūrṇairyutaṃ sūtaṃ yāvadyāmaṃ vimardayet /
Dhanurveda
DhanV, 1, 14.1 ebhir dinaiśca śiṣyāya guruḥśastrāṇi dāpayet /
DhanV, 1, 63.2 ebhiḥ pralepayecchastraṃ liptaṃ cāgnau pratāpayet //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 42.1 vājigandhānvitairebhiḥ kṣayeṣu ca nigadyate /
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 44.0 rogaviśeṣānebhirvāratrayaṃ puṭena sthālīpāke adhikataḥ puruṣasvabhāvaṃ buddhimānkathitamapi hemamauṣadham ucitam upādeyam anyadapi //
ŚGDīp zu ŚdhSaṃh, 2, 12, 229.2, 1.0 tālaṃ haritālaṃ kaṭukī etatsamaṃ mṛtasūtādyam aṣṭauṣadhaṃ cūrṇitam ebhiḥ punarnavādibhirbhāvayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 247.2, 3.0 śigru śobhāñjanam jvālāmukhī jayantī taṇḍulīyakaḥ ebhir golakaṃ kṛtvā punarvastrairghṛtaṃ kācapātrasthaṃ lavaṇapūrite bhāṇḍe nyaset //
Haribhaktivilāsa
HBhVil, 4, 252.2 ebhir vayam urukramasya cihnair aṅkitā loke subhagā bhavema /
HBhVil, 4, 296.2 ebhir bhāgavataiś cihnaiḥ kalikāle dvijātayaḥ /
Hārāṇacandara on Suśr
Hārāṇacandara on Suśr zu Su, Sū., 15, 23.3, 7.0 tejaḥ sarvadhātūnāṃ dīpto'ṃśa oja iti niṣkarṣaḥ vāyunā cālitaṃ sat dhātugrahaṇaniḥsṛtaṃ dhātavo gṛhyanta ebhiriti dhātugrahaṇāni vakṣyamāṇāni srotāṃsi tebhyo niḥsṛtaṃ nirgataṃ bhavati tasmāddehino visraṃsayati sarvebhya eva karmabhyo bahiṣkaroti natu sadyo mārayatīti tātparyam //
Mugdhāvabodhinī
MuA zu RHT, 3, 5.2, 13.3 vaṭaśuṅgamajāraktam ebhir abhraṃ sumarditam //
Rasakāmadhenu
RKDh, 1, 1, 221.1 ebhir viliptamūṣāyāṃ bandhanārthaṃ mahauṣadham /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 9, 26.2, 7.2 nālaṃ prapūrayed ebhir nābheścopari sādhakaḥ //
Rasataraṅgiṇī
RTar, 3, 9.1 ebhiḥ kṛtā tu yā mūṣā vajramūṣā tu sā matā /
Saddharmapuṇḍarīkasūtra
SDhPS, 18, 2.1 tasyaibhir bahubhirguṇaśataiḥ ṣaḍindriyagrāmaḥ pariśuddhaḥ supariśuddho bhaviṣyati //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 51, 36.1 satyaṃ caivāṣṭamaṃ puṣpamebhis tuṣyanti devatāḥ /
SkPur (Rkh), Revākhaṇḍa, 189, 26.2 ebhistu saha saṃyogo viśvastānāṃ ca vañcanam //
Uḍḍāmareśvaratantra
UḍḍT, 5, 4.1 saptarātre sthite pātre tailam ebhiḥ paced budhaḥ /
UḍḍT, 5, 19.2 ebhir viliptaliṅgo yāṃ bhajate sā vaśā bhavet //
UḍḍT, 11, 2.2 ebhir māsaprayogaṃ ca bhagalepanam uttamam //
Yogaratnākara
YRā, Dh., 130.2 vaṭabhṛṅgam ajāraktam ebhir abhraṃ sumarditam /