Occurrences

Tantrāloka

Tantrāloka
TĀ, 1, 7.1 rāgāruṇāṃ granthibilāvakīrṇaṃ yo jālamātānavitānavṛtti /
TĀ, 1, 12.1 yaḥ pūrṇānandaviśrāntasarvaśāstrārthapāragaḥ /
TĀ, 1, 13.2 yadudīritaśāsanāṃśubhirme prakaṭo 'yaṃ gahano 'pi śāstramārgaḥ //
TĀ, 1, 16.1 śrībhaṭṭanāthacaraṇābjayugāttathā śrībhaṭṭārikāṃghriyugalādgurusantatiryā /
TĀ, 1, 17.1 na tadastīha yanna śrīmālinīvijayottare /
TĀ, 1, 18.1 daśāṣṭādaśavasvaṣṭabhinnaṃ yacchāsanaṃ vibhoḥ /
TĀ, 1, 20.1 abhinavaguptasya kṛtiḥ seyaṃ yasyoditā gurubhirākhyā /
TĀ, 1, 32.1 yattu jñeyasatattvasya pūrṇapūrṇaprathātmakam /
TĀ, 1, 35.1 yattu jñeyasatattvasya jñānaṃ sarvātmanojjhitam /
TĀ, 1, 36.1 jñānājñānasvarūpaṃ yaduktaṃ pratyekamapyadaḥ /
TĀ, 1, 37.1 tatra puṃso yadajñānaṃ malākhyaṃ tajjam apyaya /
TĀ, 1, 42.2 tadbauddhaṃ yasya tatpauṃsnaṃ prāgvatpoṣyaṃ ca poṣṭṛ ca //
TĀ, 1, 47.2 śāstrameva pradhānaṃ yajjñeyatattvapradarśakam //
TĀ, 1, 52.1 jñeyasya hi paraṃ tattvaṃ yaḥ prakāśātmakaḥ śivaḥ /
TĀ, 1, 53.2 yatkuḍyasadṛśī neyaṃ dhīravastvetadityapi //
TĀ, 1, 54.1 prakāśo nāma yaścāyaṃ sarvatraiva prakāśate /
TĀ, 1, 55.1 pramāṇānyapi vastūnāṃ jīvitaṃ yāni tanvate /
TĀ, 1, 57.2 yattatra ke pramāṇānāmupapattyupayogite //
TĀ, 1, 64.1 yo yadātmakatāniṣṭhastadbhāvaṃ sa prapadyate /
TĀ, 1, 64.1 yo yadātmakatāniṣṭhastadbhāvaṃ sa prapadyate /
TĀ, 1, 72.1 svaśaktyudrekajanakaṃ tādātmyādvastuno hi yat /
TĀ, 1, 74.1 tasmādyena mukhenaiṣa bhāty anaṃśo 'pi tattathā /
TĀ, 1, 80.1 jāgratsvapnasuṣuptānyatadatītāni yānyapi /
TĀ, 1, 95.2 mahābhairavadevo 'yaṃ patiryaḥ paramaḥ śivaḥ //
TĀ, 1, 97.2 prakaṭībhūtaṃ bhavabhayavimarśanaṃ śaktipātato yena //
TĀ, 1, 98.1 nakṣatraprerakakālatattvasaṃśoṣakāriṇo ye ca /
TĀ, 1, 99.1 saṃkocipaśujanabhiye yāsāṃ ravaṇaṃ svakaraṇadevīnām /
TĀ, 1, 105.1 īdṛgrūpaṃ kiyadapi rudropendrādiṣu sphuredyena /
TĀ, 1, 106.1 iti yajjñeyasatattvaṃ darśyate tacchivājñayā /
TĀ, 1, 119.2 ye ca svabhāvato varṇā rasaniḥṣyandino yathā //
TĀ, 1, 124.1 ye 'pyanyadevatābhaktā ityato gururādiśat /
TĀ, 1, 124.2 ye bodhādvyatiriktaṃ hi kiṃcidyājyatayā viduḥ //
TĀ, 1, 130.1 calanaṃ tu vyavacchinnarūpatāpattireva /
TĀ, 1, 131.1 nimajjya vedyatāṃ ye tu tatra saṃvinmayīṃ sthitim /
TĀ, 1, 136.1 tasya svatantrabhāvo hi kiṃ kiṃ yanna vicintayet /
TĀ, 1, 136.2 taduktaṃ triśiraḥśāstre saṃbuddha iti vetti yaḥ /
TĀ, 1, 141.1 viśvabhāvaikabhāvātmasvarūpaprathanaṃ hi yat /
TĀ, 1, 144.1 jñānasya cābhyupāyo yo na tadajñānamucyate /
TĀ, 1, 146.2 yatsphuretprakaṭaṃ sākṣāttadicchākhyaṃ prakīrtitam //
TĀ, 1, 148.2 yatparāmarśamabhyeti jñānopāyaṃ tu tadviduḥ //
TĀ, 1, 149.1 yattu tatkalpanākᄆptabahirbhūtārthasādhanam /
TĀ, 1, 151.1 yogo nānyaḥ kriyā nānyā tattvārūḍhā hi matiḥ /
TĀ, 1, 152.2 tāsāṃ śāntinimittaṃ matiḥ saṃvitsvabhāvikā //
TĀ, 1, 154.1 loke 'pi kila gacchāmītyevamantaḥ sphuraiva /
TĀ, 1, 155.1 tasmātkriyāpi nāma jñānameva hi sā tataḥ /
TĀ, 1, 156.2 svarūpaṃ cātmanaḥ saṃvinnānyattatra tu yāḥ punaḥ //
TĀ, 1, 160.1 tasmātsaṃvittvamevaitatsvātantryaṃ yattadapyalam /
TĀ, 1, 162.1 yato jñānena mokṣasya hetuphalatoditā /
TĀ, 1, 165.1 anena caitatpradhvastaṃ yatkecana śaśaṅkire /
TĀ, 1, 168.2 utpadyate ya āveśaḥ śāmbhavo 'sāvudīritaḥ //
TĀ, 1, 169.2 yaṃ samāveśamāpnoti śāktaḥ so 'trābhidhīyate //
TĀ, 1, 170.2 yo bhavetsa samāveśaḥ samyagāṇava ucyate //
TĀ, 1, 177.2 jaḍena yaḥ samāveśaḥ sapraticchandakākṛtiḥ //
TĀ, 1, 182.2 avikalpātmasaṃvittau sphurattaiva vastunaḥ //
TĀ, 1, 184.1 yadvikalpānapekṣatvasāpekṣatve nijātmani /
TĀ, 1, 187.2 etattattvāntare yat puṃvidyāśaktyātmakaṃ trayam //
TĀ, 1, 188.2 puṃvidyāśaktisaṃjñaṃ yattatsarvavyāpakaṃ yataḥ //
TĀ, 1, 195.1 yāvānṣaṭtriṃśakaḥ so 'yaṃ yadanyadapi kiṃcana /
TĀ, 1, 199.2 upāsate vikalpaughasaṃskārādye śrutotthitāt //
TĀ, 1, 211.1 avikalpapathārūḍho yena yena pathā viśet /
TĀ, 1, 211.1 avikalpapathārūḍho yena yena pathā viśet /
TĀ, 1, 215.1 abhimānena saṃkalpādhyavasāyakrameṇa yaḥ /
TĀ, 1, 216.1 paśorvai yāvikalpā bhūrdaśā sā śāmbhavī param /
TĀ, 1, 217.2 yasyāṃ sphuṭe paraṃ tvasyāṃ saṃkocaḥ pūrvanītitaḥ //
TĀ, 1, 225.1 yena buddhimanobhūmāvapi bhāti paraṃ padam //
TĀ, 1, 228.1 vikalpāpekṣayā yo 'pi prāmāṇyaṃ prāha tanmate /
TĀ, 1, 237.1 tenātra ye codayanti nanu jñānādvimuktatā /
TĀ, 1, 238.3 iti te mūlataḥ kṣiptā yattvatrānyaiḥ samarthitam //
TĀ, 1, 241.1 evaṃ śaktitrayopāyaṃ yajjñānaṃ tatra paścimam /
TĀ, 1, 245.2 iti jñānacatuṣkaṃ yatsiddhimuktimahodayam /
TĀ, 1, 246.1 tatreha yadyadantarvā bahirvā parimṛśyate /
TĀ, 1, 246.1 tatreha yadyadantarvā bahirvā parimṛśyate /
TĀ, 1, 252.1 tenānudghāṭitātmatvabhāvaprathanam eva yat /
TĀ, 1, 267.2 vastuno tathātvena sṛṣṭiḥ soddeśasaṃjñitā //
TĀ, 1, 269.1 srakṣyamāṇasya sṛṣṭiḥ prāksṛṣṭāṃśasya saṃhṛtiḥ /
TĀ, 1, 275.1 bhinnayoḥ praṣṭṛtadvaktroścaikātmyaṃ yatsa ucyate /
TĀ, 1, 284.2 iti saptādhikāmenāṃ triṃśataṃ yaḥ sadā budhaḥ //
TĀ, 1, 330.2 ātmajyotiḥsvabhāvaprakaṭanavidhinā tasya mokṣaḥ sa cāyaṃ citrākārasya citraḥ prakaṭita iha yatsaṃgraheṇārtha eṣaḥ //
TĀ, 1, 331.2 yattu prekṣyaṃ dṛśi parigataṃ taimirīṃ doṣamudrāṃ dūraṃ rundhet prabhavatu kathaṃ tatra mālinyaśaṅkā //
TĀ, 1, 332.2 yastvāmāha jaḍaṃ jaḍaḥ sahṛdayaṃmanyatvaduḥśikṣito manye 'muṣya jaḍātmatā stutipadaṃ tvatsāmyasaṃbhāvanāt //
TĀ, 2, 1.1 yattatrādyaṃ padamaviratānuttarajñaptirūpaṃ /
TĀ, 2, 2.1 anupāyaṃ hi yadrūpaṃ ko 'rtho deśanayātra vai /
TĀ, 2, 4.1 yaccaturdhoditaṃ rūpaṃ vijñānasya vibhorasau /
TĀ, 2, 5.1 etāvadbhirasaṃkhyātaiḥ svabhāvairyatprakāśate /
TĀ, 2, 7.1 tatra ye nirmalātmāno bhairavīyāṃ svasaṃvidam /
TĀ, 2, 14.1 ye 'pi sākṣādupāyena tadrūpaṃ praviviñcate /
TĀ, 2, 29.1 ayamityavabhāso hi yo bhāvo 'vacchidātmakaḥ /
TĀ, 2, 34.1 iti ye rūḍhasaṃvittiparamārthapavitritāḥ /
TĀ, 2, 39.2 yastu dhvastākhilabhavamalo bhairavībhāvapūrṇaḥ kṛtyaṃ tasya sphuṭamidamiyallokakartavyamātram //
TĀ, 2, 40.1 taṃ ye paśyanti tādrūpyakrameṇāmalasaṃvidaḥ /
TĀ, 3, 1.2 prakāśamātraṃ yatproktaṃ bhairavīyaṃ paraṃ mahaḥ /
TĀ, 3, 2.1 yaḥ prakāśaḥ sa sarvasya prakāśatvaṃ prayacchati /
TĀ, 3, 8.1 svasmin abhedādbhinnasya darśanakṣamataiva /
TĀ, 3, 10.1 bhāvānāṃ yatpratīghāti vapurmāyātmakaṃ hi tat /
TĀ, 3, 12.1 yastvāha netratejāṃsi svacchātpratiphalantyalam /
TĀ, 3, 13.1 dehādanyatra yattejastadadhiṣṭhāturātmanaḥ /
TĀ, 3, 19.1 tasmāttu naiṣa bhedena yadbhāti tata ucyate /
TĀ, 3, 24.2 śabdasya pratibimbaṃ yat pratiśrutketi bhaṇyate //
TĀ, 3, 28.1 niyamādbimbasāṃmukhyaṃ pratibimbasya yattataḥ /
TĀ, 3, 48.1 atyantasvacchatā sā yat svākṛtyanavabhāsanam /
TĀ, 3, 50.1 yadvāpi kāraṇaṃ kiṃcidbimbatvenābhiṣicyate /
TĀ, 3, 66.1 ananyāpekṣitā yāsya viśvātmatvaṃ prati prabhoḥ /
TĀ, 3, 67.2 kaulikī sā parā śaktir aviyukto yayā prabhuḥ //
TĀ, 3, 68.1 tayoryadyāmalaṃ rūpaṃ sa saṃghaṭṭa iti smṛtaḥ /
TĀ, 3, 71.2 saṃghaṭṭe 'smiṃścidātmatvādyattatpratyavamarśanam //
TĀ, 3, 73.2 svātmapratyavamarśo yaḥ prāgabhūdekavīrakaḥ //
TĀ, 3, 74.2 iyaṃ parāparā devī ghorāṃ mātṛmaṇḍalīm //
TĀ, 3, 78.1 icchāśaktir dvirūpoktā kṣubhitākṣubhitā ca /
TĀ, 3, 86.1 yajjñeyamātraṃ tadbījaṃ yadyogādbījatā svare /
TĀ, 3, 86.1 yajjñeyamātraṃ tadbījaṃ yadyogādbījatā svare /
TĀ, 3, 86.2 tasya bījasya saivoktā visisṛkṣā ya udbhavaḥ /
TĀ, 3, 87.2 haṭhādyadaudāsīnyāṃśacyāvanaṃ saṃvido balāt //
TĀ, 3, 90.2 śrīmanmaheśvareṇoktaṃ guruṇā yatprasādataḥ //
TĀ, 3, 92.2 itthaṃ prāguditaṃ yattatpañcakaṃ tatparasparam //
TĀ, 3, 93.2 yo 'nuttaraḥ paraḥ spando yaścānandaḥ samucchalan //
TĀ, 3, 93.2 yo 'nuttaraḥ paraḥ spando yaścānandaḥ samucchalan //
TĀ, 3, 97.2 icchonmeṣagataḥ kṣobho yaḥ proktastadgaterapi //
TĀ, 3, 103.2 svātmasaṃghaṭṭavaicitryaṃ śaktīnāṃ yatparasparam //
TĀ, 3, 106.2 icchā jñānaṃ kriyā ceti yatpṛthakpṛthagañjyate //
TĀ, 3, 108.3 yasmin āśu samāveśādbhavedyogī nirañjanaḥ //
TĀ, 3, 111.2 avibhāgaḥ prakāśo yaḥ sa binduḥ paramo hi naḥ //
TĀ, 3, 113.2 yo 'sau nādātmakaḥ śabdaḥ sarvaprāṇiṣvavasthitaḥ //
TĀ, 3, 114.2 hlādataikṣṇyādi vaicitryaṃ sitaraktādikaṃ ca yat //
TĀ, 3, 115.2 yanna sūryo na vā somo nāgnirbhāsayate 'pi ca //
TĀ, 3, 123.1 yo 'yaṃ vahneḥ paraṃ tattvaṃ pramāturidameva tat /
TĀ, 3, 127.1 na tu sā jñātṛtā yasyāṃ śuddhajñeyādyapekṣate /
TĀ, 3, 131.2 eṣāṃ yatprathamaṃ rūpaṃ hrasvaṃ tatsūrya ucyate //
TĀ, 3, 132.2 yattatparaṃ plutaṃ nāma somānandātparaṃ sthitam //
TĀ, 3, 133.2 atra prakāśamātraṃ yatsthite dhāmatraye sati //
TĀ, 3, 136.2 asyāntarvisisṛkṣāsau proktā kaulikī parā //
TĀ, 3, 144.1 visargatā ca saivāsyā yadānandodayakramāt /
TĀ, 3, 145.2 iyadrūpaṃ sāgarasya yadanantormisaṃtatiḥ //
TĀ, 3, 147.1 yattadakṣaramavyaktaṃ kāntākaṇṭhe vyavasthitam /
TĀ, 3, 151.2  tūktā jñeyakāluṣyabhākkṣipracarayogataḥ //
TĀ, 3, 154.1 icchāśaktiśca dvedhā kṣubhitākṣubhitatvataḥ /
TĀ, 3, 154.2 sā vijātīyaśaktyaṃśapronmukhī yāti yātmatām //
TĀ, 3, 160.2 anuttaraṃ yattatraikaṃ taccedānandasūtaye //
TĀ, 3, 162.2 icchā karmaṇā hīnā yā caiṣṭavyena rūṣitā //
TĀ, 3, 162.2 icchā yā karmaṇā hīnā caiṣṭavyena rūṣitā //
TĀ, 3, 176.1 tathāhi tatragā yāsāvicchāśaktirudīritā /
TĀ, 3, 177.1 yattvatra rūṣaṇāhetur eṣitavyaṃ sthitaṃ tataḥ /
TĀ, 3, 185.1 ṣaḍdevatāstu tā eva ye mukhyāḥ sūryaraśmayaḥ /
TĀ, 3, 188.1 ato mātari rūḍhiḥ sāsya bhogyatvamucyate /
TĀ, 3, 202.2 aparicchinnaviśvāntaḥsāre svātmani yaḥ prabhoḥ //
TĀ, 3, 206.1 tattasyāmiti yatsatyaṃ vibhunā saṃpuṭīkṛtiḥ /
TĀ, 3, 207.1 saṃvittau bhāti yadviśvaṃ tatrāpi khalu saṃvidā /
TĀ, 3, 208.2 visargaśaktiryā śaṃbhoḥ setthaṃ sarvatra vartate //
TĀ, 3, 210.1 mādhyasthyavigame yāsau hṛdaye spandamānatā /
TĀ, 3, 225.1 ślokagāthādi yatkiṃcidādimāntyayutaṃ tataḥ /
TĀ, 3, 227.1 yallohitaṃ tadagniryadvīryaṃ sūryenduvigraham /
TĀ, 3, 227.1 yallohitaṃ tadagniryadvīryaṃ sūryenduvigraham /
TĀ, 3, 235.1 tasya pratyavamarśo yaḥ paripūrṇo 'hamātmakaḥ /
TĀ, 3, 237.2 tatra svarasandarbhasubhagā nādarūpiṇī //
TĀ, 3, 240.2 yeṣāṃ na tanmayībhūtiste dehādinimajjanam //
TĀ, 3, 241.2 yattu carmāvanaddhādi kiṃcittatraiṣa yo dhvaniḥ //
TĀ, 3, 241.2 yattu carmāvanaddhādi kiṃcittatraiṣa yo dhvaniḥ //
TĀ, 3, 244.2  tu sphuṭānāṃ varṇānāmutpattau kāraṇaṃ bhavet //
TĀ, 3, 245.1 sā sthūlā vaikharī yasyāḥ kāryaṃ vākyādi bhūyasā /
TĀ, 3, 245.2 asminsthūlatraye yattadanusandhānamādivat //
TĀ, 3, 247.2 etasyāpi trayasyādyaṃ yad rūpam anupādhimat //
TĀ, 3, 251.1 saṃvido dvādaśa proktā yāsu sarvaṃ samāpyate /
TĀ, 3, 259.2 upādhyatītaṃ yadrūpaṃ taddvidhā guravo jaguḥ //
TĀ, 3, 260.1 anullāsād upādhīnāṃ yadvā praśamayogataḥ /
TĀ, 3, 261.2 haṭhapākapraśamanaṃ yattṛtīyaṃ tadeva ca /
TĀ, 3, 268.2 pratibimbatayā bhāti yasya viśveśvaro hi saḥ //
TĀ, 3, 269.1 evamātmani yasyedṛgavikalpaḥ sadodayaḥ /
TĀ, 3, 270.1 pūrṇāhaṃtāparāmarśo yo 'syāyaṃ pravivecitaḥ /
TĀ, 3, 276.2 vyāpi svatantraṃ sarvajñaṃ yacchivaṃ parikalpitam //
TĀ, 3, 287.2 taditthaṃ yaḥ sṛṣṭisthitivilayam ekīkṛtivaśād anaṃśaṃ paśyetsa sphurati hi turīyaṃ padam itaḥ //
TĀ, 4, 4.1 caturṣveva vikalpeṣu yaḥ saṃskāraḥ kramādasau /
TĀ, 4, 7.1 ataśca bhairavīyaṃ yattejaḥ saṃvitsvabhāvakam /
TĀ, 4, 11.1 anāvṛtte svarūpe 'pi yadātmācchādanaṃ vibhoḥ /
TĀ, 4, 14.2 sphuṭayedvastu yāpetaṃ manorathapadād api //
TĀ, 4, 17.2 viṣiṇoti nibadhnāti yecchā niyatisaṃgatam //
TĀ, 4, 18.1 rāgatattvaṃ tayoktaṃ yat tena tatrānurajyate /
TĀ, 4, 24.2 tena śāṃbhavamāhātmyaṃ jānanyaḥ śāsanāntare //
TĀ, 4, 26.2 ye kecidṛṣayo dhīrāḥ śāstrāntaraparāyaṇāḥ //
TĀ, 4, 29.1 mokṣo 'pi vaiṣṇavāderyaḥ svasaṃkalpena bhāvitaḥ /
TĀ, 4, 29.2 paraprakṛtisāyujyaṃ yad vāpy ānandarūpatā //
TĀ, 4, 33.1 tenājñajanatākᄆptapravādair yo viḍambitaḥ /
TĀ, 4, 36.2 sthitvā yo 'sadgurau śāstrāntare vā satpathaṃ śritaḥ //
TĀ, 4, 39.1 yastu rūḍho 'pi tatrodyatparāmarśaviśāradaḥ /
TĀ, 4, 41.2 kiraṇāyāṃ yadapyuktaṃ gurutaḥ śāstrataḥ svataḥ //
TĀ, 4, 42.2 yasya svato 'yaṃ sattarkaḥ sarvatraivādhikāravān //
TĀ, 4, 45.1 śuddhavidyā hi tannāsti satyaṃ yadyanna bhāsayet /
TĀ, 4, 45.1 śuddhavidyā hi tannāsti satyaṃ yadyanna bhāsayet /
TĀ, 4, 46.2 lokāprasiddho yo hetuḥ so 'kasmāditi kathyate //
TĀ, 4, 49.1 adṛṣṭamaṇḍalo 'pyevaṃ yaḥ kaścidvetti tattvataḥ /
TĀ, 4, 50.1 evaṃ yo vetti tattvena tasya nirvāṇagāminī /
TĀ, 4, 51.2 yastu tadrūpabhāgātmabhāvanātaḥ paraṃ vinā //
TĀ, 4, 66.2 ukto yastena taddoṣābhāve 'sau na niṣiddhatā //
TĀ, 4, 67.2 pustakādhītavidyā ye dīkṣāsamayavarjitāḥ //
TĀ, 4, 69.2 yastu śāstraṃ vinā naiti śuddhavidyākhyasaṃvidam //
TĀ, 4, 70.2 yena kenāpyupāyena gurumārādhya bhaktitaḥ //
TĀ, 4, 71.2 abhiṣekaṃ samāsādya yo bhavetsa tu kalpitaḥ //
TĀ, 4, 72.2 yo yathākramayogena kasmiṃścicchāstravastuni //
TĀ, 4, 73.2 tasya yo 'kalpito bhāgaḥ sa tu śreṣṭhatamaḥ smṛtaḥ //
TĀ, 4, 76.1 kiṃtu tūṣṇīṃ sthitiryadvā kṛtyaṃ tadanuvartanam /
TĀ, 4, 76.2 yastvakalpitarūpo 'pi saṃvādadṛḍhatākṛte //
TĀ, 4, 78.2 tena śrīkiraṇoktaṃ yadgurutaḥ śāstrataḥ svataḥ //
TĀ, 4, 79.1 tripratyayamidaṃ jñānamiti yacca niśāṭane /
TĀ, 4, 84.2 priyā yaiḥ parituṣyeta kiṃ brūmaḥ kila tānprati //
TĀ, 4, 88.1 tapaḥprabhṛtayo ye ca niyamā yattathāsanam /
TĀ, 4, 88.1 tapaḥprabhṛtayo ye ca niyamā yattathāsanam /
TĀ, 4, 88.2 prāṇāyāmāśca ye sarvametadbāhyavijṛmbhitam //
TĀ, 4, 91.1 prāṇāyāmo na kartavyaḥ śarīraṃ yena pīḍyate /
TĀ, 4, 91.2 rahasyaṃ vetti yo yatra sa muktaḥ sa ca mocakaḥ //
TĀ, 4, 92.1 pratyāhāraśca nāmāyamarthebhyo 'kṣadhiyāṃ hi yaḥ /
TĀ, 4, 109.1 tattve cetaḥ sthiraṃ kāryaṃ tacca yasya yathāstviti /
TĀ, 4, 110.2 yaḥ svabhāvaparāmarśa indriyārthādyupāyataḥ //
TĀ, 4, 114.2 śuddhavidyāparāmarśo yaḥ sa eva tvanekadhā //
TĀ, 4, 118.2 śivātmakeṣvapyeteṣu buddhiryā vyatirekiṇī //
TĀ, 4, 120.2 yatkiṃcinmānasāhlādi yatra kvāpīndriyasthitau //
TĀ, 4, 127.1 ye cakṣurmaṇḍale śvete pratyakṣe parameśvari /
TĀ, 4, 128.1 prativāraṇavadrakte tadbahirye taducyate /
TĀ, 4, 128.2 dvitīyaṃ madhyage ye te kṛṣṇaśvete ca maṇḍale //
TĀ, 4, 129.1 tadantarye sthite śuddhe bhinnāñjanasamaprabhe /
TĀ, 4, 130.1 mithunatve sthite ye ca cakre dve parameśvari /
TĀ, 4, 137.1 sakṛdyasya tu saṃśrutyā puṇyapāpairna lipyate /
TĀ, 4, 155.2 āśyānayedya evāste śaṅkā saṃskārarūpakaḥ //
TĀ, 4, 171.2 meyaugha iti yatsarvamatra cinmātrameva tat //
TĀ, 4, 172.2 svācchandyamanapekṣaṃ yatsā parā parameśvarī //
TĀ, 4, 175.1 gatiḥ svarūpārohitvaṃ pratibimbavadeva yat /
TĀ, 4, 181.2 parāmarśasvabhāvatvādetasyā yaḥ svayaṃ dhvaniḥ //
TĀ, 4, 184.1 kiṃciccalanametāvad ananyasphuraṇaṃ hi yat /
TĀ, 4, 185.2 sārametatsamastasya yaccitsāraṃ jaḍaṃ jagat //
TĀ, 4, 194.1 akṛtrimaitaddhṛdayārūḍho yatkiṃcidācaret /
TĀ, 4, 195.1 yadeva svecchayā sṛṣṭisvābhāvyādbahirantarā /
TĀ, 4, 199.1 yastu sampūrṇahṛdayo na phalaṃ nāma vāñchati /
TĀ, 4, 200.2 ghūrṇitasya sthitirdehe mudrā kācideva sā //
TĀ, 4, 203.1 yaṃ kaṃcitparameśānaśaktipātapavitritam /
TĀ, 4, 211.2 yasya prasīdecciccakraṃ drāg apaścimajanmanaḥ //
TĀ, 4, 215.2 tattyāgo na vratādīnāṃ caraṇācaraṇaṃ ca yat //
TĀ, 4, 216.2 parasvarūpaliṅgādi nāmagotrādikaṃ ca yat //
TĀ, 4, 219.1 tacca yasya yathaiva syātsa tathaiva samācaret /
TĀ, 4, 239.2  samagrārthamāṇikyatattvaniścayakāriṇī //
TĀ, 4, 240.1 mṛtadehe 'tha dehotthe cāśuddhiḥ prakīrtitā /
TĀ, 4, 242.2 yatkiṃcijjīvarahitamaśuddhaṃ tadvijānata //
TĀ, 4, 243.1 tasmādyatsaṃvido nātidūre tacchuddhim āvahet /
TĀ, 4, 250.2 bādhate yo vaiparītyātsamūḍhaḥ pāpabhāgbhavet //
TĀ, 4, 271.2 na tasya ca niṣedho yanna tattattvasya khaṇḍanam //
TĀ, 4, 273.1 paratattvapraveśe tu yameva nikaṭaṃ yadā /
TĀ, 4, 276.1 yo hyakhaṇḍitasadbhāvamātmatattvaṃ prapadyate /
TĀ, 5, 20.1 yaḥ prakāśaḥ svatantro 'yaṃ citsvabhāvo hṛdi sthitaḥ /
TĀ, 5, 35.2 citsvābhāvyāt tato bhūyaḥ sṛṣṭiryaccinmaheśvarī //
TĀ, 5, 42.2 anuttaropāyadhurāṃ yānyāyānti kramaṃ vinā //
TĀ, 5, 43.1 atha prāṇasya vṛttiḥ prāṇanādyā nirūpitā /
TĀ, 5, 49.2 tadā khalu cidānando yo jaḍānupabṛṃhitaḥ //
TĀ, 5, 50.2 yatra ko 'pi vyavacchedo nāsti yadviśvataḥ sphurat //
TĀ, 5, 51.1 yadanāhatasaṃvitti paramāmṛtabṛṃhitam /
TĀ, 5, 53.1  tatra samyagviśrāntiḥ sānuttaramayī sthitiḥ /
TĀ, 5, 82.1 tatra viśrāntimāgacchedyadvīryaṃ mantramaṇḍale /
TĀ, 5, 83.1 divyo yaścākṣasaṃgho 'yaṃ bodhasvātantryasaṃjñakaḥ /
TĀ, 5, 97.1 śrīmaheśvaranāthena yo hṛtsthena mamoditaḥ /
TĀ, 5, 98.2 sarvataśca vibhuryo 'sau vibhutvapadadāyakaḥ //
TĀ, 5, 113.1 yattadavyaktaliṅgaṃ nṛśivaśaktyavibhāgavat /
TĀ, 5, 114.2 dehagādhvasamunmeṣe samāveśastu yaḥ sphuṭaḥ //
TĀ, 5, 116.2 yannyakkṛtaśivāhantāsamāveśaṃ vibhedavat //
TĀ, 5, 118.1 ātmākhyaṃ yadvyaktaṃ naraliṅgaṃ tatra viśvamarpayataḥ /
TĀ, 5, 127.2 satsvartheṣu sukhādiṣu sphuṭataraṃ yadbhedavandhyodayaṃ yogī tiṣṭhati pūrṇaraśmivibhavas tattattvam ācīyatām //
TĀ, 5, 131.2 ukto ya eṣa uccārastatra yo 'sau sphuran sthitaḥ //
TĀ, 5, 131.2 ukto ya eṣa uccārastatra yo 'sau sphuran sthitaḥ //
TĀ, 5, 134.2 bāhyārthasamayāpekṣā ghaṭādyā dhvanayo 'pi ye //
TĀ, 5, 140.1 kiṃ punaḥ samayāpekṣāṃ vinā ye bījapiṇḍakāḥ /
TĀ, 5, 143.2 caturdaśaḥ praveśo ya ekīkṛtatadātmakaḥ //
TĀ, 5, 148.1 varṇaśabdena nīlādi yadvā dīkṣottare yathā /
TĀ, 5, 152.2 yadyatsaṃkalpasambhūtaṃ varṇajālaṃ hi bhautikam //
TĀ, 5, 152.2 yadyatsaṃkalpasambhūtaṃ varṇajālaṃ hi bhautikam //
TĀ, 6, 5.2 yo vakṣyate sa ekatra prāṇe tāvatpratiṣṭhitaḥ //
TĀ, 6, 6.1 adhvanaḥ kalanaṃ yattatkramākramatayā sthitam /
TĀ, 6, 9.1 saṃvinmātraṃ hi yacchuddhaṃ prakāśaparamārthakam /
TĀ, 6, 29.2 mūrtikriyābhāsanaṃ yatsa evādhvā maheśituḥ //
TĀ, 6, 34.1 tatra kriyābhāsanaṃ yatso 'dhvā kālāhva ucyate /
TĀ, 6, 35.1 yastu mūrtyavabhāsāṃśaḥ sa deśādhvā nigadyate /
TĀ, 6, 37.1 ṣaḍvidhādadhvanaḥ prācyaṃ yadetattritayaṃ punaḥ /
TĀ, 6, 40.2 etadīśvararūpatvaṃ paramātmani yatkila //
TĀ, 6, 41.2 śivādiśuddhavidyāntaṃ yacchivasya svakaṃ vapuḥ //
TĀ, 6, 46.1 yena rūpeṇa tadvacmaḥ sadbhistadavadhīyatām /
TĀ, 6, 52.1 prabhoḥ śivasya śaktirvāmā jyeṣṭhā ca raudrikā /
TĀ, 6, 59.1 utpattisthitisaṃhārān ye na jānanti yoginaḥ /
TĀ, 6, 63.1 ṣaṭtriṃśadaṅgule cāre yadgamāgamayugmakam /
TĀ, 6, 71.2 aṣṭāvaṣṭau ye ya itthaṃ vyāpyavyāpakatājuṣaḥ //
TĀ, 6, 71.2 aṣṭāvaṣṭau ye ya itthaṃ vyāpyavyāpakatājuṣaḥ //
TĀ, 6, 76.2 yāḥ ṣoḍaśoktāstithayastāsu ye pūrvapaścime //
TĀ, 6, 76.2 yāḥ ṣoḍaśoktāstithayastāsu ye pūrvapaścime //
TĀ, 6, 90.1 hṛda ārabhya yattena rātriṃdivavibhājanam /
TĀ, 6, 92.2 vyākhyātaḥ kṛṣṇapakṣo yastatra prāṇagataḥ śaśī //
TĀ, 6, 93.2 dvādaśāntasamīpe tu yāsau pañcadaśī tuṭiḥ //
TĀ, 6, 98.1 tatra pañcadaśī yāsau tuṭiḥ prakṣīṇacandramāḥ /
TĀ, 6, 98.2 tadūrdhvagaṃ yattuṭyardhaṃ pakṣasaṃdhiḥ sa kīrtitaḥ //
TĀ, 6, 101.1 tatrārkamaṇḍale līnaḥ śaśī sravati yanmadhu /
TĀ, 6, 128.2 yaśchedastatra yaḥ sandhiḥ sa puṇyo dhyānapūjane //
TĀ, 6, 128.2 yaśchedastatra yaḥ sandhiḥ sa puṇyo dhyānapūjane //
TĀ, 6, 129.1 iti prāṇodaye yo 'yaṃ kālaḥ śaktyekavigrahaḥ /
TĀ, 6, 131.2 pitṝṇāṃ yatsvamānena varṣaṃ taddivyamucyate //
TĀ, 6, 135.1 devānāṃ yadahorātraṃ mānuṣāṇāṃ sa hāyanaḥ /
TĀ, 6, 137.2 tena ye guravaḥ śrīmatsvacchandoktidvayāditaḥ //
TĀ, 6, 153.1 pradhāne yadahorātraṃ tajjaṃ varṣaśataṃ vibhoḥ /
TĀ, 6, 159.1 prāṇe brahmabile śānte saṃvidyāpyavaśiṣyate /
TĀ, 6, 166.2 yattatsāmanasaṃ rūpaṃ tatsāmyaṃ brahma viśvagam //
TĀ, 6, 175.2 māyordhve ye sitādhvasthāsteṣāṃ paraśive layaḥ //
TĀ, 6, 199.2 sārdhanālīdvayaṃ prāṇaśatāni nava yatsthitam //
TĀ, 6, 207.1 tadarhati ca yaḥ kālo viṣuvattadihoditaḥ /
TĀ, 6, 207.2 viṣuvatprabhṛti hrāsavṛddhī ye dinarātrige //
TĀ, 6, 210.2 saṃdhyāpūrvāhṇamadhyāhnamadhyarātrādi yatkila //
TĀ, 6, 212.1 prāṇavyāptau yaduktaṃ tadudāne 'pyatra kevalam /
TĀ, 6, 216.1 prāṇacāre 'tra yo varṇapadamantrodayaḥ sthitaḥ /
TĀ, 6, 227.1 yadvaśādbhagavān ekāśītikaṃ mantramabhyadhāt /
TĀ, 6, 231.2 ardhamātrā nava nava syuścaturṣu caturṣu yat //
TĀ, 6, 238.2 ahamātmakamadvaitaṃ yaḥ prakāśātmaviśramaḥ //
TĀ, 6, 244.1 nava vargāṃstu ye prāhusteṣāṃ prāṇaśatī ravīn /
TĀ, 6, 249.2 ekonāṃ ye tu tāmāhustanmataṃ sampracakṣmahe //
TĀ, 7, 32.2 ye tvitthaṃ na vidusteṣāṃ vikalpo nopapadyate //
TĀ, 7, 35.1 na vikalpaśca ko 'pyasti yo mātrāmātraniṣṭhitaḥ /
TĀ, 7, 44.1 ayuktāḥ śaktimārge tu na japtāścodayena ye /
TĀ, 7, 58.2 bahvakṣarastu yo mantro vidyā vā cakrameva vā //
TĀ, 7, 66.2 citspandaprāṇavṛttīnāmantyā sthūlatā suṣiḥ //
TĀ, 8, 3.2 yattatra nahi viśrāntaṃ tan nabhaḥkusumāyate //
TĀ, 8, 20.1 tattvaṃ sarvāntarālasthaṃ yatsarvāvaraṇairvṛtam /
TĀ, 8, 28.2 śāstraviruddhācaraṇāt kṛṣṇaṃ ye karma vidadhate //
TĀ, 8, 29.2 ye sakṛdapi parameśaṃ śivamekāgreṇa cetasā śaraṇam //
TĀ, 8, 32.2 vratino ye vikarmasthā niṣiddhācārakāriṇaḥ //
TĀ, 8, 33.1 dīkṣitā api ye luptasamayā naca kurvate /
TĀ, 8, 36.2 anyathā ye tu vartante tadbhoganiratātmakāḥ //
TĀ, 8, 50.1 viśvedevā viśvakarmā kramāttadanugāśca ye /
TĀ, 8, 57.2 iṣṭāpūrtaratāḥ puṇye varṣe ye bhārate narāḥ //
TĀ, 8, 58.1 te merugāḥ sakṛcchambhuṃ ye vārcanti yathocitam /
TĀ, 8, 69.1 meroḥ paścimato gandhamādo yastasya paścime /
TĀ, 8, 70.1 meroḥ pūrvaṃ mālyavānyo bhadrāśvastasya pūrvataḥ /
TĀ, 8, 72.1 merorudak śṛṅgavānyastadbahiḥ kuruvarṣakam /
TĀ, 8, 74.1 yau śvetaśṛṅgiṇau merorvāme madhye hiraṇmayam /
TĀ, 8, 76.1 merordakṣiṇato hemaniṣadhau yau tadantare /
TĀ, 8, 78.1 tatraiva dakṣiṇe merorhimavānyasya dakṣiṇe /
TĀ, 8, 88.1 bhārate yatkṛtaṃ karma kṣapitaṃ vāpyavīcitaḥ /
TĀ, 8, 93.1 evaṃ meroradho jambūrabhito yaḥ sa vistarāt /
TĀ, 8, 94.2 prāvrajannatha jambvākhye rājā yo 'gnīdhranāmakaḥ //
TĀ, 8, 95.2 nābhiryo navamastasya naptā bharata ārṣabhiḥ //
TĀ, 8, 102.1 itthaṃ ya eṣa lavaṇasamudraḥ pratipāditaḥ /
TĀ, 8, 112.1 udayo yo 'marāvatyāṃ so 'rdharātro yamālaye /
TĀ, 8, 124.2 ye mahyāḥ krośamātreṇa tiṣṭhanti jalavarṣiṇaḥ //
TĀ, 8, 127.2 ye haranti kṛtaṃ karma narāṇāmakṛtātmanām //
TĀ, 8, 129.1 ye vidyāpauruṣe ye ca śmaśānādiprasādhane /
TĀ, 8, 129.1 ye vidyāpauruṣe ye ca śmaśānādiprasādhane /
TĀ, 8, 130.2 abdā apsarasaścātra ye ca puṇyakṛto narāḥ //
TĀ, 8, 131.1 bhṛgau vahnau jale ye ca saṃgrāme cānivartinaḥ /
TĀ, 8, 134.2 vidyādharaviśeṣāśca tathā ye parameśvaram //
TĀ, 8, 137.2 ye ca rūpavratā lokā āvahe te pratiṣṭhitāḥ //
TĀ, 8, 157.2 dīkṣājñānavihīnā ye liṅgārādhanatatparāḥ //
TĀ, 8, 163.1 ye brahmaṇādisarge svaśarīrānnirmitāḥ prabhūtākhyāḥ /
TĀ, 8, 179.2 itthamuktaviriñcāṇḍabhṛto rudrāḥ śataṃ hi yat //
TĀ, 8, 197.1 vijayākhyaṃ puraṃ cāsya ye smaranto maheśvaram /
TĀ, 8, 205.2 te cainaṃ vahnimāyānti vāhnīṃ ye dhāraṇāṃ śritāḥ //
TĀ, 8, 209.2 adīkṣitā ye bhūteṣu śivatattvābhimāninaḥ //
TĀ, 8, 211.2 tathāvidhāvatāreṣu mṛtāścāyataneṣu ye //
TĀ, 8, 213.2 sureśvarīmahādhāmni ye mriyante ca tatpure //
TĀ, 8, 219.2 ityaṣṭau tanavaḥ śaṃbhoryāḥ parāḥ parikīrtitāḥ //
TĀ, 8, 238.1 yogāṣṭakapade yattu some śraikaṇṭhameva ca /
TĀ, 8, 239.2 tatra māyāpuraṃ devyā yayā viśvamadhiṣṭhitam //
TĀ, 8, 245.1 śarvādikaṃ yasya sṛṣṭirdharādyā yājakāntataḥ /
TĀ, 8, 245.2 tābhya īśānamūrtiryā sā merau sampratiṣṭhitā //
TĀ, 8, 246.2 ye yogaṃ saguṇaṃ śambhoḥ saṃyatāḥ paryupāsate //
TĀ, 8, 252.2 tatra śraikaṇṭhamuktaṃ yat tasyaivomāpatistathā //
TĀ, 8, 258.2 nanu tattveśvarecchāto yaḥ kṣobhaḥ prakṛteḥ purā //
TĀ, 8, 259.2 naitatkāraṇatārūpaparāmarśāvarodhi yat //
TĀ, 8, 268.1 yenomāguhanīlabrahmaṛbhukṣakṛtākṛtādibhuvaneṣu /
TĀ, 8, 269.1 upasaṃjihīrṣuriha yaścaturānanapaṅkajaṃ samāviśya /
TĀ, 8, 270.1 yasyecchātaḥ sattvādiguṇaśarīrā visṛjati rudrāṇī /
TĀ, 8, 272.1 guṇānāṃ yatparaṃ sāmyaṃ tadavyaktaṃ guṇordhvataḥ /
TĀ, 8, 279.1 atattve tattvabuddhyā yaḥ santoṣastuṣṭiratra sā /
TĀ, 8, 285.2 tasmāttathāvidhe kārye śaktiḥ puruṣasya sā //
TĀ, 8, 292.1 yatkiṃcitparamādvaitasaṃvitsvātantryasundarāt /
TĀ, 8, 294.1 uktānuktāstu ye pāśāḥ paratantroktalakṣaṇāḥ /
TĀ, 8, 300.2 vāmādyāḥ puruṣādau ye proktāḥ śrīpūrvaśāsane //
TĀ, 8, 307.1 śivaguṇayoge tasmin mahati pade ye pratiṣṭhitāḥ prathamam /
TĀ, 8, 315.1 tasmānnirayādyekaṃ yatproktaṃ dvārapālaparyantam /
TĀ, 8, 324.1 tena kalādidharāntaṃ yaduktamāvaraṇajālamakhilaṃ tat /
TĀ, 8, 326.2 kulaṃ yoniśca vāgīśī yasyāṃ jāto na jāyate //
TĀ, 8, 327.1 dīkṣākāle 'dharādhvasthaśuddhau yaccādharādhvagam /
TĀ, 8, 334.2 gurudevāgniśāstreṣu ye na bhaktā narādhamāḥ //
TĀ, 8, 344.1 mukhyamantreśvarāṇāṃ yat sārdhaṃ koṭitrayaṃ sthitam /
TĀ, 8, 355.2 dharmajñānavirāgaiśyacatuṣṭayapuraṃ tu yat //
TĀ, 8, 374.2 yaḥ śaktirudravargaḥ parivāre viṣṭare ca suśivasya //
TĀ, 8, 380.1 caturmūrtimayaṃ śubhraṃ yattatsakalaniṣkalam /
TĀ, 8, 391.1  prabhoraṅkagā devī suṣumnā śaśisaprabhā /
TĀ, 8, 397.2 śaktitattvamidaṃ yasya prapañco 'yaṃ dharāntakaḥ //
TĀ, 8, 404.2 karmarūpā sthitā māyā yadadhaḥ śaktikuṇḍalī //
TĀ, 8, 405.2 yatsadāśivaparyantaṃ pārthivādyaṃ ca śāsane //
TĀ, 8, 406.2 atha sakalabhuvanamānaṃ yanmahyaṃ nigaditaṃ nijairgurubhiḥ //
TĀ, 8, 407.1 tadvakṣyate samāsādbuddhau yenāśu saṃkrāmet /
TĀ, 9, 2.1 yānyuktāni purāṇyamūni vividhair bhedair yadeṣvanvitaṃ rūpaṃ bhāti paraṃ prakāśaniviḍaṃ devaḥ sa ekaḥ śivaḥ /
TĀ, 9, 2.1 yānyuktāni purāṇyamūni vividhair bhedair yadeṣvanvitaṃ rūpaṃ bhāti paraṃ prakāśaniviḍaṃ devaḥ sa ekaḥ śivaḥ /
TĀ, 9, 2.2 tatsvātantryarasātpunaḥ śivapadādbhede vibhāte paraṃ yadrūpaṃ bahudhānugāmi tadidaṃ tattvaṃ vibhoḥ śāsane //
TĀ, 9, 4.2 svasminkārye 'tha dharmaughe yadvāpi svasadṛgguṇe //
TĀ, 9, 7.2 kāryakāraṇabhāvo yaḥ śivecchāparikalpitaḥ //
TĀ, 9, 18.2 upalabdhāpi vijñānasvabhāvo yo 'sya so 'pi hi //
TĀ, 9, 24.1 ato yanniyamenaiva yasmādābhātyanantaram /
TĀ, 9, 24.1 ato yanniyamenaiva yasmādābhātyanantaram /
TĀ, 9, 31.2 yadyasyānuvidhatte tāmanvayavyatirekitām //
TĀ, 9, 31.2 yadyasyānuvidhatte tāmanvayavyatirekitām //
TĀ, 9, 36.2 kumbhakārasya saṃvit cakradaṇḍādiyojane //
TĀ, 11, 4.1 kecidāhuḥ punaryāsau śaktirantaḥ susūkṣmikā /
TĀ, 11, 15.2 atrāsmadguravaḥ prāhuryatpṛthivyādipañcakam //
TĀ, 11, 19.2 pañcaitāni tu tattvāni yairvyāptamakhilaṃ jagat //
TĀ, 11, 21.2 yattu sarvāvibhāgātma svatantraṃ bodhasundaram //
TĀ, 11, 23.1 yadāste hyanavacchinnaṃ tadaṣṭātriṃśamucyate /
TĀ, 11, 24.1 yadvedyaṃ kiṃcidābhāti tatkṣaye yatprakāśate /
TĀ, 11, 24.1 yadvedyaṃ kiṃcidābhāti tatkṣaye yatprakāśate /
TĀ, 11, 30.2 sparśaḥ ko 'pi sadā yasmai yoginaḥ spṛhayālavaḥ //
TĀ, 11, 31.2 yasyāṃ rūḍhaḥ samabhyeti svaprakāśātmikāṃ parām //
TĀ, 11, 33.1 mataṃ caitanmaheśasya śrīpūrve yadabhāṣata /
TĀ, 11, 44.1 yatpramāṇātmakaṃ rūpamadhvano mātṛbhāgagam /
TĀ, 11, 48.2 varṇādhvā mātṛbhāge syāt pūrvaṃ kathitā pramā //
TĀ, 11, 62.2 prameyamānamātṝṇāṃ yadrūpamupari sthitam //
TĀ, 11, 66.1 bālāstiryakpramātāro ye 'py asaṃketabhāginaḥ /
TĀ, 11, 68.1 saṃketā yānti cette 'pi yāntyasaṃketavṛttitām /
TĀ, 11, 71.1 tenānanto hyamāyīyo yo varṇagrāma īdṛśaḥ /
TĀ, 11, 72.2 ye ca māyīyavarṇeṣu vīryatvena nirūpitāḥ //
TĀ, 11, 74.1 pramā yasya jaḍo 'sau no tatrārthe 'bhyeti mātṛtām /
TĀ, 11, 75.2 yasya hi svapramābodho vipakṣodbhedanigrahāt //
TĀ, 11, 81.1 sarvajñatvādisiddhau vā kā siddhiryā na tanmayī /
TĀ, 11, 82.2 evaṃ māmātṛmānatvameyatvair yo 'vabhāsate //
TĀ, 11, 88.1 anuttaratrikānāmakramamantrāstu ye kila /
TĀ, 11, 92.1 yaccaitadadhvanaḥ proktaṃ śodhyatvaṃ śoddhṛtā ca yā /
TĀ, 11, 92.1 yaccaitadadhvanaḥ proktaṃ śodhyatvaṃ śoddhṛtā ca /
TĀ, 11, 102.1 cittacitrapurodyāne krīḍedevaṃ hi vetti yaḥ /
TĀ, 11, 114.1 tena ye bhāvasaṃkocaṃ kṣaṇāntaṃ pratipedire /
TĀ, 11, 115.1 tadya eṣa sato bhāvāñ śūnyīkartuṃ tathāsataḥ /
TĀ, 12, 4.1 āsaṃvittattvam ābāhyaṃ yo 'yamadhvā vyavasthitaḥ /
TĀ, 12, 8.2 yadvā kiṃcitkvacitpaśyettatra tanmayatāṃ vrajet //
TĀ, 12, 16.2 yadā yathā yena yatra svā saṃvittiḥ prasīdati //
TĀ, 12, 18.2 yathā yenābhyupāyena kramādakramato 'pi vā //
TĀ, 12, 21.2 mantrā varṇasvabhāvā ye dravyaṃ yatpāñcabhautikam //
TĀ, 12, 21.2 mantrā varṇasvabhāvā ye dravyaṃ yatpāñcabhautikam //
TĀ, 12, 22.1 yaccidātma prāṇijātaṃ tatra kaḥ saṃkaraḥ katham /
TĀ, 16, 5.2 pūjayedyena tenātra triśūlatrayamālikhet //
TĀ, 16, 22.2 ye tu tāmadvayavyāptiṃ na vindanti śivātmikām //
TĀ, 16, 26.2 yacchivādvayapīyūṣasaṃsiktaṃ paramaṃ hi tat //
TĀ, 16, 27.2  śivādvayatādṛṣṭiḥ sā śuddhiḥ paramīkṛtiḥ //
TĀ, 16, 28.2 siddhānasiddhānvyāmiśrān yadvā kiṃciccarācaram //
TĀ, 16, 31.1 yastu dīkṣāvihīno 'pi śivecchāvidhicoditaḥ /
TĀ, 16, 53.2 yastvanyatrāpi nihataḥ sāmastyenāṃśato 'pivā //
TĀ, 16, 57.1 yāgenaivānugṛhṇāti kiṃ kiṃ yanna carācaram /
TĀ, 16, 61.2 rūḍhapāśasya yaḥ prāṇairviyogo māraṇaṃ hi tat //
TĀ, 16, 63.2 ṣaṭkṛtva itthaṃ yaḥ so 'tra ṣaḍjanmā paśuruttamaḥ //
TĀ, 16, 65.1 uktaṃ tvānandaśāstre yo mantrasaṃskāravāṃstyajet /
TĀ, 16, 74.2 sākṣāt svapnopadeśād yairjapairgurumukhena vā //
TĀ, 16, 82.2 yadātmateddhā mantrāḥ syuḥ pāśaploṣavidhāvalam //
TĀ, 16, 84.2 sāmānyarūpatā yena viśeṣāpyāyakāriṇī //
TĀ, 16, 88.1 evamālocya yenaiṣo 'dhvanā dīkṣāṃ cikīrṣati /
TĀ, 16, 96.1 yenādhvanā mukhyatayā dīkṣāmicchati daiśikaḥ /
TĀ, 16, 137.2 dharāpadaṃ varjayitvā pañca yāni padāni tu //
TĀ, 16, 145.1 upadeśātideśābhyāṃ yaduktaṃ tatpadādiṣu /
TĀ, 16, 152.2 ekavīratayā yadvā ṣaṭkaṃ yāmalayogataḥ //
TĀ, 16, 161.1 yena yena hi mantreṇa tantre 'smin udbhavaḥ kṛtaḥ /
TĀ, 16, 161.1 yena yena hi mantreṇa tantre 'smin udbhavaḥ kṛtaḥ /
TĀ, 16, 176.1 tathāhi vaktrairyasyādhvā śuddhastaireva yojitaḥ /
TĀ, 16, 185.1 pañcāśītiśatī catvāriṃśatsamuttarā kathitā /
TĀ, 16, 193.2 bhoge sādhye yadyadbahu kartavyaṃ tadāśrayenmatimān //
TĀ, 16, 193.2 bhoge sādhye yadyadbahu kartavyaṃ tadāśrayenmatimān //
TĀ, 16, 203.2 iti kecinmanyante yuktaṃ taccāpi yatsmṛtaṃ śāstre //
TĀ, 16, 206.1 yastu sadā bhāvanayā svabhyastajñānavānguruḥ sa śiśoḥ /
TĀ, 16, 206.2 apavargāya yathecchaṃ yaṃ kaṃcidupāyamanutiṣṭhet //
TĀ, 16, 226.1 anyaprakaraṇoktaṃ yadyuktaṃ prakaraṇāntare /
TĀ, 16, 227.1 mālinīmātṛkāṅgasya nyāso yo 'rcāvidhau purā /
TĀ, 16, 252.2 arthasya pratipattiryā grāhyagrāhakarūpiṇī //
TĀ, 16, 256.2 ye mantrāḥ śuddhamārgasthāḥ śivabhaṭṭārakādayaḥ //
TĀ, 16, 259.1 yaḥ saṃkrānto 'bhijalpaḥ syāttasyāpyanyopadeṣṭṛtaḥ /
TĀ, 16, 259.2 pūrvapūrvakramāditthaṃ ya evādiguroḥ purā //
TĀ, 16, 260.2 yastathāvidhasaṃjalpabalātko 'pi svatantrakaḥ //
TĀ, 16, 266.2 yaccāpi bījapiṇḍāderuktaṃ prāgbodharūpakam //
TĀ, 16, 273.2 sa yadvakti tadeva syānmantro bhogāpavargadaḥ //
TĀ, 16, 274.2 yo 'rthakriyāmāha bhinnāṃ kīṭayorapi tādṛśoḥ //
TĀ, 16, 283.1 nirvikalpā ca sā saṃvidyadyathā paśyati sphuṭam /
TĀ, 16, 290.1 tatprasiddhyai śivenoktaṃ jñānaṃ yadupavarṇitam /
TĀ, 16, 295.2 tena mantrajñānayogabalādyadyatprasādhayet //
TĀ, 16, 295.2 tena mantrajñānayogabalādyadyatprasādhayet //
TĀ, 16, 298.2 yastu vijñānayogādivandhyaḥ so 'ndho yathā pathi //
TĀ, 16, 300.2 yastu dīkṣākṛtāmevāpekṣya yojanikāṃ śiśuḥ //
TĀ, 16, 303.2 yaḥ punarlaukikaṃ bhogaṃ rājyasvargādikaṃ śiśuḥ //
TĀ, 17, 15.1 śāktī bhūmiśca saivoktā yasyāṃ mukhyāsti pūjyatā /
TĀ, 17, 19.2 paratvena tu yatpūjyaṃ tatsvatantracidātmakam //
TĀ, 17, 20.2 tasya hyetat prapūjyatvadhyeyatvādi yadullaset //
TĀ, 17, 21.1 tasyaiva tatsvatantratvaṃ yātidurghaṭakāritā /
TĀ, 17, 47.1 saṃskārāṇāṃ catuṣke 'sminye mantrāḥ kathitā mayā /
TĀ, 17, 74.1 māyānte śuddhimāyāte vāgīśī purābhavat /
TĀ, 17, 84.2 śivārkaraśmibhistīvraiḥ kṣubdhaṃ jñānāmṛtaṃ tu yat //
TĀ, 17, 94.1 muktipradā bhogamokṣapradā vā prakīrtitā /
TĀ, 17, 118.1 purādhvani hutīnāṃ saṃkhyeyaṃ tattvavarṇayoḥ /
TĀ, 17, 121.1 vilomakarmaṇā sākaṃ yāḥ pūrṇāhutayaḥ smṛtāḥ /
TĀ, 18, 2.2 jananādivihīnāṃ tu yena yenādhvanā guruḥ //
TĀ, 18, 2.2 jananādivihīnāṃ tu yena yenādhvanā guruḥ //
TĀ, 18, 11.1 saṃkṣipto vidhirukto 'yaṃ kṛpayā yaḥ śivoditaḥ /
TĀ, 19, 28.2 sadya utkrāntidā cānyā yasyāṃ pūrṇāhutiṃ tadā //
TĀ, 19, 38.2 paryudāsena yaḥ śrotumavadhārayituṃ kṣamaḥ //
TĀ, 19, 51.2 itthaṃ sadyaḥsamutkrāntiryoktā tāmājñayā guroḥ //
TĀ, 19, 56.1 ukteyaṃ sadya utkrāntiryā gopyā prāṇavadbudhaiḥ //
TĀ, 20, 8.1 yo gurur japahomārcādhyānasiddhatvam ātmani /
TĀ, 20, 9.2 sācāraiḥ kriyate dīkṣā dṛṣṭapratyayānvitā //
TĀ, 21, 19.2 maṇḍalaṃ tritriśūlābjacakraṃ yanmantramaṇḍale //
TĀ, 21, 21.1 yena saṃdṛṣṭamātreti siddhamātrapadadvayāt /
TĀ, 21, 21.2 ākṛtirdīptarūpā mantrastadvatsudīptikaḥ //
TĀ, 21, 30.2 tyajecceti na citraṃ sa evaṃ yaḥ karmaṇāpi vā //
TĀ, 21, 35.1 suptakalpo 'pyadeho 'pi yo jīvaḥ so 'pi jālataḥ /
TĀ, 21, 36.1 jātīphalādi yatkiṃcittena vā dehakalpanā /
TĀ, 26, 2.1 dīkṣā bahuprakāreyaṃ śrāddhāntā prakīrtitā /
TĀ, 26, 3.1 tatra saṃskārasiddhyai dīkṣā sākṣānna mocanī /
TĀ, 26, 4.1 tayobhayyā dīkṣitā ye teṣāmājīvavartanam /
TĀ, 26, 7.1 ācāryapratyayādeva yo 'pi syādbhuktimuktibhāk /
TĀ, 26, 9.1 yaḥ sarvathā parāpekṣāmujjhitvā tu sthito nijāt /
TĀ, 26, 9.2 pratyayādyo 'pi cācāryapratyayādeva kevalāt //
TĀ, 26, 20.1 tatraiṣa niyamo yadyan māntraṃ rūpaṃ na tadguruḥ /
TĀ, 26, 20.1 tatraiṣa niyamo yadyan māntraṃ rūpaṃ na tadguruḥ /
TĀ, 26, 22.1 lipisthitastu yo mantro nirvīryaḥ so 'tra kalpitaḥ /
TĀ, 26, 23.2 ye tu pustakalabdhe 'pi mantre vīryaṃ prajānate //
TĀ, 26, 26.2 devīnāṃ tritayaṃ śuddhaṃ yadvā yāmalayogataḥ //
TĀ, 26, 34.2 yāsau kālādhikāre prāk sandhyā proktā catuṣṭayī //
TĀ, 26, 54.2 yadyadevāsya manasi vikāsitvaṃ prayacchati //
TĀ, 26, 54.2 yadyadevāsya manasi vikāsitvaṃ prayacchati //
TĀ, 26, 61.2 śivābhedabharādbhāvavargaḥ cyotati yaṃ rasam //
TĀ, 26, 63.2  paramāmṛtadṛk tvāṃ tayārcayante rahasyavidaḥ //
TĀ, 26, 65.2 yatsaṃvitparamāmṛtaṃ mṛtijarājanmāpahaṃ jṛmbhate tena tvāṃ haviṣā pareṇa parame saṃtarpaye 'harniśam //
TĀ, 26, 66.2 yena kenāpi bhāvena tarpayeddevatāgaṇam //
TĀ, 26, 72.1 mārjāramūṣikādyair yad adīkṣaiś cāpi bhakṣitam /