Occurrences

Parāśaradharmasaṃhitā

Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 33.1 yuge yuge ca ye dharmās tatra tatra ca ye dvijāḥ /
ParDhSmṛti, 1, 33.1 yuge yuge ca ye dharmās tatra tatra ca ye dvijāḥ /
ParDhSmṛti, 1, 45.1 atithir yasya bhagnāśo gṛhāt pratinivartate /
ParDhSmṛti, 1, 46.2 atithir yasya bhagnāśas tasya homo nirarthakaḥ //
ParDhSmṛti, 1, 54.1 yasya chatraṃ hayaś caiva kuñjarāroham ṛddhimat /
ParDhSmṛti, 1, 56.1 akṛtvā vaiśvadevaṃ tu bhuñjate ye dvijādhamāḥ /
ParDhSmṛti, 1, 57.1 vaiśvadevavihīnā ye ātithyena bahiṣkṛtāḥ /
ParDhSmṛti, 1, 59.1 yo veṣṭitaśirā bhuṅkte yo bhuṅkte dakṣiṇāmukhaḥ /
ParDhSmṛti, 1, 59.1 yo veṣṭitaśirā bhuṅkte yo bhuṅkte dakṣiṇāmukhaḥ /
ParDhSmṛti, 2, 8.2 saṃvatsareṇa yat pāpaṃ matsyaghātī samāpnuyāt //
ParDhSmṛti, 2, 11.2 yo na dadyād dvijātibhyo rāśimūlam upāgataḥ //
ParDhSmṛti, 3, 5.1 ekāhācchudhyate vipro yo 'gnivedasamanvitaḥ /
ParDhSmṛti, 3, 13.1 kṛṣṇāṣṭamī tv amāvāsyā kṛṣṇā caikādaśī ca /
ParDhSmṛti, 3, 14.1 ajātadantā ye bālā ye ca garbhād viniḥsṛtāḥ /
ParDhSmṛti, 3, 14.1 ajātadantā ye bālā ye ca garbhād viniḥsṛtāḥ /
ParDhSmṛti, 3, 19.1 brahmacārī gṛhe yeṣāṃ hūyate ca hutāśanaḥ /
ParDhSmṛti, 3, 22.1 savrataḥ satrapūtaś ca āhitāgniś ca yo dvijaḥ /
ParDhSmṛti, 3, 22.2 rājñaś ca sūtakaṃ nāsti yasya cecchati pārthivaḥ //
ParDhSmṛti, 3, 34.1 yas tu bhagneṣu sainyeṣu vidravatsu samantataḥ /
ParDhSmṛti, 3, 35.1 yasya chedakṣataṃ gātraṃ śaramudgarayaṣṭibhiḥ /
ParDhSmṛti, 3, 37.1 yaṃ yajñasaṃghais tapasā ca viprāḥ svargaiṣiṇo vātra yathā yānti /
ParDhSmṛti, 3, 39.1 lalāṭadeśe rudhiraṃ sravac ca yasyāhave tu praviśec ca vaktram /
ParDhSmṛti, 3, 40.1 anāthaṃ brāhmaṇaṃ pretaṃ ye vahanti dvijātayaḥ /
ParDhSmṛti, 3, 44.1 kṣatriyaṃ mṛtam ajñānād brāhmaṇo yo 'nugacchati /
ParDhSmṛti, 3, 45.1 śavaṃ ca vaiśyam ajñānād brāhmaṇo yo 'nugacchati /
ParDhSmṛti, 3, 46.1 pretībhūtaṃ tu yaḥ śūdraṃ brāhmaṇo jñānadurbalaḥ /
ParDhSmṛti, 4, 5.1 saṃspṛśanti tu ye viprā voḍhāraś cāgnidāś ca ye /
ParDhSmṛti, 4, 5.1 saṃspṛśanti tu ye viprā voḍhāraś cāgnidāś ca ye /
ParDhSmṛti, 4, 5.2 anye ye vānugantāraḥ pāśacchedakarāś ca ye //
ParDhSmṛti, 4, 5.2 anye ye vānugantāraḥ pāśacchedakarāś ca ye //
ParDhSmṛti, 4, 9.1 yo vai samācared vipraḥ patitādiṣv akāmataḥ /
ParDhSmṛti, 4, 14.1 ṛtusnātā tu nārī bhartāraṃ nopasarpati /
ParDhSmṛti, 4, 15.1 ṛtusnātāṃ tu yo bhāryāṃ saṃnidhau nopagacchati /
ParDhSmṛti, 4, 16.1 daridraṃ vyādhitaṃ mūrkhaṃ bhartāraṃ yāvamanyate /
ParDhSmṛti, 4, 17.1 patyau jīvati nārī upoṣya vratam ācaret /
ParDhSmṛti, 4, 18.1 apṛṣṭvā caiva bhartāraṃ nārī kurute vratam /
ParDhSmṛti, 4, 19.1 bāndhavānāṃ sajātīnāṃ durvṛttaṃ kurute tu /
ParDhSmṛti, 4, 19.2 garbhapātaṃ ca kuryān na tāṃ saṃbhāṣayet kvacit //
ParDhSmṛti, 4, 20.1 yat pāpaṃ brahmahatyāyāṃ dviguṇaṃ garbhapātane /
ParDhSmṛti, 4, 21.2 sa bhavet karmacāṇḍālo yas tu dharmaparāṅmukhaḥ //
ParDhSmṛti, 4, 22.1 oghavātāhṛtaṃ bījaṃ yasya kṣetre prarohati /
ParDhSmṛti, 4, 25.1 parivittiḥ parivettā yayā ca parividyate /
ParDhSmṛti, 4, 31.1 mṛte bhartari nārī brahmacaryavrate sthitā /
ParDhSmṛti, 4, 32.1 tisraḥ koṭyo 'rdhakoṭī ca yāni romāṇi mānuṣe /
ParDhSmṛti, 4, 32.2 tāvatkālaṃ vaset svarge bhartāraṃ yānugacchati //
ParDhSmṛti, 5, 1.1 vṛkaśvānasṛgālādyair daṣṭo yas tu dvijottamaḥ /
ParDhSmṛti, 5, 4.1 savratas tu śunā daṣṭo yas trirātram upāvaset /
ParDhSmṛti, 5, 8.2 yāṃ diśaṃ vrajate somas tāṃ diśaṃ vāvalokayet //
ParDhSmṛti, 5, 24.2 dahanti ye dvijās taṃ tu te yānti paramāṃ gatim //
ParDhSmṛti, 6, 16.1 śilpinaṃ kārukaṃ śūdraṃ striyaṃ vā yas tu ghātayet /
ParDhSmṛti, 6, 17.1 vaiśyaṃ vā kṣatriyaṃ vāpi nirdoṣaṃ yo 'bhighātayet /
ParDhSmṛti, 6, 27.2 tatkṣaṇāt kṣipate yas tu prājāpatyaṃ samācaret //
ParDhSmṛti, 6, 28.1 yadi na kṣipate toyaṃ śarīre yasya jīryati /
ParDhSmṛti, 6, 47.1 rasapūrṇaṃ tu yad bhāṇḍaṃ na tyajet tu kadācana /
ParDhSmṛti, 6, 48.2 kṛmir utpadyate yasya prāyaścittaṃ kathaṃ bhavet //
ParDhSmṛti, 6, 51.2 acchidram iti yad vākyaṃ vadanti kṣitidevatāḥ //
ParDhSmṛti, 6, 52.2 japacchidraṃ tapacchidraṃ yacchidraṃ yajñakarmaṇi //
ParDhSmṛti, 6, 57.1 kurvanty anugrahaṃ ye tu tat pāpaṃ teṣu gacchati /
ParDhSmṛti, 6, 57.2 śarīrasyātyaye prāpte vadanti niyamaṃ tu ye //
ParDhSmṛti, 6, 58.2 svasthasya mūḍhāḥ kurvanti vadanty aniyamaṃ tu ye //
ParDhSmṛti, 6, 59.2 svayam eva vrataṃ kṛtvā brāhmaṇaṃ yo 'vamanyate //
ParDhSmṛti, 6, 62.2 brāhmaṇā yāni bhāṣante manyante tāni devatāḥ //
ParDhSmṛti, 6, 64.1 viprasampāditaṃ yasya sampūrṇaṃ tasya tat phalam /
ParDhSmṛti, 6, 65.2 bhuñjānaś caiva yo vipraḥ pādaṃ hastena saṃspṛśet //
ParDhSmṛti, 6, 67.2 yad annaṃ pratiṣiddhaṃ syād annaśuddhis tathaiva ca //
ParDhSmṛti, 6, 72.2 annasyoddhṛtya tanmātraṃ yacca lālāhataṃ bhavet //
ParDhSmṛti, 7, 2.2 rajasā śudhyate nārī vikalaṃ na gacchati //
ParDhSmṛti, 7, 5.2 prāpte tu dvādaśe varṣe yaḥ kanyāṃ na prayacchati //
ParDhSmṛti, 7, 7.2 yas tāṃ samudvahet kanyāṃ brāhmaṇo madamohitaḥ //
ParDhSmṛti, 7, 8.2 yaḥ karoty ekarātreṇa vṛṣalīsevanaṃ dvijaḥ //
ParDhSmṛti, 7, 15.2 snātā rajasvalā tu caturthe 'hani śudhyati //
ParDhSmṛti, 7, 24.1 śudhyanti daśabhiḥ kṣāraiḥ śūdrocchiṣṭāni yāni ca /
ParDhSmṛti, 7, 32.1 mahīṃ spṛṣṭvāgataṃ toyaṃ yāś cāpy anyonyavipruṣaḥ /
ParDhSmṛti, 7, 37.1 yena kena ca dharmeṇa mṛdunā dāruṇena vā /
ParDhSmṛti, 8, 5.1 yad vadanti tamomūḍhā mūrkhā dharmam atadvidaḥ /
ParDhSmṛti, 8, 6.1 ajñātvā dharmaśāstrāṇi prāyaścittaṃ dadāti yaḥ /
ParDhSmṛti, 8, 7.1 catvāro vā trayo vāpi yaṃ brūyur vedapāragāḥ /
ParDhSmṛti, 8, 8.1 pramāṇamārgaṃ mārganto ye dharmaṃ pravadanti vai /
ParDhSmṛti, 8, 11.2 brāhmaṇānāṃ samarthā ye pariṣat sābhidhīyate //
ParDhSmṛti, 8, 12.1 anāhitāgnayo ye 'nye vedavedāṅgapāragāḥ /
ParDhSmṛti, 8, 14.2 svavṛttiparituṣṭo ye pariṣat sā prakīrtitā //
ParDhSmṛti, 8, 15.1 ata ūrdhvaṃ tu ye viprāḥ kevalaṃ nāmadhārakāḥ /
ParDhSmṛti, 8, 20.1 prāyaścittaṃ prayacchanti ye dvijā nāmadhārakāḥ /
ParDhSmṛti, 8, 21.1 ye paṭhanti dvijā vedaṃ pañcayajñaratāś ca ye /
ParDhSmṛti, 8, 21.1 ye paṭhanti dvijā vedaṃ pañcayajñaratāś ca ye /
ParDhSmṛti, 8, 26.2 krīḍārtham api yad brūyuḥ sa dharmaḥ paramaḥ smṛtaḥ //
ParDhSmṛti, 8, 29.1 brāhmaṇāṃs tān atikramya rājā kartuṃ yad icchati /
ParDhSmṛti, 8, 35.1 brāhmaṇārthe gavārthe vā yas tu prāṇān parityajet /
ParDhSmṛti, 9, 2.1 daṇḍād ūrdhvaṃ yad anyena prahārād yadi pātayet /
ParDhSmṛti, 9, 7.1 tad eva bandhanaṃ vidyāt kāmākāmakṛtaṃ ca yat /
ParDhSmṛti, 9, 17.1 pāṣāṇenātha daṇḍena gāvo yenābhighātitāḥ /
ParDhSmṛti, 9, 23.2 vyāpādayati yo gāṃ tu tasya śuddhiṃ vinirdiśet //
ParDhSmṛti, 9, 37.1 ārādhitas tu yaḥ kaścid bhinnakakṣo yadā bhavet /
ParDhSmṛti, 9, 41.1 veśmadvāre nivāseṣu yo naraḥ khātam icchati /
ParDhSmṛti, 9, 44.1 saṃgrāme prahatānāṃ ca ye dagdhā veśmakeṣu ca /
ParDhSmṛti, 9, 48.1 eko hato yair bahubhiḥ sametair na jñāyate yasya hato 'bhighātāt /
ParDhSmṛti, 9, 48.1 eko hato yair bahubhiḥ sametair na jñāyate yasya hato 'bhighātāt /
ParDhSmṛti, 9, 59.1 iha yo govadhaṃ kṛtvā pracchādayitum icchati /
ParDhSmṛti, 10, 5.1 caṇḍālīṃ vā śvapākīṃ vā hyabhigacchati yo dvijaḥ /
ParDhSmṛti, 10, 11.1 ajñānena tu yo gacchet kuryāc cāndrāyaṇadvayam /
ParDhSmṛti, 10, 17.1 caṇḍālaiḥ saha saṃparkaṃ nārī kurute tataḥ /
ParDhSmṛti, 10, 24.1 bandigrāheṇa bhuktā hatvā baddhvā balād bhayāt /
ParDhSmṛti, 10, 25.1 sakṛd bhuktā tu nārī necchantī pāpakarmabhiḥ /
ParDhSmṛti, 10, 26.1 pataty ardhaṃ śarīrasya yasya bhāryā surāṃ pibet /
ParDhSmṛti, 10, 30.2 kāmān mohāt tu gacchet tyaktvā bandhūn sutān patim //
ParDhSmṛti, 10, 36.1 patimātṛgṛhaṃ yac ca jārasyaiva tu tad gṛham /
ParDhSmṛti, 11, 8.1 mohād bhuñjīta yas tatra paṅktāvucchiṣṭabhojane /
ParDhSmṛti, 11, 21.2 ete śūdreṣu bhojyānnā yaś cātmānaṃ nivedayet //
ParDhSmṛti, 11, 23.1 kṣatriyācchūdrakanyāyāṃ samutpannas tu yaḥ sutaḥ /
ParDhSmṛti, 11, 25.2 akāmatas tu yo bhuṅkte prāyaścittaṃ kathaṃ bhavet //
ParDhSmṛti, 11, 34.2 saptāvarās tu ye darbhā achinnāgrāḥ śukatviṣaḥ //
ParDhSmṛti, 11, 37.2 yat tv asthigataṃ pāpaṃ dehe tiṣṭhati dehinām //
ParDhSmṛti, 11, 46.2 apacasya ca yad dānaṃ dātuś cāsya kutaḥ phalam //
ParDhSmṛti, 11, 49.2 gṛhasthadharmā yo vipro dadāti parivarjitaḥ //
ParDhSmṛti, 11, 50.2 yuge yuge tu ye dharmās teṣu teṣu ca ye dvijāḥ //
ParDhSmṛti, 11, 50.2 yuge yuge tu ye dharmās teṣu teṣu ca ye dvijāḥ //
ParDhSmṛti, 12, 11.1 yat tu sātapavarṣeṇa tat snānaṃ divyam ucyate /
ParDhSmṛti, 12, 14.1 romakūpeṣv avasthāpya yas tilais tarpayet pitṝn /
ParDhSmṛti, 12, 15.1 avadhūnoti yaḥ keśān snātvā yas tūtsṛjen malam /
ParDhSmṛti, 12, 15.1 avadhūnoti yaḥ keśān snātvā yas tūtsṛjen malam /
ParDhSmṛti, 12, 36.1 yaḥ śūdryā pācayen nityaṃ śūdrī ca gṛhamedhinī /
ParDhSmṛti, 12, 39.1 dakṣiṇārtham tu yo vipraḥ śūdrasya juhuyāddhaviḥ /
ParDhSmṛti, 12, 40.2 bhuñjāno hi vaded yas tu tad annaṃ parivarjayet //
ParDhSmṛti, 12, 51.2 yad dānaṃ dīyate tasmai tad dānaṃ śubhakārakam //
ParDhSmṛti, 12, 57.1 yas tu kruddhaḥ pumān brūyāj jāyāyās tu agamyatām /
ParDhSmṛti, 12, 79.1 kāmatas tu kṛtaṃ yat syān nānyathā vadham arhati /