Occurrences

Bṛhadāraṇyakopaniṣad

Bṛhadāraṇyakopaniṣad
BĀU, 1, 2, 1.7 arcate vai me kam abhūd iti /
BĀU, 1, 2, 4.1 so 'kāmayata dvitīyo ma ātmā jāyeteti /
BĀU, 1, 2, 7.1 so 'kāmayata medhyaṃ ma idaṃ syād ātmanvy anena syām iti /
BĀU, 1, 3, 2.1 te ha vācam ūcus tvaṃ na udgāyeti /
BĀU, 1, 3, 2.5 te 'vidur anena vai na udgātrātyeṣyantīti /
BĀU, 1, 3, 3.1 atha ha prāṇam ūcus tvaṃ na udgāyeti /
BĀU, 1, 3, 3.5 te 'vidur anena vai na udgātrātyeṣyantīti /
BĀU, 1, 3, 4.1 atha ha cakṣur ūcus tvaṃ na udgāyeti /
BĀU, 1, 3, 4.5 te 'vidur anena vai na udgātrātyeṣyantīti /
BĀU, 1, 3, 5.1 atha ha śrotram ūcus tvaṃ na udgāyeti /
BĀU, 1, 3, 5.5 te 'vidur anena vai na udgātrātyeṣyantīti /
BĀU, 1, 3, 6.1 atha ha mana ūcus tvaṃ na udgāyeti /
BĀU, 1, 3, 6.5 te 'vidur anena vai na udgātrātyeṣyantīti /
BĀU, 1, 3, 7.1 atha hemam āsanyaṃ prāṇam ūcus tvaṃ na udgāyeti /
BĀU, 1, 3, 7.3 te 'vidur anena vai na udgātrātyeṣyantīti /
BĀU, 1, 3, 8.1 te hocuḥ kva nu so 'bhūd yo na ittham asakteti /
BĀU, 1, 3, 18.4 anu no 'sminn anna ābhajasveti /
BĀU, 1, 3, 18.5 te vai mābhisaṃviśateti /
BĀU, 1, 3, 28.4 asato sad gamaya tamaso mā jyotir gamaya mṛtyor māmṛtaṃ gamayeti /
BĀU, 1, 3, 28.4 asato mā sad gamaya tamaso jyotir gamaya mṛtyor māmṛtaṃ gamayeti /
BĀU, 1, 3, 28.4 asato mā sad gamaya tamaso mā jyotir gamaya mṛtyor māmṛtaṃ gamayeti /
BĀU, 1, 3, 28.5 sa yad āhāsato sad gamayeti /
BĀU, 1, 3, 28.6 mṛtyur vā asat sad amṛtaṃ mṛtyor māmṛtaṃ gamayāmṛtaṃ mā kurv ity evaitad āha /
BĀU, 1, 3, 28.6 mṛtyur vā asat sad amṛtaṃ mṛtyor māmṛtaṃ gamayāmṛtaṃ kurv ity evaitad āha /
BĀU, 1, 3, 28.7 tamaso jyotir gamayeti /
BĀU, 1, 3, 28.8 mṛtyur vai tamo jyotir amṛtaṃ mṛtyor māmṛtaṃ gamayāmṛtaṃ mā kurv ity evaitad āha /
BĀU, 1, 3, 28.8 mṛtyur vai tamo jyotir amṛtaṃ mṛtyor māmṛtaṃ gamayāmṛtaṃ kurv ity evaitad āha /
BĀU, 1, 3, 28.9 mṛtyor māmṛtaṃ gamayeti /
BĀU, 1, 4, 1.3 so 'ham asmīty agre vyāharat /
BĀU, 1, 4, 1.5 tasmād apy etarhy āmantrito 'ham ayam ity evāgra uktvāthānyan nāma prabrūte yad asya bhavati /
BĀU, 1, 4, 2.2 sa hāyam īkṣāṃcakre yan mad anyan nāsti kasmān nu bibhemīti /
BĀU, 1, 4, 4.1 so heyam īkṣāṃcakre kathaṃ nu mātmana eva janayitvā sambhavati /
BĀU, 1, 4, 5.1 so 'ved ahaṃ vāva sṛṣṭir asmy ahaṃ hīdaṃ sarvam asṛkṣīti /
BĀU, 1, 4, 5.1 so 'ved ahaṃ vāva sṛṣṭir asmy ahaṃ hīdaṃ sarvam asṛkṣīti /
BĀU, 1, 4, 10.3 ahaṃ brahmāsmīti /
BĀU, 1, 4, 10.8 taddhaitat paśyann ṛṣir vāmadevaḥ pratipede 'haṃ manur abhavaṃ sūryaś ceti /
BĀU, 1, 4, 10.9 tad idam apy etarhi ya evaṃ vedāhaṃ brahmāsmīti sa idaṃ sarvaṃ bhavati /
BĀU, 1, 4, 10.12 atha yo 'nyāṃ devatām upāste 'nyo 'sāvanyo 'ham asmīti na sa veda /
BĀU, 1, 4, 17.2 so 'kāmayata jāyā me syād atha prajāyeya /
BĀU, 1, 4, 17.3 atha vittaṃ me syād atha karma kurvīyeti /
BĀU, 1, 4, 17.6 tasmād apy etarhy ekākī kāmayate jāyā me syād atha prajāyeyātha vittaṃ me syād atha karma kurvīyeti /
BĀU, 1, 4, 17.6 tasmād apy etarhy ekākī kāmayate jāyā me syād atha prajāyeyātha vittaṃ me syād atha karma kurvīyeti /
BĀU, 1, 5, 17.3 sa putraḥ pratyāhāhaṃ brahmāhaṃ yajño 'ham loka iti /
BĀU, 1, 5, 17.3 sa putraḥ pratyāhāhaṃ brahmāhaṃ yajño 'ham loka iti /
BĀU, 1, 5, 17.3 sa putraḥ pratyāhāhaṃ brahmāhaṃ yajño 'ham loka iti /
BĀU, 1, 5, 21.4 vadiṣyāmy evāham iti vāg dadhre /
BĀU, 1, 5, 21.5 drakṣyāmy aham iti cakṣuḥ /
BĀU, 1, 5, 21.6 śroṣyāmy aham iti śrotram /
BĀU, 1, 5, 21.16 ayaṃ vai naḥ śreṣṭho yaḥ saṃcaraṃś cāsaṃcaraṃś ca na vyathate 'tho na riṣyati /
BĀU, 1, 5, 22.1 athādhidaivataṃ jvaliṣyāmy evāham ity agnir dadhre /
BĀU, 1, 5, 22.2 tapsyāmy aham ity ādityaḥ /
BĀU, 1, 5, 22.3 bhāsyāmy aham iti candramāḥ /
BĀU, 1, 5, 23.6 nen pāpmā mṛtyur āpnavad iti /
BĀU, 2, 1, 2.1 sa hovāca gārgyaḥ ya evāsāv āditye puruṣa etam evāhaṃ brahmopāsa iti /
BĀU, 2, 1, 2.2 sa hovācājātaśatrur mā maitasmin saṃvadiṣṭhāḥ /
BĀU, 2, 1, 2.3 atiṣṭhāḥ sarveṣāṃ bhūtānāṃ mūrdhā rājeti vā aham etam upāsa iti /
BĀU, 2, 1, 3.1 sa hovāca gārgyaḥ ya evāsau candre puruṣa etam evāhaṃ brahmopāsa iti /
BĀU, 2, 1, 3.2 sa hovācājātaśatruḥ mā maitasmin saṃvadiṣṭhāḥ /
BĀU, 2, 1, 3.3 bṛhan pāṇḍaravāsāḥ somo rājeti vā aham etam upāsa iti /
BĀU, 2, 1, 4.1 sa hovāca gārgyaḥ ya evāsau vidyuti puruṣa etam evāhaṃ brahmopāsa iti /
BĀU, 2, 1, 4.2 sa hovācājātaśatruḥ mā maitasmin saṃvadiṣṭhāḥ /
BĀU, 2, 1, 4.3 tejasvīti vā aham etam upāsa iti /
BĀU, 2, 1, 5.1 sa hovāca gārgyaḥ ya evāyam ākāśe puruṣa etam evāhaṃ brahmopāsa iti /
BĀU, 2, 1, 5.2 sa hovācājātaśatruḥ mā maitasmin saṃvadiṣṭhāḥ /
BĀU, 2, 1, 5.3 pūrṇam apravartīti vā aham etam upāsa iti /
BĀU, 2, 1, 6.1 sa hovāca gārgyaḥ ya evāyaṃ vāyau puruṣa etam evāhaṃ brahmopāsa iti /
BĀU, 2, 1, 6.2 sa hovācājātaśatruḥ mā maitasmin saṃvadiṣṭhāḥ /
BĀU, 2, 1, 6.3 indro vaikuṇṭho 'parājitā seneti vā aham etam upāsa iti /
BĀU, 2, 1, 7.1 sa hovāca gārgyaḥ ya evāyam agnau puruṣa etam evāhaṃ brahmopāsa iti /
BĀU, 2, 1, 7.2 sa hovācājātaśatruḥ mā maitasminsaṃvadiṣṭhāḥ /
BĀU, 2, 1, 7.3 viṣāsahir iti vā aham etam upāsa iti /
BĀU, 2, 1, 8.1 sa hovāca gārgyaḥ ya evāyam apsu puruṣa etam evāhaṃ brahmopāsa iti /
BĀU, 2, 1, 8.2 sa hovācājātaśatruḥ mā maitasminsaṃvadiṣṭhāḥ /
BĀU, 2, 1, 8.3 pratirūpa iti vā aham etam upāsa iti /
BĀU, 2, 1, 9.1 sa hovāca gārgyaḥ ya evāyam ādarśe puruṣa etam evāhaṃ brahmopāsa iti /
BĀU, 2, 1, 9.2 sa hovācājātaśatruḥ mā maitasmin saṃvadiṣṭhāḥ /
BĀU, 2, 1, 9.3 rociṣṇur iti vā aham etam upāsa iti /
BĀU, 2, 1, 10.1 sa hovāca gārgyaḥ ya evāyaṃ yantaṃ paścācchabdo 'nūdety etam evāhaṃ brahmopāsa iti /
BĀU, 2, 1, 10.2 sa hovācājātaśatruḥ mā maitasmin saṃvadiṣṭhāḥ /
BĀU, 2, 1, 10.3 asur iti vā aham etam upāsa iti /
BĀU, 2, 1, 11.1 sa hovāca gārgyaḥ ya evāyaṃ dikṣu puruṣa etam evāhaṃ brahmopāsa iti /
BĀU, 2, 1, 11.2 sa hovācājātaśatruḥ mā maitasmin saṃvadiṣṭhāḥ /
BĀU, 2, 1, 11.3 dvitīyo 'napaga iti vā aham etam upāsa iti /
BĀU, 2, 1, 12.1 sa hovāca gārgyaḥ ya evāyaṃ chāyāmayaḥ puruṣa etam evāhaṃ brahmopāsa iti /
BĀU, 2, 1, 12.2 sa hovācājātaśatruḥ mā maitasminsaṃvadiṣṭhāḥ /
BĀU, 2, 1, 12.3 mṛtyur iti vā aham etam upāsa iti /
BĀU, 2, 1, 13.1 sa hovāca gārgyaḥ ya evāyam ātmani puruṣa etam evāhaṃ brahmopāsa iti /
BĀU, 2, 1, 13.2 sa hovācājātaśatruḥ mā maitasmin saṃvadiṣṭhāḥ /
BĀU, 2, 1, 13.3 ātmanvīti vā aham etam upāsa iti /
BĀU, 2, 1, 15.1 sa hovācājātaśatruḥ pratilomaṃ caitad yad brāhmaṇaḥ kṣatriyam upeyād brahma me vakṣyatīti /
BĀU, 2, 4, 1.1 maitreyīti hovāca yājñavalkyaḥ udyāsyan vā are 'ham asmāt sthānād asmi /
BĀU, 2, 4, 2.1 sā hovāca maitreyī yan nu ma iyaṃ bhagoḥ sarvā pṛthivī vittena pūrṇā syāt kathaṃ tenāmṛtā syām iti /
BĀU, 2, 4, 3.1 sā hovāca maitreyī yenāhaṃ nāmṛtā syāṃ kim ahaṃ tena kuryām /
BĀU, 2, 4, 3.1 sā hovāca maitreyī yenāhaṃ nāmṛtā syāṃ kim ahaṃ tena kuryām /
BĀU, 2, 4, 3.2 yad eva bhagavān veda tad eva me brūhīti //
BĀU, 2, 4, 4.1 sa hovāca yājñavalkyaḥ priyā batāre naḥ satī priyaṃ bhāṣase /
BĀU, 2, 4, 4.4 vyācakṣāṇasya tu me nididhyāsasveti //
BĀU, 2, 4, 13.1 sā hovāca maitreyī atraiva bhagavān amūmuhan na pretya saṃjñāstīti /
BĀU, 2, 4, 13.2 sa hovāca na vā are 'haṃ mohaṃ bravīmi /
BĀU, 3, 1, 2.5 te ha brāhmaṇāś cukrudhuḥ kathaṃ nu no brahmiṣṭho bruvīteti /
BĀU, 3, 1, 2.7 sa hainaṃ papraccha tvaṃ nu khalu no yājñavalkya brahmiṣṭho 'sī3 iti /
BĀU, 3, 1, 2.8 sa hovāca namo vayaṃ brahmiṣṭhāya kurmo gokāmā eva vayaṃ sma iti /
BĀU, 3, 1, 2.8 sa hovāca namo vayaṃ brahmiṣṭhāya kurmo gokāmā eva vayaṃ sma iti /
BĀU, 3, 2, 13.3 āvām evaitasya vediṣyāvo na nāv etat sajana iti /
BĀU, 3, 2, 13.3 āvām evaitasya vediṣyāvo na nāv etat sajana iti /
BĀU, 3, 4, 1.2 yājñavalkyeti hovāca yat sākṣād aparokṣād brahma ya ātmā sarvāntaras taṃ me vyācakṣveti /
BĀU, 3, 4, 2.2 yad eva sākṣād aparokṣād brahma ya ātmā sarvāntaras taṃ me vyācakṣveti /
BĀU, 3, 5, 1.2 yad eva sākṣād aparokṣād brahma ya ātmā sarvāntaras taṃ me vyācakṣveti /
BĀU, 3, 7, 1.7 so 'bravīt patañcalaḥ kāpyo nāhaṃ tad bhagavan vedeti /
BĀU, 3, 7, 1.10 so 'bravīt patañcalaḥ kāpyo nāhaṃ taṃ bhagavan vedeti /
BĀU, 3, 7, 1.14 tad ahaṃ veda /
BĀU, 3, 7, 1.16 veda vā ahaṃ gautama tat sūtraṃ taṃ cāntaryāmiṇam iti /
BĀU, 3, 8, 1.1 atha ha vācaknavy uvāca brāhmaṇā bhagavanto hantāham imaṃ dvau praśnau prakṣyāmi /
BĀU, 3, 8, 1.2 tau cen me vivakṣyati /
BĀU, 3, 8, 2.1 sā hovāca ahaṃ vai tvā yājñavalkya yathā kāśyo vā vaideho vograputra ujjyaṃ dhanur adhijyaṃ kṛtvā dvau bāṇavantau sapatnātivyādhinau haste kṛtvopottiṣṭhed evam evāhaṃ tvā dvābhyāṃ praśnābhyām upodasthām /
BĀU, 3, 8, 2.1 sā hovāca ahaṃ vai tvā yājñavalkya yathā kāśyo vā vaideho vograputra ujjyaṃ dhanur adhijyaṃ kṛtvā dvau bāṇavantau sapatnātivyādhinau haste kṛtvopottiṣṭhed evam evāhaṃ tvā dvābhyāṃ praśnābhyām upodasthām /
BĀU, 3, 8, 2.2 tau me brūhīti /
BĀU, 3, 8, 5.1 sā hovāca namas te 'stu yājñavalkya yo ma etaṃ vyavoco 'parasmai dhārayasveti pṛccha gārgīti //
BĀU, 3, 9, 10.2 yājñavalkya veda vā ahaṃ taṃ puruṣaṃ sarvasyātmanaḥ parāyaṇaṃ yam āttha /
BĀU, 3, 9, 11.2 yājñavalkya veda vā ahaṃ taṃ puruṣaṃ sarvasyātmanaḥ parāyaṇaṃ yam āttha /
BĀU, 3, 9, 12.2 yājñavalkya veda vā ahaṃ taṃ puruṣaṃ sarvasyātmanaḥ parāyaṇaṃ yam āttha /
BĀU, 3, 9, 13.2 yājñavalkya veda vā ahaṃ taṃ puruṣaṃ sarvasyātmanaḥ parāyaṇaṃ yam āttha /
BĀU, 3, 9, 14.2 yājñavalkya veda vā ahaṃ taṃ puruṣaṃ sarvasyātmanaḥ parāyaṇaṃ yam āttha /
BĀU, 3, 9, 15.2 yājñavalkya veda vā ahaṃ taṃ puruṣaṃ sarvasyātmanaḥ parāyaṇaṃ yam āttha /
BĀU, 3, 9, 16.2 yājñavalkya veda vā ahaṃ taṃ puruṣaṃ sarvasyātmanaḥ parāyaṇaṃ yam āttha /
BĀU, 3, 9, 17.2 yājñavalkya veda vā ahaṃ taṃ puruṣaṃ sarvasyātmanaḥ parāyaṇaṃ yam āttha /
BĀU, 3, 9, 25.2 yatraitad anyatrāsman manyāsai /
BĀU, 3, 9, 25.3 yaddhyetad anyatrāsmat syācchvāno vainad adyur vayāṃsi vainad vimathnīran iti //
BĀU, 3, 9, 26.19 taṃ cen me na vivakṣyasi mūrdhā te vipatiṣyatīti /
BĀU, 3, 9, 27.1 atha hovāca brāhmaṇā bhagavanto yo vaḥ kāmayate sa pṛcchatu /
BĀU, 3, 9, 27.2 sarve vā pṛcchata /
BĀU, 4, 1, 2.2 abravīn me jitvā śailiniḥ vāg vai brahmeti /
BĀU, 4, 1, 2.6 na me 'bravīd iti /
BĀU, 4, 1, 2.8 sa vai no brūhi yājñavalkya /
BĀU, 4, 1, 2.17 sa hovāca yājñavalkyaḥ pitā me 'manyata nānanuśiṣya hareteti //
BĀU, 4, 1, 3.2 abravīn ma udaṅkaḥ śaulbāyanaḥ /
BĀU, 4, 1, 3.7 na me 'bravīd iti /
BĀU, 4, 1, 3.9 sa vai no brūhi yājñavalkya /
BĀU, 4, 1, 3.20 sa hovāca yājñavalkyaḥ pitā me 'manyata nānanuśiṣya hareteti //
BĀU, 4, 1, 4.2 abravīn me barkur vārṣṇaḥ /
BĀU, 4, 1, 4.7 na me 'bravīd iti /
BĀU, 4, 1, 4.9 sa vai no brūhi yājñavalkya /
BĀU, 4, 1, 4.19 sa hovāca yājñavalkyaḥ pitā me 'manyata nānanuśiṣya hareteti //
BĀU, 4, 1, 5.2 abravīn me gardabhīvipīto bhāradvājaḥ /
BĀU, 4, 1, 5.7 na me 'bravīd iti /
BĀU, 4, 1, 5.9 sa vai no brūhi yājñavalkya /
BĀU, 4, 1, 5.19 sa hovāca yājñavalkyaḥ pitā me 'manyata nānanuśiṣya hareteti //
BĀU, 4, 1, 6.2 abravīn me satyakāmo jābālaḥ mano vai brahmeti /
BĀU, 4, 1, 6.6 na me 'bravīd iti /
BĀU, 4, 1, 6.8 sa vai no brūhi yājñavalkya /
BĀU, 4, 1, 6.15 sa hovāca yājñavalkyaḥ pitā me 'manyata nānanuśiṣya hareteti //
BĀU, 4, 1, 7.2 abravīn me vidagdhaḥ śākalyaḥ /
BĀU, 4, 1, 7.7 na me 'bravīd iti /
BĀU, 4, 1, 7.9 sa vai no brūhi yājñavalkya /
BĀU, 4, 1, 7.20 sa hovāca yājñavalkyaḥ pitā me 'manyata nānanuśiṣya hareteti //
BĀU, 4, 2, 1.2 anu śādhīti /
BĀU, 4, 2, 1.5 nāhaṃ tad bhagavan veda yatra gamiṣyāmīti /
BĀU, 4, 2, 1.6 atha vai te 'haṃ tad vakṣyāmi yatra gamiṣyasīti /
BĀU, 4, 2, 4.15 sa hovāca janako vaideho 'bhayaṃ tvā gacchatād yājñavalkya yo no bhagavann abhayaṃ vedayase /
BĀU, 4, 2, 4.17 ime videhā ayam aham asmīti //
BĀU, 4, 3, 14.7 so 'haṃ bhagavate sahasraṃ dadāmi /
BĀU, 4, 3, 15.5 so 'haṃ bhagavate sahasraṃ dadāmi /
BĀU, 4, 3, 16.5 so 'haṃ bhagavate sahasraṃ dadāmi /
BĀU, 4, 3, 20.3 atha yatra deva iva rājevāham evedaṃ sarvo 'smīti manyate so 'sya paramo lokaḥ //
BĀU, 4, 3, 33.14 so 'haṃ bhagavate sahasraṃ dadāmi /
BĀU, 4, 3, 33.16 atra ha yājñavalkyo bibhayāṃcakāra medhāvī rājā sarvebhyo māntebhya udarautsīd iti //
BĀU, 4, 4, 7.7 so 'haṃ bhagavate sahasraṃ dadāmīti hovāca janako vaidehaḥ //
BĀU, 4, 4, 8.2 aṇuḥ panthā vitataḥ purāṇo māṃ spṛṣṭo 'nuvitto mayaiva /
BĀU, 4, 4, 8.2 aṇuḥ panthā vitataḥ purāṇo māṃ spṛṣṭo 'nuvitto mayaiva /
BĀU, 4, 4, 14.1 ihaiva santo 'tha vidmas tad vayaṃ na ced avedir mahatī vinaṣṭiḥ /
BĀU, 4, 4, 22.13 so 'haṃ bhagavate videhān dadāmi mām cāpi saha dāsyāyeti //
BĀU, 4, 4, 22.13 so 'haṃ bhagavate videhān dadāmi mām cāpi saha dāsyāyeti //
BĀU, 4, 5, 2.2 pravrajiṣyan vā are 'ham asmāt sthānād asmi /
BĀU, 4, 5, 3.2 yan nu ma iyam bhagoḥ sarvā pṛthivī vittena pūrṇā syāt syāṃ nv ahaṃ tenāmṛtāho3 neti /
BĀU, 4, 5, 3.2 yan nu ma iyam bhagoḥ sarvā pṛthivī vittena pūrṇā syāt syāṃ nv ahaṃ tenāmṛtāho3 neti /
BĀU, 4, 5, 4.2 yenāhaṃ nāmṛtā syām kim ahaṃ tena kuryām /
BĀU, 4, 5, 4.2 yenāhaṃ nāmṛtā syām kim ahaṃ tena kuryām /
BĀU, 4, 5, 4.3 yad eva bhagavān veda tad eva me brūhīti //
BĀU, 4, 5, 5.2 priyā vai khalu no bhavatī satī priyam avṛdhat /
BĀU, 4, 5, 5.5 vyācakṣāṇasya tu me nididhyāsasveti //
BĀU, 4, 5, 14.2 atraiva bhagavān mohāntam āpīpadat /
BĀU, 4, 5, 14.3 na vā aham imaṃ vijānāmīti /
BĀU, 4, 5, 14.4 sa hovāca na vā are 'haṃ mohaṃ bravīmi /
BĀU, 5, 2, 1.3 uṣitvā brahmacaryaṃ devā ūcur bravītu no bhavān iti /
BĀU, 5, 2, 1.7 dāmyateti na āttheti /
BĀU, 5, 2, 2.1 atha hainaṃ manuṣyā ūcur bravītu no bhavān iti /
BĀU, 5, 2, 2.5 datteti na āttheti /
BĀU, 5, 2, 3.1 atha hainam asurā ūcur bravītu no bhavān iti /
BĀU, 5, 2, 3.5 dayadhvam iti na āttheti /
BĀU, 5, 5, 4.7 tasyopaniṣad aham iti /
BĀU, 5, 12, 1.10 sa ha smāha pāṇinā prātṛda /
BĀU, 5, 14, 4.5 tasmād yad idānīṃ dvau vivadamānāveyātam aham adarśam aham aśrauṣam iti /
BĀU, 5, 14, 4.5 tasmād yad idānīṃ dvau vivadamānāveyātam aham adarśam aham aśrauṣam iti /
BĀU, 5, 14, 4.6 ya evaṃ brūyād aham adarśam iti /
BĀU, 5, 14, 7.9 aham adaḥ prāpam iti vā //
BĀU, 5, 15, 1.4 yat te rūpaṃ kalyāṇatamam tat te paśyāmi yo 'sāvasau puruṣaḥ so 'ham asmi /
BĀU, 5, 15, 1.7 agne naya supathā rāye 'smān viśvāni deva vayunāni vidvān /
BĀU, 5, 15, 1.8 yuyodhy asmajjuhurāṇam eno bhūyiṣṭhāṃ te namauktiṃ vidhema //
BĀU, 6, 1, 7.2 taddhocuḥ ko no vasiṣṭha iti /
BĀU, 6, 1, 8.2 sā saṃvatsaraṃ proṣyāgatyovāca katham aśakata mad ṛte jīvitum iti /
BĀU, 6, 1, 9.2 tat saṃvatsaraṃ proṣyāgatyovāca katham aśakata mad ṛte jīvitum iti /
BĀU, 6, 1, 10.2 tat saṃvatsaraṃ proṣyāgatyovāca katham aśakata mad ṛte jīvitum iti /
BĀU, 6, 1, 11.2 tat saṃvatsaraṃ proṣyāgatyovāca katham aśakata mad ṛte jīvitum iti /
BĀU, 6, 1, 12.2 tat saṃvatsaraṃ proṣyāgatyovāca katham aśakata mad ṛte jīvitum iti /
BĀU, 6, 1, 13.4 tasyo me baliṃ kuruteti /
BĀU, 6, 1, 14.1 sā ha vāg uvāca yad vā ahaṃ vasiṣṭhāsmi tvaṃ tadvasiṣṭho 'sīti /
BĀU, 6, 1, 14.2 yad vā ahaṃ pratiṣṭhāsmi tvaṃ tatpratiṣṭho 'sīti cakṣuḥ /
BĀU, 6, 1, 14.3 yad vā ahaṃ saṃpad asmi tvaṃ tatsaṃpad asīti śrotram /
BĀU, 6, 1, 14.4 yad vā aham āyatanam asmi tvaṃ tadāyatanam asīti manaḥ /
BĀU, 6, 1, 14.5 yad vā ahaṃ prajātir asmi tvaṃ tatprajātir asīti retaḥ /
BĀU, 6, 1, 14.6 tasyo me kim annaṃ kiṃ vāsa iti /
BĀU, 6, 2, 2.11 api hi na ṛṣer vacaḥ śrutaṃ dve sṛtī aśṛṇavaṃ pitṝṇām ahaṃ devānām uta martyānām /
BĀU, 6, 2, 2.11 api hi na ṛṣer vacaḥ śrutaṃ dve sṛtī aśṛṇavaṃ pitṝṇām ahaṃ devānām uta martyānām /
BĀU, 6, 2, 2.13 nāham ata ekaṃ cana vedeti hovāca //
BĀU, 6, 2, 3.4 taṃ hovāca iti vāva kila no bhavān purānuśiṣṭān avoca iti /
BĀU, 6, 2, 3.6 pañca praśnān rājanyabandhur aprākṣīt /
BĀU, 6, 2, 4.1 sa hovāca tathā nas tvaṃ tāta jānīthā yathā yad ahaṃ kiṃca veda sarvam ahaṃ tat tubhyam avocam /
BĀU, 6, 2, 4.1 sa hovāca tathā nas tvaṃ tāta jānīthā yathā yad ahaṃ kiṃca veda sarvam ahaṃ tat tubhyam avocam /
BĀU, 6, 2, 4.1 sa hovāca tathā nas tvaṃ tāta jānīthā yathā yad ahaṃ kiṃca veda sarvam ahaṃ tat tubhyam avocam /
BĀU, 6, 2, 5.1 sa hovāca pratijñāto ma eṣa varaḥ /
BĀU, 6, 2, 5.2 yāṃ tu kumārasyānte vācam abhāṣathās tāṃ me brūhīti //
BĀU, 6, 2, 7.2 mā no bhavān bahor anantasyāparyantasyābhyavadānyo bhūd iti /
BĀU, 6, 2, 7.4 upaimy ahaṃ bhavantam iti /
BĀU, 6, 2, 8.1 sa hovāca tathā nas tvam gautama māparādhās tava ca pitāmahāḥ /
BĀU, 6, 2, 8.3 tāṃ tv ahaṃ tubhyaṃ vakṣyāmi /
BĀU, 6, 3, 1.3 tebhyo 'haṃ bhāgadheyaṃ juhomi te mā tṛptāḥ sarvaiḥ kāmais tarpayantu svāhā /
BĀU, 6, 3, 1.3 tebhyo 'haṃ bhāgadheyaṃ juhomi te tṛptāḥ sarvaiḥ kāmais tarpayantu svāhā /
BĀU, 6, 3, 1.4 yā tiraścī nipadyase 'haṃ vidharaṇī iti /
BĀU, 6, 3, 1.5 tāṃ tvā ghṛtasya dhārayā yaje saṃrādhanīm ahaṃ svāhā //
BĀU, 6, 3, 5.3 sa māṃ rājeśāno 'dhipatiṃ karotv iti //
BĀU, 6, 3, 6.4 mādhvīr naḥ santv oṣadhīḥ /
BĀU, 6, 3, 6.8 madhu dyaur astu naḥ pitā /
BĀU, 6, 3, 6.10 dhiyo yo naḥ pracodayāt /
BĀU, 6, 3, 6.11 madhumān no vanaspatir madhumān astu sūryaḥ /
BĀU, 6, 3, 6.12 mādhvīr gāvo bhavantu naḥ /
BĀU, 6, 3, 6.15 sarvāś ca madhumatīr aham evedaṃ sarvaṃ bhūyāsaṃ bhūr bhuvaḥ svaḥ svāheti antata ācamya pāṇī prakṣālya jaghanenāgniṃ prākśirāḥ saṃviśati /
BĀU, 6, 3, 6.18 ahaṃ manuṣyāṇām ekapuṇḍarīkaṃ bhūyāsam iti /
BĀU, 6, 4, 5.1 tad abhimṛśed anu vā mantrayeta yan me 'dya retaḥ pṛthivīm askāntsīd yad oṣadhīr apy asarad yad apaḥ /
BĀU, 6, 4, 5.2 idam ahaṃ tad reta ādade /
BĀU, 6, 4, 5.3 punar mām aitu indriyaṃ punas tejaḥ punar bhagaḥ /
BĀU, 6, 4, 6.1 atha yady udaka ātmānaṃ paśyet tad abhimantrayeta mayi teja indriyaṃ yaśo draviṇaṃ sukṛtam iti /
BĀU, 6, 4, 9.1 sa yām icchet kāmayeta meti tasyām arthaṃ niṣṭhāya mukhena mukhaṃ saṃdhāyopastham asyā abhimṛśya japet /
BĀU, 6, 4, 9.3 sa tvam aṅgakaṣāyo 'si digdhaviddhām iva mādayemām amūṃ mayīti //
BĀU, 6, 4, 12.2 mama samiddhe 'hauṣīḥ /
BĀU, 6, 4, 12.4 mama samiddhe 'hauṣīḥ /
BĀU, 6, 4, 12.6 mama samiddhe 'hauṣīḥ /
BĀU, 6, 4, 12.8 mama samiddhe 'hauṣīḥ /
BĀU, 6, 4, 14.1 sa ya icchet putro me śuklo jāyeta vedam anubruvīta sarvam āyur iyād iti kṣīraudanaṃ pācayitvā sarpiṣmantam aśnīyātām /
BĀU, 6, 4, 15.1 atha ya icchet putro me kapilaḥ piṅgalo jāyeta dvau vedāvanubruvīta sarvam āyur iyād iti dadhyodanaṃ pācayitvā sarpiṣmantam aśnīyātām /
BĀU, 6, 4, 16.1 atha ya icchet putro me śyāmo lohitākṣo jāyeta trīn vedān anubruvīta sarvam āyur iyād iti udaudanaṃ pācayitvā sarpiṣmantam aśnīyātām /
BĀU, 6, 4, 17.1 atha ya icched duhitā me paṇḍitā jāyeta sarvam āyur iyād iti tilaudanaṃ pācayitvā sarpiṣmantam aśnīyātām /
BĀU, 6, 4, 18.1 atha ya icchet putro me paṇḍito vigītaḥ samitiṃgamaḥ śuśrūṣitāṃ vācaṃ bhāṣitā jāyeta sarvān vedān anubruvīta sarvam āyur iyād iti māṃsaudanaṃ pācayitvā sarpiṣmantam aśnīyātām /
BĀU, 6, 4, 20.2 amo 'ham asmi sā tvam /
BĀU, 6, 4, 20.3 sā tvam asy amo 'ham /
BĀU, 6, 4, 20.4 sāmāham asmi ṛk tvam /
BĀU, 6, 4, 20.5 dyaur ahaṃ pṛthivī tvam /
BĀU, 6, 4, 24.4 mayi prāṇāṃs tvayi manasā juhomi svāhā /
BĀU, 6, 4, 24.6 agniṣṭat sviṣṭakṛd vidvān sviṣṭaṃ suhutaṃ karotu naḥ svāheti //
BĀU, 6, 4, 28.3 sā tvaṃ vīravatī bhava yāsmān vīravato 'karad iti /