Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Kashmirian Shivaism

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9749
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
deśādhvano 'pyatha samāsavikāsayogātsaṃgīyate vidhirayaṃ śivaśāstradṛṣṭaḥ // (1.1) Par.?
vicārito 'yaṃ kālādhvā kriyāśaktimayaḥ prabhoḥ / (2.1) Par.?
mūrtivaicitryajastajjo deśādhvātha nirūpyate // (2.2) Par.?
adhvā samasta evāyaṃ cinmātre sampratiṣṭhitaḥ / (3.1) Par.?
yattatra nahi viśrāntaṃ tan nabhaḥkusumāyate // (3.2) Par.?
saṃviddvāreṇa tatsṛṣṭe śūnye dhiyi marutsu ca / (4.1) Par.?
nāḍīcakrānucakreṣu barhirdehe 'dhvasaṃsthitiḥ // (4.2) Par.?
tatrādhvaivaṃ nirūpyo 'yaṃ yatastatprakriyākramam / (5.1) Par.?
anusaṃdadhadeva drāg yogī bhairavatāṃ vrajet // (5.2) Par.?
didṛkṣayaiva sarvārthān yadā vyāpyāvatiṣṭhate / (6.1) Par.?
tadā kiṃ bahunoktena ityuktaṃ spandaśāsane // (6.2) Par.?
jñātvā samastamadhvānaṃ tadīśeṣu vilāpayet / (7.1) Par.?
tān dehaprāṇadhīcakre pūrvavad gālayetkramāt // (7.2) Par.?
tatsamastaṃ svasaṃvittau sā saṃvidbharitātmikā / (8.1) Par.?
upāsyamānā saṃsārasāgarapralayānalaḥ // (8.2) Par.?
śrīmahīkṣottare caitānadhveśān gururabravīt / (9.1) Par.?
brahmānantātpradhānāntaṃ viṣṇuḥ puṃsaḥ kalāntagam // (9.2) Par.?
rudro granthau ca māyāyāmīśaḥ sādākhyagocare / (10.1) Par.?
anāśritaḥ śivastasmādvyāptā tadvyāpakaḥ paraḥ // (10.2) Par.?
evaṃ śivatvamāpannamiti matvā nyarūpyata / (11.1) Par.?
na prakriyāparaṃ jñānamiti svacchandaśāsane // (11.2) Par.?
triśiraḥśāsane bodho mūlamadhyāgrakalpitaḥ / (12.1) Par.?
ṣaṭtriṃśattattvasaṃrambhaḥ smṛtirbhedavikalpanā // (12.2) Par.?
avyāhatavibhāgo 'smibhāvo mūlaṃ tu bodhagam / (13.1) Par.?
samastatattvabhāvo 'yaṃ svātmanyevāvibhāgakaḥ // (13.2) Par.?
bodhamadhyaṃ bhavetkiṃcidādhārādheyalakṣaṇam / (14.1) Par.?
tattvabhedavibhāgena svabhāvasthitilakṣaṇam // (14.2) Par.?
bodhāgraṃ tattu vidbodhaṃ nistaraṅgaṃ bṛhatsukham / (15.1) Par.?
saṃvidekātmatānītabhūtabhāvapurādikaḥ // (15.2) Par.?
avyavacchinnasaṃvittirbhairavaḥ parameśvaraḥ / (16.1) Par.?
śrīdevyāyāmale coktaṃ ṣaṭtriṃśattattvasundaram // (16.2) Par.?
adhvānaṃ ṣaḍvidhaṃ dhyāyansadyaḥ śivamayo bhavet / (17.1) Par.?
yadyapyamuṣya nāthasya saṃvittyanatirekiṇaḥ // (17.2) Par.?
pūrṇasyordhvādimadhyāntavyavasthā nāsti vāstavī / (18.1) Par.?
tathāpi pratipattṝṇāṃ pratipādayitustathā // (18.2) Par.?
svasvarūpānusāreṇa madhyāditvādikalpanāḥ / (19.1) Par.?
tataḥ pramātṛsaṃkalpaniyamāt pārthivaṃ viduḥ // (19.2) Par.?
tattvaṃ sarvāntarālasthaṃ yatsarvāvaraṇairvṛtam / (20.1) Par.?
tadatra pārthive tattve kathyate bhuvanasthitiḥ // (20.2) Par.?
netā kaṭāharudrāṇāmanantaḥ kāmasevinām / (21.1) Par.?
potārūḍho jalasyāntarmadyapānavighūrṇitaḥ // (21.2) Par.?
sa devaṃ bhairavaṃ dhyāyan nāgaiśca parivāritaḥ / (22.1) Par.?
kālāgnerbhuvanaṃ cordhve koṭiyojanamucchritam // (22.2) Par.?
lokānāṃ bhasmasādbhāvabhayānnordhvaṃ sa vīkṣate / (23.1) Par.?
sa ca vyāptāpi viśvasya yasmātpluṣyannimāṃ bhuvam // (23.2) Par.?
narakebhyaḥ purā vyaktastenāsau tadadho mataḥ / (24.1) Par.?
daśa koṭyo vibhorjvālā tadardhaṃ śūnyamūrdhvataḥ // (24.2) Par.?
tadūrdhve narakādhīśāḥ kramādduḥkhaikavedanāḥ / (25.1) Par.?
adho madhye tadūrdhve ca sthitā bhedāntarairvṛtāḥ // (25.2) Par.?
avīcikumbhīpākākhyarauravāsteṣvanukramāt / (26.1) Par.?
ekādaśaikādaśa ca daśetyantaḥ śarāgni tat // (26.2) Par.?
pratyekameṣāmekonā koṭirucchritirantaram / (27.1) Par.?
lakṣamatra khavedāsyasaṃkhyānāmantarā sthitiḥ // (27.2) Par.?
kūṣmāṇḍa ūrdhve lakṣonakoṭisthānastadīśitā / (28.1) Par.?
śāstraviruddhācaraṇāt kṛṣṇaṃ ye karma vidadhate // (28.2) Par.?
tatra bhīmairlokapuruṣaiḥ pīḍyante bhogaparyantam / (29.1) Par.?
ye sakṛdapi parameśaṃ śivamekāgreṇa cetasā śaraṇam // (29.2) Par.?
yānti na te narakayujaḥ kṛṣṇaṃ teṣāṃ sukhālpatādāyi / (30.1) Par.?
sahasranavakotsedhamekāntaramatha kramāt // (30.2) Par.?
pātālāṣṭakamekaikamaṣṭame hāṭakaḥ prabhuḥ / (31.1) Par.?
pratilokaṃ niyuktātmā śrīkaṇṭho haṭhato bahūḥ // (31.2) Par.?
siddhīrdadātyasāvevaṃ śrīmadrauravaśāsane / (32.1) Par.?
vratino ye vikarmasthā niṣiddhācārakāriṇaḥ // (32.2) Par.?
dīkṣitā api ye luptasamayā naca kurvate / (33.1) Par.?
prāyaścittāṃstathā tatsthā vāmācārasya dūṣakāḥ // (33.2) Par.?
devāgnidravyavṛttyaṃśajīvinaścottamasthitāḥ / (34.1) Par.?
adhaḥsthagāruḍādyanyamantrasevāparāyaṇāḥ // (34.2) Par.?
te hāṭakavibhoragre kiṅkarā vividhātmakāḥ / (35.1) Par.?
te tu tatrāpi deveśaṃ bhaktyā cetparyupāsate // (35.2) Par.?
tadīśatattve līyante kramācca parame śive / (36.1) Par.?
anyathā ye tu vartante tadbhoganiratātmakāḥ // (36.2) Par.?
te kālavahnisaṃtāpadīnākrandaparāyaṇāḥ / (37.1) Par.?
guṇatattve nilīyante tataḥ sṛṣṭimukhe punaḥ // (37.2) Par.?
pātyante mātṛbhirghorayātanaughapurassaram / (38.1) Par.?
adhamādhamadeheṣu nijakarmānurūpataḥ // (38.2) Par.?
mānuṣānteṣu tatrāpi kecinmantravidaḥ kramāt / (39.1) Par.?
mucyante 'nye tu badhyante pūrvakṛtyānusārataḥ // (39.2) Par.?
ityeṣa gaṇavṛttānto nāmnā hulahulādinā / (40.1) Par.?
proktaṃ bhagavatā śrīmadānandādhikaśāsane // (40.2) Par.?
pātālordhve sahasrāṇi viṃśatirbhūkaṭāhakaḥ / (41.1) Par.?
siddhātantre tu pātālapṛṣṭhe yakṣīsamāvṛtam // (41.2) Par.?
bhadrakālyāḥ puraṃ yatra tābhiḥ krīḍanti sādhakāḥ / (42.1) Par.?
tatastamastaptabhūmistataḥśūnyaṃ tato 'hayaḥ // (42.2) Par.?
etāni yātanāsthānaṃ gurumantrādidūṣiṇām / (43.1) Par.?
tato bhūmyūrdhvato meruḥ sahasrāṇi sa ṣoḍaśa // (43.2) Par.?
magnastanmūlavistārastaddvayenordhvavistṛtiḥ / (44.1) Par.?
sahasrābdhivasūcchrāyo haimaḥ sarvāmarālayaḥ // (44.2) Par.?
madhyordhvādhaḥ samudvṛttaśarāvacaturaśrakaḥ / (45.1) Par.?
bhairavīyaṃ ca talliṅgaṃ dharaṇī cāsya pīṭhikā // (45.2) Par.?
sarve devā nilīnā hi tatra tatpūjitaṃ sadā / (46.1) Par.?
madhye merusabhā dhātustadīśadiśi ketanam // (46.2) Par.?
jyotiṣkaśikharaṃ śaṃbhoḥ śrīkaṇṭhāṃśaśca sa prabhuḥ / (47.1) Par.?
avaruhya sahasrāṇi manovatyāścaturdaśa // (47.2) Par.?
cakravāṭaścaturdikko meruratra tu lokapāḥ / (48.1) Par.?
amarāvatikendrasya pūrvasyāṃ dakṣiṇena tām // (48.2) Par.?
apsaraḥsiddhasādhyās tāmuttareṇa vināyakāḥ / (49.1) Par.?
tejovatī svadiśyagneḥ purī tāṃ paścimena tu // (49.2) Par.?
viśvedevā viśvakarmā kramāttadanugāśca ye / (50.1) Par.?
yāmyāṃ saṃyamanī tāṃ tu paścimena kramāt sthitāḥ // (50.2) Par.?
mātṛnandā svasaṃkhyātā rudrāstatsādhakāstathā / (51.1) Par.?
kṛṣṇāṅgārā nirṛtiśca tāṃ pūrveṇa piśācakāḥ // (51.2) Par.?
rakṣāṃsi siddhagandharvāstūttareṇottareṇa tām / (52.1) Par.?
vāruṇī śuddhavatyākhyā bhūtaugho dakṣiṇena tām // (52.2) Par.?
uttareṇottareṇaināṃ vasuvidyādharāḥ kramāt / (53.1) Par.?
vāyorgandhavatī tasyā dakṣiṇe kinnarāḥ punaḥ // (53.2) Par.?
vīṇāsarasvatī devī nāradastumburustathā / (54.1) Par.?
mahodayendorguhyāḥ syuḥ paścime 'syāḥ punaḥ punaḥ // (54.2) Par.?
kuberaḥ karmadevāśca tathā tatsādhakā api / (55.1) Par.?
yaśasvinī maheśasya tasyāḥ paścimato hariḥ // (55.2) Par.?
dakṣiṇe dakṣiṇe brahmāśvinau dhanvantariḥ kramāt / (56.1) Par.?
mairave cakravāṭe 'smin evaṃ mukhyāḥ puro 'ṣṭadhā // (56.2) Par.?
antarālagatāstvanyāḥ punaḥ ṣaḍviṃśatiḥ smṛtāḥ / (57.1) Par.?
iṣṭāpūrtaratāḥ puṇye varṣe ye bhārate narāḥ // (57.2) Par.?
te merugāḥ sakṛcchambhuṃ ye vārcanti yathocitam / (58.1) Par.?
meroḥ pradakṣiṇāpyodagdikṣu viṣkambhaparvatāḥ // (58.2) Par.?
mandaro gandhamādaśca vipulo 'tha supārśvakaḥ / (59.1) Par.?
sitapītanīlaraktāste kramātpādaparvatāḥ // (59.2) Par.?
etairbhuvamavaṣṭabhya merustiṣṭhati niścalaḥ / (60.1) Par.?
caitrarathanandanākhye vaibhrājaṃ pitṛvanaṃ vanānyāhuḥ // (60.2) Par.?
raktodamānasasitaṃ bhadraṃ caitaccatuṣṭayaṃ sarasām / (61.1) Par.?
vṛkṣāḥ kadambajambvaśvatthanyagrodhakāḥ kramaśaḥ // (61.2) Par.?
eṣu ca caturṣvacaleṣu trayaṃ trayaṃ kramaśa etadāmnātam / (62.1) Par.?
mervadho lavaṇābdhyantaṃ jambudvīpaḥ samantataḥ // (62.2) Par.?
lakṣamātraḥ sa navadhā jāto maryādaparvataiḥ / (63.1) Par.?
niṣadho hemakūṭaśca himavāndakṣiṇe trayaḥ // (63.2) Par.?
lakṣaṃ sahasranavatistadaśītiriti kramāt / (64.1) Par.?
nīlaḥ śvetastriśṛṅgaśca tāvantaḥ savyataḥ punaḥ // (64.2) Par.?
meroḥ ṣaḍete maryādācalāḥ pūrvāparāyatāḥ / (65.1) Par.?
pūrvato mālyavānpaścādgandhamādanasaṃjñitaḥ // (65.2) Par.?
savyottarāyatau tau tu catustriṃśatsahasrakau / (66.1) Par.?
aṣṭāvete tato 'pyanyau dvau dvau pūrvādiṣu kramāt // (66.2) Par.?
jāṭharaḥ kūṭahimavadyātrajārudhiśṛṅgiṇaḥ / (67.1) Par.?
evaṃ sthito vibhāgo 'tra varṣasiddhyai nirūpyate // (67.2) Par.?
samantāccakravāṭādho 'narkendu caturaśrakam / (68.1) Par.?
sahasranavavistīrṇamilākhyaṃ trimukhāyuṣam // (68.2) Par.?
meroḥ paścimato gandhamādo yastasya paścime / (69.1) Par.?
ketumālaṃ kulādrīṇāṃ saptakena vibhūṣitam // (69.2) Par.?
meroḥ pūrvaṃ mālyavānyo bhadrāśvastasya pūrvataḥ / (70.1) Par.?
sahasradaśakāyustatsapañcakulaparvatam // (70.2) Par.?
pūrvapaścimataḥ savyottarataśca kramādime / (71.1) Par.?
dvātriṃśacca catustriṃśatsahasrāṇi nirūpite // (71.2) Par.?
merorudak śṛṅgavānyastadbahiḥ kuruvarṣakam / (72.1) Par.?
cāpavannavasāhasramāyustatra trayodaśa // (72.2) Par.?
kuruvarṣasyottare 'tha vāyavye 'bdhau kramāccharāḥ / (73.1) Par.?
daśa ceti sahasrāṇi dvīpau candro 'tha bhadrakaḥ // (73.2) Par.?
yau śvetaśṛṅgiṇau merorvāme madhye hiraṇmayam / (74.1) Par.?
tayornavakavistīrṇamāyuś cārdhatrayodaśa // (74.2) Par.?
tatra vai vāmataḥ śvetanīlayo ramyako 'ntare / (75.1) Par.?
sahasranavavistīrṇamāyurdvādaśa tāni ca // (75.2) Par.?
merordakṣiṇato hemaniṣadhau yau tadantare / (76.1) Par.?
haryākhyaṃ navasāhasraṃ tatsahasrādhikāyuṣam // (76.2) Par.?
tatraiva dakṣiṇe hemahimavaddvitayāntare / (77.1) Par.?
kainnaraṃ navasāhasraṃ tatsahasrādhikāyuṣam // (77.2) Par.?
tatraiva dakṣiṇe merorhimavānyasya dakṣiṇe / (78.1) Par.?
bhārataṃ navasāhasraṃ cāpavatkarmabhogabhūḥ // (78.2) Par.?
ilāvṛtaṃ ketubhadraṃ kuruhairaṇyaramyakam / (79.1) Par.?
harikinnaravarṣe ca bhogabhūrna tu karmabhūḥ // (79.2) Par.?
atra bāhulyataḥ karmabhūbhāvo 'trāpyakarmaṇām / (80.1) Par.?
paśūnāṃ karmasaṃskāraḥ syāttādṛgdṛḍhasaṃskṛteḥ // (80.2) Par.?
sambhavantyapyasaṃskārā bhārate 'nyatra cāpi hi / (81.1) Par.?
dṛḍhaprāktanasaṃskārādīśecchātaḥ śubhāśubham // (81.2) Par.?
sthānāntare 'pi karmāsti dṛṣṭaṃ tacca purātane / (82.1) Par.?
tatra tretā sadā kālo bhārate tu caturyugam // (82.2) Par.?
bhārate navakhaṇḍaṃ ca sāmudreṇāmbhasātra ca / (83.1) Par.?
sthalaṃ pañcaśatī tadvajjalaṃ ceti vibhajyate // (83.2) Par.?
indraḥ kaśerustāmrābho nāgīyaḥ prāggabhastimān / (84.1) Par.?
saumyagāndharvavārāhāḥ kanyākhyaṃ cāsamudrataḥ // (84.2) Par.?
kanyādvīpe ca navame dakṣiṇenābdhimadhyagāḥ / (85.1) Par.?
upadvīpāḥ ṣaṭ kulādrisaptakena vibhūṣite // (85.2) Par.?
aṅgayavamalayaśaṅkuḥ kumudavarāhau ca malayago 'gastya / (86.1) Par.?
tatraiva ca trikūṭe laṅkā ṣaḍamī hyupadvīpāḥ // (86.2) Par.?
dvīpopadvīpagāḥ prāyo mlecchā nānāvidhā janāḥ / (87.1) Par.?
muktākāñcanaratnāḍhyā iti śrīruruśāsane // (87.2) Par.?
bhārate yatkṛtaṃ karma kṣapitaṃ vāpyavīcitaḥ / (88.1) Par.?
śivāntaṃ tena muktirvā kanyākhye tu viśeṣataḥ // (88.2) Par.?
mahākālādikā rudrakoṭiratraiva bhārate / (89.1) Par.?
gaṅgādipañcaśatikā janma tenātra durlabham // (89.2) Par.?
anyavarṣeṣu paśuvad bhogātkarmātivāhanam / (90.1) Par.?
prāpyaṃ manorathātītamapi bhāratajanmanām // (90.2) Par.?
nānāvarṇāśramācārasukhaduḥkhavicitratā / (91.1) Par.?
kanyādvīpe yatastena karmabhūḥ seyamuttamā // (91.2) Par.?
puṃsāṃ sitāsitānyatra kurvatāṃ kila sidhyataḥ / (92.1) Par.?
parāparau svarnirayāviti rauravavārtike // (92.2) Par.?
evaṃ meroradho jambūrabhito yaḥ sa vistarāt / (93.1) Par.?
syāt saptadaśadhā khaṇḍairnavabhistu samāsataḥ // (93.2) Par.?
manoḥ svāyaṃbhuvasyāsan sutā daśa tatastrayaḥ / (94.1) Par.?
prāvrajannatha jambvākhye rājā yo 'gnīdhranāmakaḥ // (94.2) Par.?
tasyābhavannava sutāstato 'yaṃ navakhaṇḍakaḥ / (95.1) Par.?
nābhiryo navamastasya naptā bharata ārṣabhiḥ // (95.2) Par.?
tasyāṣṭau tanayāḥ sākaṃ kanyayā navamo 'ṃśakaḥ / (96.1) Par.?
bhuktaistairnavadhā tasmāllakṣayojanamātrakāt // (96.2) Par.?
lakṣaikamātro lavaṇastadbāhye 'sya puro 'drayaḥ / (97.1) Par.?
ṛṣabho dundubhirdhūmraḥ kaṅkadroṇendavo hyudak // (97.2) Par.?
varāhanandanāśokāḥ paścāt sahabalāhakau / (98.1) Par.?
dakṣiṇa cakramainākau vāḍavo 'ntastayoḥ sthitaḥ // (98.2) Par.?
abdherdakṣiṇataḥ khākṣisahasrātikramād giriḥ / (99.1) Par.?
vidyutvāṃstrisahasrocchridāyāmo 'tra phalāśinaḥ // (99.2) Par.?
maladigdhā dīrghakeśaśmaśravo gosadharmakāḥ / (100.1) Par.?
nagnāḥ saṃvatsarāśītijīvinastṛṇabhojinaḥ // (100.2) Par.?
niryantrāṇi sadā tatra dvārāṇi bilasiddhaye / (101.1) Par.?
ityetad gurubhirgītaṃ śrīmadrauravaśāsane // (101.2) Par.?
itthaṃ ya eṣa lavaṇasamudraḥ pratipāditaḥ / (102.1) Par.?
tadbahiḥ ṣaḍamī dvīpāḥ pratyekaṃ svārṇavairvṛtāḥ // (102.2) Par.?
kramadviguṇitāḥ ṣaḍbhirmanuputrairadhiṣṭhitāḥ / (103.1) Par.?
śākakuśakrauñcāḥ śalmaligomedhābjamiti ṣaḍdvīpāḥ / (103.2) Par.?
kṣīradadhisarpiraikṣavamadirāmadhurāmbukāḥ ṣaḍambudhayaḥ // (103.3) Par.?
medhātithirvapuṣmāñjyotiṣmāndyutimatā havī rājā / (104.1) Par.?
saṃvara iti śākādiṣu jambudvīpe nyarūpi cāgnīdhraḥ // (104.2) Par.?
girisaptakaparikalpitatāvatkhaṇḍāstu pañca śākādyāḥ / (105.1) Par.?
puṣkarasaṃjño dvidalo hariyamavaruṇendavo 'tra pūrvādau // (105.2) Par.?
tripañcāśacca lakṣāṇi dvikoṭyayutapañcakam / (106.1) Par.?
svādvarṇavāntaṃ mervardhād yojananām iyaṃ pramā // (106.2) Par.?
saptamajaladherbāhye haimī bhūḥ koṭidaśakamatha lakṣam / (107.1) Par.?
ucchrityā vistārādayutaṃ loketarācalaḥ kathitaḥ // (107.2) Par.?
lokālokadigaṣṭakasaṃsthaṃ rudrāṣṭakaṃ salokeśam / (108.1) Par.?
kevalamityapi kecillokālokāntare ravirna bahiḥ // (108.2) Par.?
pitṛdevapathāvasyodagdakṣiṇagau svajātpare vīthyau / (109.1) Par.?
bhānoruttaradakṣiṇamayanadvayametadeva kathayanti // (109.2) Par.?
sarveṣāmuttaro merurlokālokaśca dakṣiṇaḥ / (110.1) Par.?
udayāstamayāvitthaṃ sūryasya paribhāvayet // (110.2) Par.?
ardharātro 'marāvatyāṃ yāmyāyāmastameva ca / (111.1) Par.?
madhyandinaṃ tadvāruṇyāṃ saumye sūryodayaḥ smṛtaḥ // (111.2) Par.?
udayo yo 'marāvatyāṃ so 'rdharātro yamālaye / (112.1) Par.?
ke 'staṃ saumye ca madhyāhna itthaṃ sūryagatāgate // (112.2) Par.?
pañcatriṃśatkoṭisaṃkhyā lakṣāṇyekonaviṃśatiḥ / (113.1) Par.?
catvāriṃśatsahasrāṇi dhvāntaṃ lokācalādbahiḥ // (113.2) Par.?
saptasāgaramānastu garbhodākhyaḥ samudrarāṭ / (114.1) Par.?
lokālokasya parato yadgarbhe nikhilaiva bhūḥ // (114.2) Par.?
siddhātantre 'tra garbhābdhestīre kauśeyasaṃjñitam / (115.1) Par.?
maṇḍalaṃ garuḍastatra siddhapakṣasamāvṛtaḥ // (115.2) Par.?
krīḍanti parvatāgre te nava cātra kulādrayaḥ / (116.1) Par.?
tata uṣṇodakās triṃśannadyaḥ pātālagāstataḥ // (116.2) Par.?
caturdiṅnaimirodyānaṃ yoginīsevitaṃ sadā / (117.1) Par.?
tato merustato nāgā meghā hemāṇḍakaṃ tataḥ // (117.2) Par.?
brahmaṇo 'ṇḍakaṭāhena merorardhena koṭayaḥ / (118.1) Par.?
pañcāśadevaṃ daśasu dikṣu bhūrlokasaṃjñitam // (118.2) Par.?
paśukhagamṛgatarumānuṣasarīsṛpaiḥ ṣaḍbhireṣa bhūrlokaḥ / (119.1) Par.?
vyāptaḥ piśācarakṣogandharvāṇāṃ sayakṣāṇām // (119.2) Par.?
vidyābhṛtāṃ ca kiṃ vā bahunā sarvasya bhūtasargasya / (120.1) Par.?
abhimānato yatheṣṭaṃ bhogasthānaṃ nivāsaśca // (120.2) Par.?
bhuvarlokastathā tvārkāllakṣamekaṃ tadantare / (121.1) Par.?
daśa vāyupathāste ca pratyekamayutāntarāḥ // (121.2) Par.?
ādyo vāyupathastatra vitataḥ paricarcyate / (122.1) Par.?
pañcāśadyojanordhve syādṛtarddhirnāma mārutaḥ // (122.2) Par.?
āpyāyakaḥ sa jantūnāṃ tataḥ prācetaso bhavet / (123.1) Par.?
pañcāśadyojanādūrdhvaṃ tasmādūrdhvaṃ śatena tu // (123.2) Par.?
senānīvāyur atraite mūkameghāstaḍinmucaḥ / (124.1) Par.?
ye mahyāḥ krośamātreṇa tiṣṭhanti jalavarṣiṇaḥ // (124.2) Par.?
tebhya ūrdhvaṃ śatānmeghā bhekādiprāṇivarṣiṇaḥ / (125.1) Par.?
pañcāśadūrdhvamogho 'tra viṣavāripravarṣiṇaḥ // (125.2) Par.?
meghāḥ skandodbhavāścānye piśācā oghamārute / (126.1) Par.?
tataḥ pañcāśadūrdhvaṃ syurmeghā mārakasaṃjñakāḥ // (126.2) Par.?
tatra sthāne mahādevajanmānaste vināyakāḥ / (127.1) Par.?
ye haranti kṛtaṃ karma narāṇāmakṛtātmanām // (127.2) Par.?
pañcāśadūrdhvaṃ vajrāṅko vāyuratropalāmbudāḥ / (128.1) Par.?
vidyādharādhamāścātra vajrāṅke sampratiṣṭhitāḥ // (128.2) Par.?
ye vidyāpauruṣe ye ca śmaśānādiprasādhane / (129.1) Par.?
mṛtāstatsiddhisiddhāste vajrāṅke maruti sthitāḥ // (129.2) Par.?
pañcāśadūrdhvaṃ vajrāṃkādvaidyuto 'śanivarṣiṇaḥ / (130.1) Par.?
abdā apsarasaścātra ye ca puṇyakṛto narāḥ // (130.2) Par.?
bhṛgau vahnau jale ye ca saṃgrāme cānivartinaḥ / (131.1) Par.?
gograhe vadhyamokṣe vā mṛtāste vaidyute sthitāḥ // (131.2) Par.?
vaidyutādraivatastāvāṃstatra puṣṭivahāmbudāḥ / (132.1) Par.?
ūrdhvaṃ ca rogāmbumucaḥ saṃvartāstadanantare // (132.2) Par.?
rocanāñjanabhasmādisiddhāstatraiva raivate / (133.1) Par.?
krodhodakamucāṃ sthānaṃ viṣāvartaḥ sa mārutaḥ // (133.2) Par.?
pañcāśadūrdhvaṃ tatraiva durdinābdā hutāśajāḥ / (134.1) Par.?
vidyādharaviśeṣāśca tathā ye parameśvaram // (134.2) Par.?
gāndharveṇa sadārcanti viṣāvarte 'tha te sthitāḥ / (135.1) Par.?
viṣāvartācchatādūrdhvaṃ durjayaḥ śvāsasaṃbhavaḥ // (135.2) Par.?
brahmaṇo 'tra sthitā meghāḥ pralaye vātakāriṇaḥ / (136.1) Par.?
puṣkarābdā vāyugamā gandharvāśca parāvahe // (136.2) Par.?
jīmūtameghāstatsaṃjñāstathā vidyādharottamāḥ / (137.1) Par.?
ye ca rūpavratā lokā āvahe te pratiṣṭhitāḥ // (137.2) Par.?
mahāvahe tvīśakṛtāḥ prajāhitakarāmbudāḥ / (138.1) Par.?
mahāparivahe meghāḥ kapālotthā maheśituḥ // (138.2) Par.?
mahāparivahānto 'yamṛtarddheḥ prāṅmarutpathaḥ / (139.1) Par.?
agnikanyā mātaraśca rudraśaktyā tvadhiṣṭhitāḥ // (139.2) Par.?
dvitīye tatpare siddhacāraṇā nijakarmajāḥ / (140.1) Par.?
turye devāyudhānyaṣṭau diggajāḥ pañcame punaḥ // (140.2) Par.?
ṣaṣṭhe garutmān anyasmin gaṅgānyatra vṛṣo vibhuḥ / (141.1) Par.?
dakṣastu navame brahmaśaktyā samadhiniṣṭhitaḥ // (141.2) Par.?
daśame vasavo rudrā ādityāśca marutpathe / (142.1) Par.?
navayojanasāhasro vigraho 'rkasya maṇḍalam // (142.2) Par.?
triguṇaṃ jñānaśaktiḥ sā tapatyarkatayā prabhoḥ / (143.1) Par.?
svarlokastu bhuvarlokāddhruvāntaṃ paribhāṣyate // (143.2) Par.?
sūryāllakṣeṇa śītāṃśuḥ kriyāśaktiḥ śivasya sā / (144.1) Par.?
candrāllakṣeṇa nākṣatraṃ tato lakṣadvayena tu // (144.2) Par.?
pratyekaṃ bhaumataḥ sūryasutānte pañcakaṃ viduḥ / (145.1) Par.?
saurāllakṣeṇa saptarṣivargastasmāddhruvastathā // (145.2) Par.?
brahmaivāpararūpeṇa brahmasthāne dhruvo 'calaḥ / (146.1) Par.?
medhībhūto vimānānāṃ sarveṣāmupari dhruvaḥ // (146.2) Par.?
atra baddhāni sarvāṇyapyūhyante 'nilamaṇḍale / (147.1) Par.?
svassapta mārutaskandhā āmeghādyāḥ pradhānataḥ // (147.2) Par.?
itaśca kratuhotrādi kṛtvā jñānavivarjitāḥ / (148.1) Par.?
svaryānti tatkṣaye lokaṃ mānuṣyaṃ puṇyaśeṣataḥ // (148.2) Par.?
evaṃ bhūmerdhruvāntaṃ syāllakṣāṇi daśa pañca ca / (149.1) Par.?
dve koṭī pañca cāśītirlakṣāṇi svargato mahān // (149.2) Par.?
mārkaṇḍādyā ṛṣimunisiddhāstatra pratiṣṭhitāḥ / (150.1) Par.?
nivartitādhikārāśca devā mahati saṃsthitāḥ // (150.2) Par.?
mahāntarāle tatrānye tvadhikārabhujo janāḥ / (151.1) Par.?
aṣṭau koṭyo mahallokājjano 'tra kapilādayaḥ // (151.2) Par.?
tiṣṭhanti sādhyāstatraiva bahavaḥ sukhabhāginaḥ / (152.1) Par.?
janāttapo'rkakoṭyo 'tra sanakādyā mahādhiyaḥ // (152.2) Par.?
prajāpatīnāṃ tatrādhikāro brahmātmajanmanām / (153.1) Par.?
brahmālayastu tapasaḥ satyaḥ ṣoḍaśa koṭayaḥ // (153.2) Par.?
tatra sthitaḥ sa svayambhūrviśvamāviṣkarotyadaḥ / (154.1) Par.?
satye vedāstathā cānye karmadhyānena bhāvitāḥ // (154.2) Par.?
ānandaniṣṭhāstatrordhve koṭir vairiñcamāsanam / (155.1) Par.?
brahmāsanātkoṭiyugmaṃ puraṃ viṣṇornirūpitam // (155.2) Par.?
dhyānapūjājapairviṣṇorbhaktā gacchanti tatpadam / (156.1) Par.?
vaiṣṇavātsaptakoṭībhirbhuvanaṃ parameśituḥ // (156.2) Par.?
rudrasya sṛṣṭisaṃhārakarturbrahmāṇḍavartmani / (157.1) Par.?
dīkṣājñānavihīnā ye liṅgārādhanatatparāḥ // (157.2) Par.?
te yāntyaṇḍāntare raudraṃ puraṃ nādhaḥ kadācana / (158.1) Par.?
tatsthāḥ sarve śivaṃ yānti rudrāḥ śrīkaṇṭhadīkṣitāḥ // (158.2) Par.?
adhikārakṣaye sākaṃ rudrakanyāgaṇena te / (159.1) Par.?
puraṃ puraṃ ca rudrordhvamuttarottaravṛddhitaḥ // (159.2) Par.?
brahmāṇḍādhaśca rudrordhvaṃ daṇḍapāṇeḥ puraṃ sa ca / (160.1) Par.?
śivecchayā dṛṇātyaṇḍaṃ mokṣamārgaṃ karoti ca // (160.2) Par.?
śarvarudrau bhīmabhavāvugro devo mahānatha / (161.1) Par.?
īśāna iti bhūrlokāt sapta lokeśvarāḥ śivāḥ // (161.2) Par.?
sthūlairviśeṣairārabdhāḥ sapta lokāḥ pare punaḥ / (162.1) Par.?
sūkṣmairiti guruścaiva rurau samyaṅnyarūpayat // (162.2) Par.?
ye brahmaṇādisarge svaśarīrānnirmitāḥ prabhūtākhyāḥ / (163.1) Par.?
sthūlāḥ pañca viśeṣāḥ saptāmī tanmayā lokāḥ // (163.2) Par.?
parato liṅgādhāraiḥ sūkṣmaistanmātrajairmahābhūtaiḥ / (164.1) Par.?
lokānāmāvaraṇairviṣṭabhya paraspareṇa gandhādyaiḥ // (164.2) Par.?
kālāgnerdaṇḍapāṇyantamaṣṭānavatikoṭayaḥ / (165.1) Par.?
ata ūrdhvaṃ kaṭāho 'ṇḍe sa ghanaḥ koṭiyojanam // (165.2) Par.?
pañcāśatkoṭayaścordhvaṃ bhūpṛṣṭhādadharaṃ tathā / (166.1) Par.?
evaṃ koṭiśataṃ bhūḥ syāt sauvarṇastaṇḍulastataḥ // (166.2) Par.?
śatarudrāvadhir huṃphaṭ bhedayettattu duḥśamam / (167.1) Par.?
pratidikkaṃ daśa daśetyevaṃ rudraśataṃ bahiḥ // (167.2) Par.?
brahmāṇḍādhārakaṃ tacca svaprabhāveṇa sarvataḥ / (168.1) Par.?
aṇḍasvarūpaṃ gurubhiścoktaṃ śrīrauravādiṣu // (168.2) Par.?
vyakterabhimukhībhūtaḥ pracyutaḥ śaktirūpataḥ / (169.1) Par.?
āvāpavān anirbhakto vastupiṇḍo 'ṇḍa ucyate // (169.2) Par.?
tamoleśānuviddhasya kapālaṃ sattvamuttaram / (170.1) Par.?
rajo'nuviddhaṃ nirmṛṣṭaṃ sattvamasyādharaṃ tamaḥ // (170.2) Par.?
vastupiṇḍa iti proktaṃ śivaśaktisamūhabhāk / (171.1) Par.?
aṇḍaḥ syāditi tadvyaktau saṃmukhībhāva ucyate // (171.2) Par.?
tathāpi śivamagnānāṃ śaktīnāmaṇḍatā bhavet / (172.1) Par.?
tadarthaṃ vākyamaparaṃ tā hi na cyutaśaktitaḥ // (172.2) Par.?
tanvakṣādau mā prasāṅkṣīdaṇḍateti padāntaram / (173.1) Par.?
tanvakṣādiṣu naivāste kasyāpy āvāpanaṃ yataḥ // (173.2) Par.?
tanvakṣasamudāyatve kathamekatvamityataḥ / (174.1) Par.?
anirbhakta iti proktaṃ sājātyaparidarśakam // (174.2) Par.?
vināpi vastupiṇḍākhyapadenaikaikaśo bhavet / (175.1) Par.?
tattveṣvaṇḍasvabhāvatvaṃ nanvevamapi kiṃ na tat // (175.2) Par.?
guṇatanmātrabhūtaughamaye tattve prasajyate / (176.1) Par.?
ucyate vastuśabdena tanvakṣabhuvanātmakam // (176.2) Par.?
rūpamuktaṃ yatastena tatsamūho 'ṇḍa ucyate / (177.1) Par.?
bhavecca tatsamūhatvaṃ patyurviśvavapurbhṛtaḥ // (177.2) Par.?
tadarthaṃ bhedakānyanyānyupāttānīti darśitam / (178.1) Par.?
tāvanmātrāsvavasthāsu māyādhīne 'dhvamaṇḍale // (178.2) Par.?
mā bhūdaṇḍatvamityāhuranye bhedakayojanam / (179.1) Par.?
itthamuktaviriñcāṇḍabhṛto rudrāḥ śataṃ hi yat // (179.2) Par.?
teṣāṃ sve patayo rudrā ekādaśa mahārciṣaḥ / (180.1) Par.?
ananto 'tha kapālyagnir yamanairṛtakau balaḥ // (180.2) Par.?
śīghro nidhīśo vidyeśaḥ śambhuḥ savīrabhadrakaḥ / (181.1) Par.?
madhu madhukṛtaḥ kadambaṃ kesarajālāni yadvadāvṛṇate // (181.2) Par.?
tadvatte śivarudrā brahmāṇḍamasaṃkhyaparivārāḥ / (182.1) Par.?
śarāṣṭaniyutaṃ koṭirityeṣāṃ saṃniveśanam // (182.2) Par.?
śrīkaṇṭhādhiṣṭhitāste ca sṛjanti saṃharanti ca / (183.1) Par.?
īśvaratvaṃ diviṣadāmiti rauravavārtike // (183.2) Par.?
siddhātantre tu hemāṇḍācchatakoṭer bahiḥ śatam / (184.1) Par.?
aṇḍānāṃ kramaśo dvidviguṇaṃ rūpyādiyojitam // (184.2) Par.?
teṣu krameṇa brahmāṇaḥ saṃsyurdviguṇajīvitāḥ / (185.1) Par.?
kṣīyante kramaśaste ca tadante tattvamammayam // (185.2) Par.?
dharāto 'tra jalādi syāduttarottarataḥ kramāt / (186.1) Par.?
daśadhāhaṃkṛtāntaṃ dhīstasyāḥ syācchatadhā tataḥ // (186.2) Par.?
sahasradhā vyaktamataḥ pauṃsnaṃ daśasahasradhā / (187.1) Par.?
niyatirlakṣadhā tasmāttasyāstu daśalakṣadhā // (187.2) Par.?
kalāntaṃ koṭidhā tasmānmāyā viddaśakoṭidhā / (188.1) Par.?
īśvaraḥ śatakoṭiḥ syāttasmātkoṭisahasradhā // (188.2) Par.?
sādākhyaṃ vyaśnute tacca śaktirvṛndena saṃkhyayā / (189.1) Par.?
vyāpinī sarvamadhvānaṃ vyāpya devī vyavasthitā // (189.2) Par.?
aprameyaṃ tataḥ śuddhaṃ śivatattvaṃ paraṃ viduḥ / (190.1) Par.?
jalādeḥ śivatattvāntaṃ na dṛṣṭaṃ kenacicchivāt // (190.2) Par.?
ṛte tataḥ śivajñānaṃ paramaṃ mokṣakāraṇam / (191.1) Par.?
tathā cāha mahādevaḥ śrīmatsvacchandaśāsane // (191.2) Par.?
nānyathā mokṣamāyāti paśurjñānaśatairapi / (192.1) Par.?
śivajñānaṃ na bhavati dīkṣām aprāpya śāṅkarīm // (192.2) Par.?
prāktanī pārameśī sā pauruṣeyī ca sā punaḥ / (193.1) Par.?
śatarudrordhvato bhadrakālyā nīlaprabhaṃ jayam // (193.2) Par.?
na yajñadānatapasā prāpyaṃ kālyāḥ puraṃ jayam / (194.1) Par.?
tadbhaktāstatra gacchanti tanmaṇḍalasudīkṣitāḥ // (194.2) Par.?
nirbījadīkṣayā mokṣaṃ dadāti parameśvarī / (195.1) Par.?
vidyeśāvaraṇe dīkṣāṃ yāvatīṃ kurute nṛṇām // (195.2) Par.?
tāvatīṃ gatimāyānti bhuvane 'tra niveśitāḥ / (196.1) Par.?
tataḥ koṭyā vīrabhadro yugāntāgnisamaprabhaḥ // (196.2) Par.?
vijayākhyaṃ puraṃ cāsya ye smaranto maheśvaram / (197.1) Par.?
jaleṣu maruṣu cāgnau śiraśchedena vā mṛtāḥ // (197.2) Par.?
te yānti bodhamaiśānaṃ vīrabhadraṃ mahādyutim / (198.1) Par.?
vairabhadrordhvataḥ koṭirviṣkambhādvistṛtaṃ tridhā // (198.2) Par.?
rudrāṇḍaṃ sālilaṃ tvaṇḍaṃ śakracāpākṛti sthitam / (199.1) Par.?
ā vīrabhadrabhuvanādbhadrakālyālayāttathā // (199.2) Par.?
trayodaśabhiranyaiśca bhuvanairupaśobhitam / (200.1) Par.?
tato bhuvaḥ sahādreḥ pūrgandhatanmātradhāraṇāt // (200.2) Par.?
mṛtā gacchanti tāṃ bhūmiṃ dharitryāḥ paramāṃ budhāḥ / (201.1) Par.?
abdheḥ puraṃ tatastvāpyaṃ rasatanmātradhāraṇāt // (201.2) Par.?
tataḥ śriyaḥ puraṃ rudrakrīḍāvataraṇeṣvatha / (202.1) Par.?
prayāgādau śrīgirau ca viśeṣānmaraṇena tat // (202.2) Par.?
sārasvataṃ puraṃ tasmācchabdabrahmavidāṃ padam / (203.1) Par.?
rudrocitāstā mukhyatvādrudrebhyo 'nyāstathā sthitāḥ // (203.2) Par.?
pureṣu bahudhā gaṅgā devādau śrīḥ sarasvatī / (204.1) Par.?
lakulādyamareśāntā aṣṭāvapsu surādhipāḥ // (204.2) Par.?
tatastu taijasaṃ tattvaṃ śivāgneratra saṃsthitiḥ / (205.1) Par.?
te cainaṃ vahnimāyānti vāhnīṃ ye dhāraṇāṃ śritāḥ // (205.2) Par.?
bhairavādiharīndvantaṃ taijase nāyakāṣṭakam / (206.1) Par.?
prāṇasya bhuvanaṃ vāyordaśadhā daśadhā tu tat // (206.2) Par.?
dhyātvā tyaktvātha vā prāṇān kṛtvā tatraiva dhāraṇām / (207.1) Par.?
taṃ viśanti mahātmāno vāyubhūtāḥ khamūrtayaḥ // (207.2) Par.?
bhīmādigayaparyantamaṣṭakaṃ vāyutattvagam / (208.1) Par.?
khatattve bhuvanaṃ vyomnaḥ prāpyaṃ tadvyomadhāraṇāt // (208.2) Par.?
vastrāpadāntaṃ sthāṇvādi vyomatattve surāṣṭakam / (209.1) Par.?
adīkṣitā ye bhūteṣu śivatattvābhimāninaḥ // (209.2) Par.?
jñānahīnā api prauḍhadhāraṇāste 'ṇḍato bahiḥ / (210.1) Par.?
dharābdhitejo'nilakhapuragā dīkṣitāśca vā // (210.2) Par.?
tāvatsaṃskārayogārthaṃ na paraṃ padamīhitum / (211.1) Par.?
tathāvidhāvatāreṣu mṛtāścāyataneṣu ye // (211.2) Par.?
tatpadaṃ te samāsādya kramādyānti śivātmatām / (212.1) Par.?
punaḥ punaridaṃ coktaṃ śrīmaddevyākhyayāmale // (212.2) Par.?
śrīkāmikāyāṃ kaśmīravarṇane coktavānvibhuḥ / (213.1) Par.?
sureśvarīmahādhāmni ye mriyante ca tatpure // (213.2) Par.?
brāhmaṇādyāḥ saṅkarāntāḥ paśavaḥ sthāvarāntagāḥ / (214.1) Par.?
rudrajātaya evaite ityāha bhagavāñchivaḥ // (214.2) Par.?
ākāśāvaraṇādūrdhvamahaṅkārādadhaḥ priye / (215.1) Par.?
tanmātrādimano'ntānāṃ purāṇi śivaśāsane // (215.2) Par.?
pañcavarṇayutaṃ gandhatanmātramaṇḍalaṃ mahat / (216.1) Par.?
ācchādya yojanānekakoṭibhiḥ sthitamantarā // (216.2) Par.?
evaṃ rasādimātrāṇāṃ maṇḍalāni svavarṇataḥ / (217.1) Par.?
śarvo bhavaḥ paśupatirīśo bhīma iti kramāt // (217.2) Par.?
tanmātreśā yadicchātaḥ śabdādyāḥ khādikāriṇaḥ / (218.1) Par.?
tataḥ sūryenduvedānāṃ maṇḍalāni vibhurmahān // (218.2) Par.?
ugraścetyeṣu patayastebhyo 'rkendū sayājakau / (219.1) Par.?
ityaṣṭau tanavaḥ śaṃbhoryāḥ parāḥ parikīrtitāḥ // (219.2) Par.?
aparā brahmaṇo 'ṇḍe tā vyāpya sarvaṃ vyavasthitāḥ / (220.1) Par.?
kalpe kalpe prasūyante dharādyāstābhya eva tu // (220.2) Par.?
tato vāgādikarmākṣayuktaṃ karaṇamaṇḍalam / (221.1) Par.?
agnīndraviṣṇumitrāḥ sabrahmāṇasteṣu nāyakāḥ // (221.2) Par.?
prakāśamaṇḍalaṃ tasmācchrutaṃ buddhyakṣapañcakam / (222.1) Par.?
digvidyudarkavaruṇabhuvaḥ śrotrādidevatāḥ // (222.2) Par.?
prakāśamaṇḍalādūrdhvaṃ sthitaṃ pañcārthamaṇḍalam / (223.1) Par.?
manomaṇḍalametasmāt somenādhiṣṭhitaṃ yataḥ // (223.2) Par.?
bāhyadeveṣvadhiṣṭhātā sāmyaiśvaryasukhātmakaḥ / (224.1) Par.?
manodevastato divyaḥ somo vibhurudīritaḥ // (224.2) Par.?
tato 'pi sakalākṣāṇāṃ yonerbuddhyakṣajanmanaḥ / (225.1) Par.?
sthūlādicchagalāntāṣṭayuktaṃ cāhaṅkṛteḥ puram // (225.2) Par.?
buddhitattvaṃ tato devayonyaṣṭakapurādhipam / (226.1) Par.?
paiśācaprabhṛtibrāhmaparyantaṃ tacca kīrtitam // (226.2) Par.?
etāni devayonīnāṃ sthānānyeva purāṇyataḥ / (227.1) Par.?
avatīryātmajanmānaṃ dhyāyantaḥ sambhavanti te // (227.2) Par.?
parameśaniyogācca codyamānāśca māyayā / (228.1) Par.?
niyāmitā niyatyā ca brahmaṇo 'vyaktajanmanaḥ // (228.2) Par.?
vyajyante tena sargādau nāmarūpairanekadhā / (229.1) Par.?
svāṃśenaiva mahātmāno na tyajanti svaketanam // (229.2) Par.?
uktaṃ ca śivatanāvidam adhikārapadasthitena guruṇā naḥ / (230.1) Par.?
aṣṭānāṃ devānāṃ śaktyāvirbhāvayonayo hyetāḥ // (230.2) Par.?
tanubhogāḥ punareṣāmadhaḥ prabhūtātmakāḥ proktāḥ / (231.1) Par.?
catvāriṃśattulyopabhogadeśādhikāni bhuvanāni // (231.2) Par.?
sādhanabhedātkevalamaṣṭakapañcakatayoktāni / (232.1) Par.?
etāni bhaktiyogaprāṇatyāgādigamyāni // (232.2) Par.?
teṣūmāpatireva prabhuḥ svatantrendriyo vikaraṇātmā / (233.1) Par.?
taratamayogena tato 'pi devayonyaṣṭakaṃ lakṣyaṃ tu // (233.2) Par.?
lokānāmakṣāṇi ca viṣayaparicchittikaraṇāni / (234.1) Par.?
gandhādermahadantādekādhikyena jātamaiśvaryam // (234.2) Par.?
aṇimādyātmakamasminpaiśācādye viriñcānte / (235.1) Par.?
jñātvaivaṃ śodhayedbuddhiṃ sārdhaṃ puryaṣṭakendriyaiḥ // (235.2) Par.?
krodheśāṣṭakamānīlaṃ saṃvartādyaṃ tato viduḥ / (236.1) Par.?
tejo'ṣṭakaṃ balādhyakṣaprabhṛtikrodhanāṣṭakāt // (236.2) Par.?
akṛtādi tato buddhau yogāṣṭakamudāhṛtam / (237.1) Par.?
svacchandaśāsane tattu mūle śrīpūrvaśāsane // (237.2) Par.?
yogāṣṭakapade yattu some śraikaṇṭhameva ca / (238.1) Par.?
tato māyāpuraṃ bhūyaḥ śrīkaṇṭhasya ca kathyate // (238.2) Par.?
tena dvitīyaṃ bhuvanaṃ tayoḥ pratyekamucyate / (239.1) Par.?
tatra māyāpuraṃ devyā yayā viśvamadhiṣṭhitam // (239.2) Par.?
pratikalpaṃ nāmabhedairbhaṇyate sā maheśvarī / (240.1) Par.?
umāpateḥ puraṃ paścānmātṛbhiḥ parivāritam // (240.2) Par.?
śrīkaṇṭha eva parayā mūrtyomāpatirucyate / (241.1) Par.?
brāhmyaiśī skandajā hārī vārāhyaindrī saviccikā // (241.2) Par.?
pītā śuklā pītanīle nīlā śuklāruṇā kramāt / (242.1) Par.?
agnīśasaumyayāmyāpyapūrvanairṛtagāstu tāḥ // (242.2) Par.?
aṃśena mānuṣe loke dhātrā tā hyavatāritāḥ / (243.1) Par.?
svacchandāstāḥ parāścānyāḥ pare vyomni vyavasthitāḥ // (243.2) Par.?
svacchandaṃ tā niṣevante saptadheyamumā yataḥ / (244.1) Par.?
umāpatipurasyordhvaṃ sthitaṃ mūrtyaṣṭakaṃ param // (244.2) Par.?
śarvādikaṃ yasya sṛṣṭirdharādyā yājakāntataḥ / (245.1) Par.?
tābhya īśānamūrtiryā sā merau sampratiṣṭhitā // (245.2) Par.?
śrīkaṇṭhaḥ sphaṭikādrau sā vyāptā tanvaṣṭakairjagat / (246.1) Par.?
ye yogaṃ saguṇaṃ śambhoḥ saṃyatāḥ paryupāsate // (246.2) Par.?
tanmaṇḍalaṃ vā dṛṣṭvaiva muktadvaitā hṛtatrayāḥ / (247.1) Par.?
guṇānām ādharauttaryācchuddhāśuddhatvasaṃsthiteḥ // (247.2) Par.?
tāratamyācca yogasya bhedātphalavicitratā / (248.1) Par.?
tato bhogaphalāvāptibhedādbhedo 'yamucyate // (248.2) Par.?
mūrtyaṣṭakopariṣṭāttu suśivā dvādaśoditāḥ / (249.1) Par.?
vāmādyekaśivāntāste kuṅkumābhāḥ sutejasaḥ // (249.2) Par.?
tadūrdhvaṃ vīrabhadrākhyo maṇḍalādhipatiḥ sthitaḥ / (250.1) Par.?
yattatsāyujyam āpannaḥ sa tena saha modate // (250.2) Par.?
tato 'pyaṅguṣṭhamātrāntaṃ mahādevāṣṭakaṃ bhavet / (251.1) Par.?
buddhitattvamidaṃ proktaṃ devayonyaṣṭakāditaḥ // (251.2) Par.?
mahādevāṣṭakānte tad yogāṣṭakamihoditam / (252.1) Par.?
tatra śraikaṇṭhamuktaṃ yat tasyaivomāpatistathā // (252.2) Par.?
mūrtayaḥ suśivā vīro mahādevāṣṭakaṃ vapuḥ / (253.1) Par.?
upariṣṭāddhiyo 'dhaśca prakṛterguṇasaṃjñitam // (253.2) Par.?
tattvaṃ tatra tu saṃkṣubdhā guṇāḥ prasuvate dhiyam / (254.1) Par.?
na vaiṣamyam anāpannaṃ kāraṇaṃ kāryasūtaye // (254.2) Par.?
guṇasāmyātmikā tena prakṛtiḥ kāraṇaṃ bhavet / (255.1) Par.?
nanvevaṃ sāpi saṃkṣobhaṃ vinā tānviṣamānguṇān // (255.2) Par.?
kathaṃ suvīta tatrādye kṣobhe syādanavasthitiḥ / (256.1) Par.?
sāṃkhyasya doṣa evāyaṃ yadi vā tena te guṇāḥ // (256.2) Par.?
avyaktamiṣṭāḥ sāmyaṃ tu saṅgamātraṃ na cetarat / (257.1) Par.?
asmākaṃ tu svatantreśatathecchākṣobhasaṃgatam // (257.2) Par.?
avyaktaṃ buddhitattvasya kāraṇaṃ kṣobhitā guṇāḥ / (258.1) Par.?
nanu tattveśvarecchāto yaḥ kṣobhaḥ prakṛteḥ purā // (258.2) Par.?
tadeva buddhitattvaṃ syāt kimanyaiḥ kalpitairguṇaiḥ / (259.1) Par.?
naitatkāraṇatārūpaparāmarśāvarodhi yat // (259.2) Par.?
kṣobhāntaraṃ tataḥ kāryaṃ bījocchūnāṅkurādivat / (260.1) Par.?
kramāttamorajaḥsattve gurūṇāṃ paṅktayaḥ sthitāḥ // (260.2) Par.?
tisro dvātriṃśadekātastriṃśadapyekaviṃśatiḥ / (261.1) Par.?
svajñanayogabalataḥ krīḍanto daiśikottamāḥ // (261.2) Par.?
trinetrāḥ pāśanirmuktāste 'trānugrahakāriṇaḥ / (262.1) Par.?
buddheśca guṇaparyantamubhe saptādhike śate // (262.2) Par.?
rudrāṇāṃ bhuvanānāṃ ca mukhyato 'nye tadantare / (263.1) Par.?
yogāṣṭakaṃ guṇaskandhe proktaṃ śivatanau punaḥ // (263.2) Par.?
yonīratītya gauṇe skandhe syuryogadātāraḥ / (264.1) Par.?
akṛtakṛtavibhuviriñcā harirguhaḥ kramavaśāttato devī // (264.2) Par.?
karaṇānyaṇimādiguṇāḥ kāryāṇi pratyayaprapañcaśca / (265.1) Par.?
avyaktādutpannā guṇāśca sattvādayo 'mīṣām // (265.2) Par.?
dharmajñānavirāgānaiśvaryaṃ tatphalāni vividhāni / (266.1) Par.?
yacchanti guṇebhyo 'mī puruṣebhyo yogadātāraḥ // (266.2) Par.?
tebhyaḥ parato bhuvanaṃ sattvādiguṇāsanasya devasya / (267.1) Par.?
sakalajagadekamāturbhartuḥ śrīkaṇṭhanāthasya // (267.2) Par.?
yenomāguhanīlabrahmaṛbhukṣakṛtākṛtādibhuvaneṣu / (268.1) Par.?
graharūpiṇyā śaktyā prābhvyādhiṣṭhāni bhūtāni // (268.2) Par.?
upasaṃjihīrṣuriha yaścaturānanapaṅkajaṃ samāviśya / (269.1) Par.?
dagdhvā caturo lokāñjanalokānnirmiṇoti punaḥ // (269.2) Par.?
yasyecchātaḥ sattvādiguṇaśarīrā visṛjati rudrāṇī / (270.1) Par.?
anukalpo rudrāṇyā vedī tatrejyate 'nukalpena // (270.2) Par.?
paśupatirindropendraviriñcairatha tadupalambhato devaiḥ / (271.1) Par.?
gandharvayakṣarākṣasapitṛmunibhiścitritāstathā yāgāḥ // (271.2) Par.?
guṇānāṃ yatparaṃ sāmyaṃ tadavyaktaṃ guṇordhvataḥ / (272.1) Par.?
krodheśacaṇḍasaṃvartā jyotiḥpiṅgalasūrakau // (272.2) Par.?
pañcāntakaikavīrau ca śikhodaścāṣṭa tatra te / (273.1) Par.?
gahanaṃ puruṣanidhānaṃ prakṛtirmūlaṃ pradhānamavyaktam // (273.2) Par.?
guṇakāraṇamityete māyāprabhavasya paryāyāḥ / (274.1) Par.?
yāvantaḥ kṣetrajñāḥ sahajāgantukamalopadigdhacitaḥ // (274.2) Par.?
te sarve 'tra vinihitā rudrāśca tadutthabhogabhujaḥ / (275.1) Par.?
mūḍhavivṛttavilīnaiḥ karaṇaiḥ kecittu vikaraṇakāḥ // (275.2) Par.?
akṛtādhiṣṭhānatayā kṛtyāśaktāni mūḍhāni / (276.1) Par.?
pratiniyataviṣayabhāñji sphuṭāni śāstre vivṛttāni // (276.2) Par.?
bhagnāni mahāpralaye sṛṣṭau notpāditāni līnāni / (277.1) Par.?
icchādhīnāni punarvikaraṇasaṃjñāni kāryamapyevam // (277.2) Par.?
puṃstattve tuṣṭinavakaṃ siddhayo 'ṣṭau ca tatpuraḥ / (278.1) Par.?
tāvatya evāṇimādibhuvanāṣṭakameva ca // (278.2) Par.?
atattve tattvabuddhyā yaḥ santoṣastuṣṭiratra sā / (279.1) Par.?
heye 'pyādeyadhīḥ siddhiḥ tathā coktaṃ hi kāpilaiḥ // (279.2) Par.?
ādhyātmikāścatasraḥ prakṛtyupādānakālabhāgyākhyāḥ / (280.1) Par.?
pañca viṣayoparamato 'rjanarakṣāsaṅgasaṃkṣayavighātaiḥ // (280.2) Par.?
ūhaḥ śabdo 'dhyayanaṃ duḥkhavighātāstrayaḥ suhṛtprāptiḥ / (281.1) Par.?
dānaṃ ca siddhayo 'ṣṭau siddheḥ pūrvo 'ṅkuśastrividhaḥ // (281.2) Par.?
aṇimādyūrdhvatastisraḥ paṅktayo guruśiṣyagāḥ / (282.1) Par.?
tatrāpi triguṇacchāyāyogāt tritvamudāhṛtam // (282.2) Par.?
nāḍīvidyāṣṭakaṃ cordhvaṃ paṅktīnāṃ syādiḍādikam / (283.1) Par.?
puṃsi nādamayī śaktiḥ prasarākhyā ca yatsthitā // (283.2) Par.?
na hyakartā pumānkartuḥ kāraṇatvaṃ ca saṃsthitam / (284.1) Par.?
akartaryapi vā puṃsi sahakāritayā sthite // (284.2) Par.?
śeṣakāryātmataiṣṭavyānyathā satkāryahānitaḥ / (285.1) Par.?
tasmāttathāvidhe kārye yā śaktiḥ puruṣasya sā // (285.2) Par.?
tāvanti rūpāṇyādāya pūrṇatāmadhigacchati / (286.1) Par.?
nāḍyaṣṭakordhve kathitaṃ vigrahāṣṭakamucyate // (286.2) Par.?
kāryaṃ heturduḥkhaṃ sukhaṃ ca vijñānasādhyakaraṇāni / (287.1) Par.?
sādhanamiti vigrahatāyugaṣṭakaṃ bhavati puṃstattve // (287.2) Par.?
bhuvanaṃ dehadharmāṇāṃ daśānāṃ vigrahāṣṭakāt / (288.1) Par.?
ahiṃsā satyamasteyaṃ brahmākalkākrudho guroḥ // (288.2) Par.?
śuśrūṣāśaucasantoṣā ṛjuteti daśoditāḥ / (289.1) Par.?
puṃstattva eva gandhāntaṃ sthitaṃ ṣoḍaśakaṃ punaḥ // (289.2) Par.?
ārabhya dehapāśākhyaṃ puraṃ buddhiguṇāstataḥ / (290.1) Par.?
tatraivāṣṭāvahaṃkārastridhā kāmādikāstathā // (290.2) Par.?
pāśā āgantukagāṇeśavaidyeśvarabheditāḥ / (291.1) Par.?
trividhāste sthitāḥ puṃsi mokṣamārgoparodhakāḥ // (291.2) Par.?
yatkiṃcitparamādvaitasaṃvitsvātantryasundarāt / (292.1) Par.?
parācchivāduktarūpādanyattatpāśa ucyate // (292.2) Par.?
tadevaṃ puṃstvamāpanne pūrṇe 'pi parameśvare / (293.1) Par.?
tatsvarūpāparijñānaṃ citraṃ hi puruṣāstataḥ // (293.2) Par.?
uktānuktāstu ye pāśāḥ paratantroktalakṣaṇāḥ / (294.1) Par.?
te puṃsi sarve tāṃstatra śodhayanmucyate bhavāt // (294.2) Par.?
puṃsa ūrdhvaṃ tu niyatistatrasthāḥ śaṃkarā daśa / (295.1) Par.?
hemābhāḥ susitāḥ kālatattve tu daśa te śivāḥ // (295.2) Par.?
koṭiḥ ṣoḍaśasāhasraṃ pratyekaṃ parivāriṇaḥ / (296.1) Par.?
rāge vīreśabhuvanaṃ gurvantevāsināṃ puram // (296.2) Par.?
puraṃ cāśuddhavidyāyāṃ syācchaktinavakojjvalam / (297.1) Par.?
manonmanyantagāstāśca vāmādyāḥ parikīrtitāḥ // (297.2) Par.?
kalāyāṃ syānmahādevatrayasya puramuttamam / (298.1) Par.?
tato māyā tripuṭikā mukhyato 'nantakoṭibhiḥ // (298.2) Par.?
ākrāntā sā bhagabilaiḥ proktaṃ śaivyāṃ tanau punaḥ / (299.1) Par.?
aṅguṣṭhamātraparyantaṃ mahādevāṣṭakaṃ niśi // (299.2) Par.?
cakrāṣṭakādhipatyena tathā śrīmālinīmate / (300.1) Par.?
vāmādyāḥ puruṣādau ye proktāḥ śrīpūrvaśāsane // (300.2) Par.?
te māyātattva evoktāstanau śaivyāmanantataḥ / (301.1) Par.?
kapālavratinaḥ svāṅgahotāraḥ kaṣṭatāpasāḥ // (301.2) Par.?
sarvābhayāḥ khaḍgadhārāvratāstattattvavedinaḥ / (302.1) Par.?
kramāttattattvamāyānti yatreśo 'nanta ucyate // (302.2) Par.?
uktaṃ ca tasya parataḥ sthānamanantādhipasya devasya / (303.1) Par.?
sthitivilayasargakarturguhābhagadvārapālasya // (303.2) Par.?
dharmānaṇimādiguṇāñjñānāni tapaḥsukhāni yogāṃśca / (304.1) Par.?
māyābilātpradatte puṃsāṃ niṣkṛṣya niṣkṛṣya // (304.2) Par.?
tacchaktīddhasvabalā guhādhikārāndhakāraguṇadīpāḥ / (305.1) Par.?
sarve 'nantapramukhā dīpyante śatabhavapramukhāntāḥ // (305.2) Par.?
so 'vyaktamadhiṣṭhāya prakaroti jaganniyogataḥ śambhoḥ / (306.1) Par.?
śuddhāśuddhasroto'dhikārahetuḥ śivo yasmāt // (306.2) Par.?
śivaguṇayoge tasmin mahati pade ye pratiṣṭhitāḥ prathamam / (307.1) Par.?
te 'nantāderjagataḥ sargasthitivilayakartāraḥ // (307.2) Par.?
māyābilamidamuktaṃ paratastu guhā jagadyoniḥ / (308.1) Par.?
utpattyā teṣvasyāḥ patiśaktikṣobhamanuvidhīyamāneṣu // (308.2) Par.?
yonivivareṣu nānākāmasamṛddheṣu bhagasaṃjñā / (309.1) Par.?
kāmayate patirenāmicchānuvidhāyinīṃ yadā devīm // (309.2) Par.?
pratibhagamavyaktādyāḥ prajāstadāsyāḥ prajāyante / (310.1) Par.?
teṣāmatisūkṣmāṇāmetāvattvaṃ na varṇyate vidhiṣu // (310.2) Par.?
avavarakāṇyekasmin yadvatsāle bahūni baddhāni / (311.1) Par.?
yonibilānyekasmiṃstadvanmāyāśiraḥsāle // (311.2) Par.?
māyāpaṭalaiḥ sūkṣmaiḥ kuḍyaiḥ pihitāḥ parasparamadṛśyāḥ / (312.1) Par.?
nivasanti tatra rudrāḥ sukhinaḥ pratibilamasaṃkhyātāḥ // (312.2) Par.?
sthāne sāyujyagatāḥ sāmīpyagatāḥ pare salokasthāḥ / (313.1) Par.?
pratibhuvanamevamayaṃ nivāsināṃ gurubhiruddiṣṭaḥ // (313.2) Par.?
api sarvasiddhavācaḥ kṣīyerandīrghakālamudgīrṇāḥ / (314.1) Par.?
na punaryonyānantyāducyante srotasāṃ saṃkhyāḥ // (314.2) Par.?
tasmānnirayādyekaṃ yatproktaṃ dvārapālaparyantam / (315.1) Par.?
srotastenānyānyapi tulyavidhānāni vedyāni // (315.2) Par.?
avyaktakale guhayā prakṛtikalābhyāṃ vikāra ātmīyaḥ / (316.1) Par.?
otaḥ proto vyāptaḥ kalitaḥ pūrṇaḥ parikṣiptaḥ // (316.2) Par.?
madhye puṭatrayaṃ tasyā rudrāḥ ṣaḍadhare 'ntare / (317.1) Par.?
eka ūrdhve ca pañceti dvādaśaite nirūpitāḥ // (317.2) Par.?
gahanāsādhyau hariharadaśeśvarau trikalagopatī ṣaḍime / (318.1) Par.?
madhye 'nantaḥ kṣemo dvijeśavidyeśaviśvaśivāḥ // (318.2) Par.?
iti pañca teṣu pañcasu ṣaṭsu ca puṭageṣu tatparāvṛttyā / (319.1) Par.?
parivartate sthitiḥ kila devo 'nantastu sarvathā madhye // (319.2) Par.?
ūrdhvādharagakapālakapuṭaṣaṭkayugena tatparāvṛttyā / (320.1) Par.?
madhyato 'ṣṭābhirdiksthairvyāpto granthir mataṅgaśāstroktaḥ // (320.2) Par.?
śrīsāraśāsane punareṣā ṣaṭpuṭatayā vinirdiṣṭā / (321.1) Par.?
granthyākhyamidaṃ tattvaṃ māyākāryaṃ tato māyā // (321.2) Par.?
māyātattvaṃ vibhu kila gahanamarūpaṃ samastavilayapadam / (322.1) Par.?
tatra na bhuvanavibhāgo yukto granthāvasau tasmāt // (322.2) Par.?
māyātattvādhipatiḥ so 'nantaḥ samuditānvicāryāṇūn / (323.1) Par.?
yugapatkṣobhayati niśāṃ sā sūte saṃpuṭairanantaiḥ svaiḥ // (323.2) Par.?
tena kalādidharāntaṃ yaduktamāvaraṇajālamakhilaṃ tat / (324.1) Par.?
niḥsaṃkhyaṃ ca vicitraṃ māyaivaikā tvabhinneyam // (324.2) Par.?
uktaṃ śrīpūrvaśāstre ca dharāvyaktātmakaṃ dvayam / (325.1) Par.?
asaṃkhyātaṃ niśāśaktisaṃjñaṃ tvekasvarūpakam // (325.2) Par.?
pāśāḥ puroktāḥ praṇavāḥ pañca mānāṣṭakaṃ muneḥ / (326.1) Par.?
kulaṃ yoniśca vāgīśī yasyāṃ jāto na jāyate // (326.2) Par.?
dīkṣākāle 'dharādhvasthaśuddhau yaccādharādhvagam / (327.1) Par.?
anantasya samīpe tu tatsarvaṃ pariniṣṭhitam // (327.2) Par.?
sādhyo dātā damano dhyāno bhasmeti bindavaḥ pañca / (328.1) Par.?
pañcārthaguhyarudrāṅkuśahṛdayalakṣaṇaṃ ca savyūham // (328.2) Par.?
ākarṣādarśau cetyaṣṭakametatpramāṇānām / (329.1) Par.?
aluptavibhavāḥ sarve māyātattvādhikāriṇaḥ // (329.2) Par.?
māyāmayaśarīrāste bhogaṃ svaṃ paribhuñjate / (330.1) Par.?
pralayānte hyanantena saṃhṛtāste tvaharmukhe // (330.2) Par.?
anyānantaprasādena vibudhā api taṃ param / (331.1) Par.?
suptabuddhaṃ manyamānāḥ svatantrammanyatājaḍāḥ // (331.2) Par.?
svātmānameva jānanti hetuṃ māyāntarālagāḥ / (332.1) Par.?
ataḥ paraṃ sthitā māyā devī jantuvimohinī // (332.2) Par.?
devadevasya sā śaktiratidurghaṭakāritā / (333.1) Par.?
nirvairaparipanthinyā tayā bhramitabuddhayaḥ // (333.2) Par.?
idaṃ tattvamidaṃ neti vivadantīha vādinaḥ / (334.1) Par.?
gurudevāgniśāstreṣu ye na bhaktā narādhamāḥ // (334.2) Par.?
satpathaṃ tānparityājya sotpathaṃ nayati dhruvam / (335.1) Par.?
asadyuktivicārajñāñchuṣkatarkāvalambinaḥ // (335.2) Par.?
bhramayatyeva tānmāyā hyamokṣe mokṣalipsayā / (336.1) Par.?
śivadīkṣāsinā chinnā śivajñānāsinā tathā // (336.2) Par.?
na prarohetpunarnānyo hetustacchedanaṃ prati / (337.1) Par.?
mahāmāyordhvataḥ śuddhā mahāvidyātha mātṛkā // (337.2) Par.?
vāgīśvarī ca tatrasthaṃ vāmādinavasatpuram / (338.1) Par.?
vāmā jyeṣṭhā raudrī kālī kalavikaraṇībalavikārike tathā // (338.2) Par.?
mathanī damanī manonmanī ca tridṛśaḥ pītāḥ samastāstāḥ / (339.1) Par.?
saptakoṭyo mukhyamantrā vidyātattve 'tra saṃsthitāḥ // (339.2) Par.?
ekaikārbudalakṣāṃśāḥ padmākārapurā iha / (340.1) Par.?
vidyārājñyastriguṇyādyāḥ sapta saptārbudeśvarāḥ // (340.2) Par.?
vidyātattvordhvamaiśaṃ tu tattvaṃ tatra kramordhvagam / (341.1) Par.?
śikhaṇḍyādyamanantāntaṃ purāṣṭakayutaṃ puram // (341.2) Par.?
śikhaṇḍī śrīgalo mūrtirekanetraikarudrakau / (342.1) Par.?
śivottamaḥ sūkṣmarudro 'nanto vidyeśvarāṣṭakam // (342.2) Par.?
kramādūrdhvordhvasaṃsthānaṃ saptānāṃ nāyako vibhuḥ / (343.1) Par.?
ananta eva dhyeyaśca pūjyaś cāpy uttarottaraḥ // (343.2) Par.?
mukhyamantreśvarāṇāṃ yat sārdhaṃ koṭitrayaṃ sthitam / (344.1) Par.?
tannāyakā ime tena vidyeśāścakravartinaḥ // (344.2) Par.?
uktaṃ ca gurubhiritthaṃ śivatanvādyeṣu śāsaneṣvetat / (345.1) Par.?
bhagabilaśatakalitaguhāmūrdhāsanago 'ṣṭaśaktiyugdevaḥ // (345.2) Par.?
gahanādyaṃ nirayāntaṃ sṛjati ca rudrāṃśca viniyuṅkte / (346.1) Par.?
uddharati manonmanyā puṃsasteṣveva bhavati madhyasthaḥ // (346.2) Par.?
te tenodastacitaḥ paratattvālocane 'bhiniviśante / (347.1) Par.?
sa punaradhaḥ pathavartiṣvadhikṛta evāṇuṣu śivena // (347.2) Par.?
avasitapativiniyogaḥ sārdhamanekātmamantrakoṭībhiḥ / (348.1) Par.?
nirvātyanantanāthastaddhāmāviśati sūkṣmarudrastu // (348.2) Par.?
anugṛhyāṇumapūrvaṃ sthāpayati patiḥ śikhaṇḍinaḥ sthāne / (349.1) Par.?
ityaṣṭau paripāṭyā yāvaddhāmāni yāti gururekaḥ // (349.2) Par.?
tāvadasaṃkhyātānāṃ jantūnāṃ nirvṛtiṃ kurute / (350.1) Par.?
te 'ṣṭāvapi śaktyaṣṭakayogāmalajalaruhāsanāsīnāḥ // (350.2) Par.?
ālokayanti devaṃ hṛdayasthaṃ kāraṇaṃ paramam / (351.1) Par.?
taṃ bhagavantamanantaṃ dhyāyantaḥ svahṛdi kāraṇaṃ śāntam // (351.2) Par.?
saptānudhyāyantyapi mantrāṇāṃ koṭayaḥ śuddhāḥ / (352.1) Par.?
māyādiravīcyanto bhavastvanantādirucyate 'pyabhavaḥ // (352.2) Par.?
śivaśuddhaguṇādhīkārāntaḥ so 'pyeṣa heyaśca / (353.1) Par.?
atrāpi yato dṛṣṭānugrāhyāṇāṃ niyojyatā śaivī // (353.2) Par.?
iṣṭā ca tannivṛttirhyabhavastvadhare na bhūyate yasmāt / (354.1) Par.?
patyur apasarpati yataḥ kāraṇatā kāryatā ca siddhebhyaḥ // (354.2) Par.?
kañcukavacchivasiddhau tāvatibhavasaṃjñayātimadhyasthau / (355.1) Par.?
dharmajñānavirāgaiśyacatuṣṭayapuraṃ tu yat // (355.2) Par.?
rūpāvaraṇasaṃjñaṃ tattattve 'smin aiśvare viduḥ / (356.1) Par.?
vāmā jyeṣṭhā ca raudrīti bhuvanatrayaśobhitam // (356.2) Par.?
sūkṣmāvaraṇamākhyātamīśatattve gurūttamaiḥ / (357.1) Par.?
aiśātsādāśivaṃ jñānakriyāyugalamaṇḍitam // (357.2) Par.?
śuddhāvaraṇamityāhuruktā śuddhāvṛteḥ param / (358.1) Par.?
vidyāvṛtistato bhāvābhāvaśaktidvayojjvalā // (358.2) Par.?
śaktyāvṛtiḥ pramāṇākhyā tataḥ śāstre nirūpitā / (359.1) Par.?
śaktyāvṛtestu tejasvidhruveśābhyām alaṃkṛtam // (359.2) Par.?
tejasvyāvaraṇaṃ vedapurā mānāvṛtistataḥ / (360.1) Par.?
mānāvṛteḥ suśuddhāvṛtpuratritayaśobhitā // (360.2) Par.?
suśuddhāvaraṇādūrdhvaṃ śaivamekapuraṃ bhavet / (361.1) Par.?
śivāvṛterūrdhvamāhurmokṣāvaraṇasaṃjñitam // (361.2) Par.?
asyāṃ mokṣāvṛtau rudrā ekādaśa nirūpitāḥ / (362.1) Par.?
mokṣāvaraṇatastvekapuramāvaraṇaṃ dhruvam // (362.2) Par.?
ūrdhve dhruvāvṛtericchāvaraṇaṃ tatra te śivāḥ / (363.1) Par.?
īśvarecchāgṛhāntasthāstatpuraṃ caikamucyate // (363.2) Par.?
icchāvṛteḥ prabuddhākhyaṃ digrudrāṣṭakacarcitam / (364.1) Par.?
prabuddhāvaraṇādūrdhvaṃ samayāvaraṇaṃ mahat // (364.2) Par.?
bhuvanaiḥ pañcabhirgarbhīkṛtānantasamāvṛti / (365.1) Par.?
sāmayāt sauśivaṃ tatra sādākhyaṃ bhuvanaṃ mahat // (365.2) Par.?
tasminsadāśivo devastasya savyāpasavyayoḥ / (366.1) Par.?
jñānakriye parecchā tu śaktirutsaṅgagāminī // (366.2) Par.?
sṛṣṭyādipañcakṛtyāni kurute sa tayecchayā / (367.1) Par.?
pañca brahmāṇyaṅgaṣaṭkaṃ sakalādyaṣṭakaṃ śivāḥ // (367.2) Par.?
daśāṣṭādaśa rudrāśca taireva suśivo vṛtaḥ / (368.1) Par.?
sadyo vāmāghorau puruṣeśau brahmapañcakaṃ hṛdayam // (368.2) Par.?
mūrdhaśikhāvarmadṛgastramaṅgāni ṣaṭ prāhuḥ / (369.1) Par.?
sakalākalaśūnyaiḥ saha kalāḍhyakham alaṃkṛte kṣapaṇamantyam // (369.2) Par.?
kaṇṭhyauṣṭhyamaṣṭamaṃ kila sakalāṣṭakametadāmnātam / (370.1) Par.?
oṃ kāraśivau dīpto hetvīśadaśeśakau suśivakālau // (370.2) Par.?
sūkṣmasutejaḥśarvāḥ śivāḥ daśaite 'tra pūrvādeḥ / (371.1) Par.?
vijayo niḥśvāsaśca svāyambhuvo vahnivīrarauravakāḥ // (371.2) Par.?
mukuṭavisarendubinduprodgītā lalitasiddharudrau ca / (372.1) Par.?
santānaśivau parakiraṇapārameśā iti smṛtā rudrāḥ // (372.2) Par.?
sarveṣāmeteṣāṃ jñānāni viduḥ svatulyanāmāni / (373.1) Par.?
mantramunikoṭiparivṛtamatha vibhuvāmādirudratacchaktiyutam // (373.2) Par.?
tārādiśaktijuṣṭaṃ suśivāsanam atisitakajam asaṃkhyadalam / (374.1) Par.?
yaḥ śaktirudravargaḥ parivāre viṣṭare ca suśivasya // (374.2) Par.?
pratyekamasya nijanijaparivāre parārdhakoṭayo 'saṃkhyāḥ / (375.1) Par.?
māyāmalanirmuktāḥ kevalamadhikāramātrasaṃrūḍhāḥ // (375.2) Par.?
suśivāvaraṇe rudrāḥ sarvajñāḥ sarvaśaktisampūrṇāḥ / (376.1) Par.?
adhikārabandhavilaye śāntāḥ śivarūpiṇaḥ punarbhavinaḥ // (376.2) Par.?
ūrdhve bindvāvṛtirdīptā tatra tatra padmaṃ śaśiprabham / (377.1) Par.?
śāntyatītaḥ śivastatra tacchaktyutsaṅgabhūṣitaḥ // (377.2) Par.?
nivṛttyādikalāvargaparivārasamāvṛtaḥ / (378.1) Par.?
asaṃkhyarudratacchaktipurakoṭibhirāvṛtaḥ // (378.2) Par.?
śrīmanmataṅgaśāstre ca layākhyaṃ tattvamuttamam / (379.1) Par.?
pāribhāṣikamityetannāmnā bindurihocyate // (379.2) Par.?
caturmūrtimayaṃ śubhraṃ yattatsakalaniṣkalam / (380.1) Par.?
tasminbhogaḥ samuddiṣṭa ityatredaṃ ca varṇitam // (380.2) Par.?
nivṛttyādeḥ susūkṣmatvād dharādyārabdhadehatā / (381.1) Par.?
mātuḥ sphūrjanmahājñānalīnatvānna vibhāvyate // (381.2) Par.?
udriktataijasatvena hemno bhūparamāṇavaḥ / (382.1) Par.?
yathā pṛthaṅna bhāntyevamūrdhvādhorudradehagāḥ // (382.2) Par.?
bindūrdhve 'rdhenduretasya kalā jyotsnā ca tadvatī / (383.1) Par.?
kāntiḥ prabhā ca vimalā pañcaitā rodhikāstataḥ // (383.2) Par.?
rundhanī rodhanī roddhrī jñānabodhā tamopahā / (384.1) Par.?
etāḥ pañca kalāḥ prāhurnirodhinyāṃ gurūttamāḥ // (384.2) Par.?
ardhamātraḥ smṛto bindurvyomarūpī catuṣkalaḥ / (385.1) Par.?
tadardhamardhacandrastadaṣṭāṃśena nirodhikā // (385.2) Par.?
hetūnbrahmādikān runddhe rodhikāṃ tāṃ tyajettataḥ / (386.1) Par.?
nirodhikāmimāṃ bhittvā sādākhyaṃ bhuvanaṃ param // (386.2) Par.?
pararūpeṇa yatrāste pañcamantramahātanuḥ / (387.1) Par.?
ityardhendunirodhyantabindvāvṛtyūrdhvato mahān // (387.2) Par.?
nādaḥ kiñjalkasadṛśo mahadbhiḥ puruṣairvṛtaḥ / (388.1) Par.?
catvāri bhuvanānyatra dikṣu madhye ca pañcamam // (388.2) Par.?
indhikā dīpikā caiva rodhikā mocikordhvagā / (389.1) Par.?
madhye 'tra padmaṃ tatrordhvagāmī tacchaktibhirvṛtaḥ // (389.2) Par.?
nādordhvatastu sauṣumnaṃ tatra tacchaktibhṛtprabhuḥ / (390.1) Par.?
tadīśaḥ piṅgalelābhyāṃ vṛtaḥ savyāpasavyayoḥ // (390.2) Par.?
yā prabhoraṅkagā devī suṣumnā śaśisaprabhā / (391.1) Par.?
grathito 'dhvā tayā sarva ūrdhvaścādhastanastathā // (391.2) Par.?
nādaḥ suṣumnādhārastu bhittvā viśvamidaṃ jagat / (392.1) Par.?
adhaḥśaktyā vinirgacchedūrdhvaśaktyā ca mūrdhataḥ // (392.2) Par.?
nāḍyā brahmabile līnaḥ so 'vyaktadhvanirakṣaraḥ / (393.1) Par.?
nadansarveṣu bhūteṣu śivaśaktyā hyadhiṣṭhitaḥ // (393.2) Par.?
suṣumnordhve brahmabilasaṃjñayāvaraṇaṃ tridṛk / (394.1) Par.?
tatra brahmā sitaḥ śūlī pañcāsyaḥ śaśiśekharaḥ // (394.2) Par.?
tasyotsaṅge parā devī brahmāṇī mokṣamārgagā / (395.1) Par.?
roddhrī dātrī ca mokṣasya tāṃ bhittvā cordhvakuṇḍalī // (395.2) Par.?
śaktiḥ suptāhisadṛśī sā viśvādhāra ucyate / (396.1) Par.?
tasyāṃ sūkṣmā susūkṣmā ca tathānye amṛtāmite // (396.2) Par.?
madhyato vyāpinī tasyāṃ vyāpīśo vyāpinīdharaḥ / (397.1) Par.?
śaktitattvamidaṃ yasya prapañco 'yaṃ dharāntakaḥ // (397.2) Par.?
śivatattvaṃ tatastatra caturdikkaṃ vyavasthitāḥ / (398.1) Par.?
vyāpī vyomātmako 'nanto 'nāthastacchaktibhāginaḥ // (398.2) Par.?
madhye tvanāśritaṃ tatra devadevo hyanāśritaḥ / (399.1) Par.?
tacchaktyutsaṅgabhṛtsūryaśatakoṭisamaprabhaḥ // (399.2) Par.?
śivatattvordhvataḥ śaktiḥ parā sā samanāhvayā / (400.1) Par.?
sarveṣāṃ kāraṇānāṃ sā kartṛbhūtā vyavasthitā // (400.2) Par.?
bibhartyaṇḍānyanekāni śivena samadhiṣṭhitā / (401.1) Par.?
tadārūḍhaḥ śivaḥ kṛtyapañcakaṃ kurute prabhuḥ // (401.2) Par.?
samanā karaṇaṃ tasya hetukartur maheśituḥ / (402.1) Par.?
anāśritaṃ tu vyāpāre nimittaṃ heturucyate // (402.2) Par.?
tayādhitiṣṭhati vibhuḥ kāraṇānāṃ tu pañcakam / (403.1) Par.?
anāśrito 'nāthamayam anantaṃ khavapuḥ sadā // (403.2) Par.?
sa vyāpinaṃ prerayati svaśaktyā karaṇena tu / (404.1) Par.?
karmarūpā sthitā māyā yadadhaḥ śaktikuṇḍalī // (404.2) Par.?
nādabindvādikaṃ kāryamityādijagadudbhavaḥ / (405.1) Par.?
yatsadāśivaparyantaṃ pārthivādyaṃ ca śāsane // (405.2) Par.?
tatsarvaṃ prākṛtaṃ proktaṃ vināśotpattisaṃyutam / (406.1) Par.?
atha sakalabhuvanamānaṃ yanmahyaṃ nigaditaṃ nijairgurubhiḥ // (406.2) Par.?
tadvakṣyate samāsādbuddhau yenāśu saṃkrāmet / (407.1) Par.?
aṇḍasyāntaranantaḥ kālaḥ kūṣmāṇḍahāṭakau brahmaharī // (407.2) Par.?
rudrāḥ śataṃ savīraṃ bahirnivṛttistu sāṣṭaśatabhuvanā syāt / (408.1) Par.?
jalatejaḥsamīranabho'haṃkṛddhīmūlasaptake pratyekam // (408.2) Par.?
aṣṭau ṣaṭpañcāśadbhuvanā tena pratiṣṭheti kalā kathitā / (409.1) Par.?
atra prāhuḥ śodhyānaṣṭau kecinnijāṣṭakādhipatīn // (409.2) Par.?
anye tu samastānāṃ śodhyatvaṃ varṇayanti bhuvanānām / (410.1) Par.?
śrībhūtirājamiśrā guravaḥ prāhuḥ punarbahī rudraśatam // (410.2) Par.?
aṣṭāvantaḥ sākaṃ śarveṇetīdṛśī nivṛttiriyaṃ syāt / (411.1) Par.?
rudrāḥ kālī vīro dharābdhilakṣmyaḥ sarasvatī guhyam // (411.2) Par.?
ityaṣṭakaṃ jale 'gnau vahnyatiguhyadvayaṃ maruti vāyoḥ / (412.1) Par.?
svapuraṃ gayādi khe ca vyoma pavitrāṣṭakaṃ ca bhuvanayugam // (412.2) Par.?
abhimāne 'haṅkāracchagalādyaṣṭakamathāntarā nabho 'haṃkṛt / (413.1) Par.?
tanmātrārkenduśratipurāṣṭakaṃ buddhikarmadevānām // (413.2) Par.?
daśa tanmātrasamūhe bhuvanaṃ punarakṣavargavinipatite / (414.1) Par.?
manasaścetyabhimāne dvāviṃśatireva bhuvanānām // (414.2) Par.?
dhiyi daivīnāmaṣṭau kruttejoyogasaṃjñakaṃ trayaṃ tadumā / (415.1) Par.?
tatpatiratha mūrtyaṣṭakasuśivadvādaśakavīrabhadrāḥ syuḥ // (415.2) Par.?
tadatha mahādevāṣṭakamiti buddhau saptadaśa saṃkhyā / (416.1) Par.?
guṇatattve paṅktitrayamiti ṣaṭpañcāśataṃ purāṇi viduḥ // (416.2) Par.?
yadyapi guṇasāmyātmani mūle krodheśvarāṣṭakaṃ tathāpi dhiyi / (417.1) Par.?
tacchodhitamiti gaṇanāṃ na punaḥ prāptaṃ pratiṣṭhāyām // (417.2) Par.?
iti jalatattvānmūlaṃ tattvacaturviṃśatiḥ pratiṣṭhāyām / (418.1) Par.?
ambādituṣṭivargastārādyāḥ siddhayo 'ṇimādigaṇaḥ // (418.2) Par.?
guravo guruśiṣyā ṛṣivarga iḍādiśca vigrahāṣṭakayuk / (419.1) Par.?
gandhādivikārapuraṃ buddhiguṇāṣṭakamahaṃkriyā viṣayaguṇāḥ // (419.2) Par.?
kāmādisaptaviṃśakamāgantu tathā gaṇeśavidyeśamayau / (420.1) Par.?
iti pāśeṣu puratrayamitthaṃ puruṣe 'tra bhuvanaṣoḍaśakam // (420.2) Par.?
niyatau śaṅkaradaśakaṃ kāle śivadaśakamiti puradvitayam / (421.1) Par.?
rāge suhṛṣṭabhuvanaṃ guruśiṣyapuraṃ ca vitkalāyugale // (421.2) Par.?
bhuvanaṃ bhuvanaṃ niśi puṭapuratrayaṃ vākpuraṃ pramāṇapuram / (422.1) Par.?
iti saptaviṃśatipurā vidyā puruṣāditattvasaptakayuk // (422.2) Par.?
vāmeśarūpasūkṣmaṃ śuddhaṃ vidyātha śaktitejasvimitiḥ / (423.1) Par.?
suviśuddhiśivau mokṣadhuveṣisaṃbuddhasamayasauśivasaṃjñāḥ // (423.2) Par.?
saptadaśapurā śāntā vidyeśasadāśivapuratritayayuktā / (424.1) Par.?
bindvardhendunirodhyaḥ parasauśivamindhikādipurasauṣumne // (424.2) Par.?
paranādo brahmabilaṃ sūkṣmādiyutordhvakuṇḍalī śaktiḥ / (425.1) Par.?
vyāpivyomānantānāthānāśritapurāṇi pañca tataḥ // (425.2) Par.?
ṣaṣṭhaṃ ca paramamanāśritamatha samanābhuvanaṣoḍaśī yadi vā / (426.1) Par.?
bindvāvaraṇaṃ parasauśivaṃ ca pañcendhikādibhuvanāni // (426.2) Par.?
sauṣumnaṃ brahmabilaṃ kuṇḍalinī vyāpipañcakaṃ samanā / (427.1) Par.?
iti ṣoḍaśabhuvaneyaṃ tattvayugaṃ śāntyatītā syāt // (427.2) Par.?
śrīmanmataṅgaśāstre ca kramo 'yaṃ purapūgagaḥ / (428.1) Par.?
kālāgnirnarakāḥ khābdhiyutaṃ mukhyatayā śatam // (428.2) Par.?
kūṣmāṇḍaḥ saptapātālī saptalokī maheśvaraḥ / (429.1) Par.?
ityaṇḍamadhyaṃ tadbāhye śataṃ rudrā iti sthitāḥ // (429.2) Par.?
sthānānāṃ dviśatī bhūmiḥ saptapañcāśatā yutā / (430.1) Par.?
pañcāṣṭakasya madhyāddvātriṃśadbhūtacatuṣṭaye // (430.2) Par.?
tanmātreṣu ca pañca syurviśvedevāstato 'ṣṭakam / (431.1) Par.?
pañcamaṃ sendriye garve buddhau devāṣṭakaṃ guṇe // (431.2) Par.?
yogāṣṭakaṃ krodhasaṃjñaṃ mūle kāle sanaiyate / (432.1) Par.?
patadrugādyāścāṅguṣṭhamātrādyā rāgatattvagāḥ // (432.2) Par.?
dvādaśaikaśivādyāḥ syurvidyāyāṃ kalane daśa / (433.1) Par.?
vāmādyāstriśatī seyaṃ triparvaṇyabdhirasyayuk // (433.2) Par.?
śaivāḥ kecidihānantāḥ śraikaṇṭhā iti saṃgrahaḥ / (434.1) Par.?
yatra yadā parabhogān bubhukṣate tatra yojanaṃ kāryam // (434.2) Par.?
śodhanamatha taddhānau śeṣaṃ tvantargataṃ kāryam / (435.1) Par.?
ityāgamaṃ prathayituṃ darśitametadvikalpitaṃ tena // (435.2) Par.?
anye 'pi bahuvikalpāḥ svadhiyācāryaiḥ samabhyūhyāḥ / (436.1) Par.?
śrīpūrvaśāsane punaraṣṭādaśādhikaṃ śataṃ kathitam // (436.2) Par.?
tadiha pradhānamadhikaṃ saṃkṣepeṇocyate śodhyam / (437.1) Par.?
kālāgniḥ kūṣmāṇḍo narakeśo hāṭako 'tha bhūtalapaḥ // (437.2) Par.?
brahmā munilokeśo rudrāḥ pañcāntarālasthāḥ / (438.1) Par.?
adhare 'nantaḥ prācyāḥ kapālivahnyantanirṛtibalākhyāḥ // (438.2) Par.?
laghunidhipatividyādhipaśambhūrdhvāntaṃ savīrabhadrapati / (439.1) Par.?
ekādaśabhirbāhye brahmāṇḍaṃ pañcabhis tathāntarikaiḥ // (439.2) Par.?
iti ṣoḍaśapurametannivṛttikalayeha kalanīyam / (440.1) Par.?
lakulīśabhārabhūtī diṇḍyāṣāḍhī ca puṣkaranimeṣau // (440.2) Par.?
prabhāsasureśāviti salile pratyātmakaṃ saparivāre / (441.1) Par.?
bhairavakedāramahākālā madhyāmrajalpākhyāḥ // (441.2) Par.?
śrīśailahariścandrāviti guhyāṣṭakamidaṃ mahasi / (442.1) Par.?
bhīmendrāṭṭahāsavimalakanakhalanākhalakurusthitigayākhyāḥ // (442.2) Par.?
atiguhyāṣṭakametanmaruti ca satanmātrake ca sākṣe ca / (443.1) Par.?
sthāṇusuvarṇākhyau kila bhadro gokarṇako mahālayakaḥ // (443.2) Par.?
avimuktarudrakoṭī vastrāpada ityadaḥ pavitraṃ khe / (444.1) Par.?
sthūlasthūleśaśaṅkuśrutikālañjarāśca maṇḍalabhṛt // (444.2) Par.?
mākoṭāṇḍadvitayacchagalāṇḍā aṣṭakaṃ hyahaṅkāre / (445.1) Par.?
anye 'haṅkārāntastanmātrāṇīndriyāṇi cāpyāhuḥ // (445.2) Par.?
dhiyi yonyaṣṭakamuktaṃ prakṛtau yogāṣṭakaṃ kilākṛtaprabhṛti / (446.1) Par.?
iti saptāṣṭakabhuvanā pratiṣṭhitiḥ salilato hi mūlāntā // (446.2) Par.?
nari vāmo bhīmograu bhaveśavīrāḥ pracaṇḍagaurīśau / (447.1) Par.?
ajasānantaikaśivau vidyāyāṃ krodhacaṇḍayugmaṃ syāt // (447.2) Par.?
saṃvarto jyotiratho kalāniyatyāṃ ca sūrapañcāntau / (448.1) Par.?
vīraśikhīśaśrīkaṇṭhasaṃjñametattrayaṃ ca kāle syāt // (448.2) Par.?
samahātejā vāmo bhavodbhavaścaikapiṅgaleśānau / (449.1) Par.?
bhuvaneśapuraḥsarakāvaṅguṣṭha ime niśi sthitā hyaṣṭau // (449.2) Par.?
aṣṭāviṃśatibhuvanā vidyā puruṣānniśāntamiyam / (450.1) Par.?
hālāhalarudrakrudambikāghorikāḥ savāmāḥ syuḥ // (450.2) Par.?
vidyāyāṃ vidyeśāstvaṣṭāvīśe sadāśive pañca / (451.1) Par.?
vāmā jyeṣṭhā raudrī śaktiḥ sakalā ca śontayam // (451.2) Par.?
aṣṭādaśa bhuvanā syāt śāntyatītā tvabhuvanaiva / (452.1) Par.?
iti deśādhvavibhāgaḥ kathitaḥ śrīśambhunā samādiṣṭaḥ // (452.2) Par.?
Duration=2.2895400524139 secs.