Occurrences

Kauśikasūtra
Āpastambagṛhyasūtra
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Aṣṭāṅganighaṇṭu
Dhanvantarinighaṇṭu
Rasamañjarī
Rasaratnasamuccaya
Rasendrasārasaṃgraha
Rājanighaṇṭu
Ānandakanda
Śyainikaśāstra
Śārṅgadharasaṃhitā
Bhāvaprakāśa
Haribhaktivilāsa
Uḍḍāmareśvaratantra

Kauśikasūtra
KauśS, 1, 8, 17.0 pramandośīraśalalyupadhānaśakadhūmā jarantaḥ //
KauśS, 2, 7, 1.0 uccair ghoṣo upa śvāsaya iti sarvavāditrāṇi prakṣālya tagarośīreṇa saṃdhāvya saṃpātavanti trir āhatya prayacchati //
KauśS, 4, 5, 24.0 ekaviṃśatim uśīrāṇi bhinadmīti mantroktam //
KauśS, 4, 5, 25.0 uśīrāṇi prayacchati //
Āpastambagṛhyasūtra
ĀpGS, 18, 11.1 tūṣṇīṃ saṃpuṣkā dhānā lājān āñjanābhyañjane sthagarośīram iti //
Arthaśāstra
ArthaŚ, 2, 11, 59.1 pārasamudrakaṃ citrarūpam uśīragandhi navamālikāgandhi vā /
ArthaŚ, 2, 11, 67.1 āntaravatyam uśīravarṇam //
Carakasaṃhitā
Ca, Sū., 4, 10.1 aindryṛṣabhyatirasarṣyaproktāpayasyāśvagandhāsthirārohiṇībalātibalā iti daśemāni balyāni bhavanti candanatuṅgapadmakośīramadhukamañjiṣṭhāsārivāpayasyāsitālatā iti daśemāni varṇyāni bhavanti sārivekṣumūlamadhukapippalīdrākṣāvidārīkaiṭaryahaṃsapādībṛhatīkaṇṭakārikā iti daśemāni kaṇṭhyāni bhavanti āmrāmrātakalikucakaramardavṛkṣāmlāmlavetasakuvalabadaradāḍimamātuluṅgānīti daśemāni hṛdyāni bhavanti iti catuṣkaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 12.1 vīraṇaśāliṣaṣṭikekṣuvālikādarbhakuśakāśagundretkaṭakattṛṇamūlānīti daśemāni stanyajananāni bhavanti pāṭhāmahauṣadhasuradārumustamūrvāguḍūcīvatsakaphalakirātatiktakakaṭurohiṇīsārivā iti daśemāni stanyaśodhanāni bhavanti jīvakarṣabhakakākolīkṣīrakākolīmudgaparṇīmāṣaparṇīmedāvṛddharuhājaṭilākuliṅgā iti daśemāni śukrajananāni bhavanti kuṣṭhailavālukakaṭphalasamudraphenakadambaniryāsekṣukāṇḍekṣvikṣurakavasukośīrāṇīti daśemāni śukraśodhanāni bhavanti iti catuṣkaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 14.1 jambvāmrapallavamātuluṅgāmlabadaradāḍimayavayaṣṭikośīramṛllājā iti daśemāni chardinigrahaṇāni bhavanti nāgaradhanvayavāsakamustaparpaṭakacandanakirātatiktakaguḍūcīhrīveradhānyakapaṭolānīti daśemāni tṛṣṇānigrahaṇāni bhavanti śaṭīpuṣkaramūlabadarabījakaṇṭakārikābṛhatīvṛkṣaruhābhayāpippalīdurālabhākulīraśṛṅgya iti daśemāni hikkānigrahaṇāni bhavantīti trikaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 17.1 lājācandanakāśmaryaphalamadhūkaśarkarānīlotpalośīrasārivāguḍūcīhrīverāṇīti daśemāni dāhapraśamanāni bhavanti tagarāgurudhānyakaśṛṅgaverabhūtīkavacākaṇṭakāryagnimanthaśyonākapippalya iti daśemāni śītapraśamanāni bhavanti tindukapriyālabadarakhadirakadarasaptaparṇāśvakarṇārjunāsanārimedā iti daśemānyudardapraśamanāni bhavanti vidārīgandhāpṛśniparṇībṛhatīkaṇṭakārikairaṇḍakākolīcandanośīrailāmadhukānīti daśemānyaṅgamardapraśamanāni bhavanti pippalīpippalīmūlacavyacitrakaśṛṅgaveramaricājamodājagandhājājīgaṇḍīrāṇīti daśemāni śūlapraśamanāni bhavanti iti pañcakaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 17.1 lājācandanakāśmaryaphalamadhūkaśarkarānīlotpalośīrasārivāguḍūcīhrīverāṇīti daśemāni dāhapraśamanāni bhavanti tagarāgurudhānyakaśṛṅgaverabhūtīkavacākaṇṭakāryagnimanthaśyonākapippalya iti daśemāni śītapraśamanāni bhavanti tindukapriyālabadarakhadirakadarasaptaparṇāśvakarṇārjunāsanārimedā iti daśemānyudardapraśamanāni bhavanti vidārīgandhāpṛśniparṇībṛhatīkaṇṭakārikairaṇḍakākolīcandanośīrailāmadhukānīti daśemānyaṅgamardapraśamanāni bhavanti pippalīpippalīmūlacavyacitrakaśṛṅgaveramaricājamodājagandhājājīgaṇḍīrāṇīti daśemāni śūlapraśamanāni bhavanti iti pañcakaḥ kaṣāyavargaḥ //
Ca, Sū., 5, 21.1 hrīveraṃ candanaṃ patraṃ tvagelośīrapadmakam /
Ca, Sū., 25, 40.2 tadyathā annaṃ vṛttikarāṇāṃ śreṣṭham udakamāśvāsakarāṇāṃ surā śramaharāṇāṃ kṣīraṃ jīvanīyānāṃ māṃsaṃ bṛṃhaṇīyānāṃ rasastarpaṇīyānāṃ lavaṇam annadravyarucikarāṇām amlaṃ hṛdyānāṃ kukkuṭo balyānāṃ nakrareto vṛṣyāṇāṃ madhu śleṣmapittapraśamanānāṃ sarpirvātapittapraśamanānāṃ tailaṃ vātaśleṣmapraśamanānāṃ vamanaṃ śleṣmaharāṇāṃ virecanaṃ pittaharāṇāṃ bastirvātaharāṇāṃ svedo mārdavakarāṇāṃ vyāyāmaḥ sthairyakarāṇāṃ kṣāraḥ puṃstvopaghātināṃ tindukam anannadravyarucikarāṇām āmaṃ kapittham utkaṇṭhyānām āvikaṃ sarpirahṛdyānām ajākṣīraṃ śoṣaghnastanyasātmyaraktasāṃgrāhikaraktapittapraśamanānām avikṣīraṃ śleṣmapittajananānāṃ mahiṣīkṣīraṃ svapnajananānāṃ mandakaṃ dadhyabhiṣyandakarāṇāṃ gavedhukānnaṃ karśanīyānām uddālakānnaṃ virūkṣaṇīyānām ikṣurmūtrajananānāṃ yavāḥ purīṣajananānāṃ jāmbavaṃ vātajananānāṃ śaṣkulyaḥ śleṣmapittajananānāṃ kulatthā amlapittajananānāṃ māṣāḥ śleṣmapittajananānāṃ madanaphalaṃ vamanāsthāpanānuvāsanopayogināṃ trivṛt sukhavirecanānāṃ caturaṅgulo mṛduvirecanānāṃ snukpayas tīkṣṇavirecanānāṃ pratyakpuṣpā śirovirecanānāṃ viḍaṅgaṃ krimighnānāṃ śirīṣo viṣaghnānāṃ khadiraḥ kuṣṭhaghnānāṃ rāsnā vātaharāṇām āmalakaṃ vayaḥsthāpanānāṃ harītakī pathyānām eraṇḍamūlaṃ vṛṣyavātaharāṇāṃ pippalīmūlaṃ dīpanīyapācanīyagudaśothārśaḥśūlaharāṇāṃ puṣkaramūlaṃ hikkāśvāsakāsapārśvaśūlaharāṇāṃ mustaṃ sāṃgrāhikadīpanīyapācanīyānām udīcyaṃ nirvāpaṇadīpanīyapācanīyacchardyatīsāraharāṇāṃ kaṭvaṅgaṃ sāṃgrāhikaraktapittapraśamanānām amṛtā sāṃgrāhikavātaharadīpanīyaśleṣmaśoṇitavibandhapraśamanānāṃ ativiṣā dīpanīyapācanīyasāṃgrāhikasarvadoṣaharāṇām utpalakumudapadmakiñjalkaḥ sāṃgrāhikaraktapittapraśamanānāṃ durālabhā pittaśleṣmapraśamanānāṃ gandhapriyaṅguḥ śoṇitapittātiyogapraśamanānāṃ kuṭajatvak śleṣmapittaraktasāṃgrāhikopaśoṣaṇānāṃ kāśmaryaphalaṃ raktasāṃgrāhikaraktapittapraśamanānāṃ pṛśniparṇī sāṃgrāhikavātaharadīpanīyavṛṣyāṇāṃ vidārigandhā vṛṣyasarvadoṣaharāṇāṃ balā sāṃgrāhikabalyavātaharāṇāṃ gokṣurako mūtrakṛcchrānilaharāṇāṃ hiṅguniryāsaś chedanīyadīpanīyānulomikavātakaphapraśamanānām amlavetaso bhedanīyadīpanīyānulomikavātaśleṣmaharāṇāṃ yāvaśūkaḥ sraṃsanīyapācanīyārśoghnānāṃ takrābhyāso grahaṇīdoṣaśophārśoghṛtavyāpatpraśamanānāṃ kravyānmāṃsarasābhyāso grahaṇīdoṣaśoṣārśoghnānāṃ kṣīraghṛtābhyāso rasāyanānāṃ samaghṛtasaktuprāśābhyāso vṛṣyodāvartaharānāṃ tailagaṇḍūṣābhyāso dantabalarucikarāṇāṃ candanaṃ durgandhaharadāhanirvāpaṇalepanānāṃ rāsnāguruṇī śītāpanayanapralepanānāṃ lāmajjakośīraṃ dāhatvagdoṣasvedāpanayanapralepanānāṃ kuṣṭhaṃ vātaharābhyaṅgopanāhopayogināṃ madhukaṃ cakṣuṣyavṛṣyakeśyakaṇṭhyavarṇyavirajanīyaropaṇīyānāṃ vāyuḥ prāṇasaṃjñāpradānahetūnām agnir āmastambhaśītaśūlodvepanapraśamanānāṃ jalaṃ stambhanīyānāṃ mṛdbhṛṣṭaloṣṭranirvāpitam udakaṃ tṛṣṇāchardyatiyogapraśamanānām atimātrāśanamāmapradoṣahetūnāṃ yathāgnyabhyavahāro 'gnisaṃdhukṣaṇānāṃ yathāsātmyaṃ ceṣṭābhyavahārau sevyānāṃ kālabhojanamārogyakarāṇāṃ tṛptirāhāraguṇānāṃ vegasaṃdhāraṇam anārogyakarāṇāṃ madyaṃ saumanasyajananānām madyākṣepo dhīdhṛtismṛtiharāṇāṃ gurubhojanaṃ durvipākakarāṇām ekāśanabhojanaṃ sukhapariṇāmakarāṇāṃ strīṣvatiprasaṅgaḥ śoṣakarāṇāṃ śukraveganigrahaḥ ṣāṇḍhyakarāṇāṃ parāghātanam annāśraddhājananānām anaśanamāyuṣo hrāsakarāṇāṃ pramitāśanaṃ karśanīyānām ajīrṇādhyaśanaṃ grahaṇīdūṣaṇānāṃ viṣamāśanamagnivaiṣamyakarāṇāṃ viruddhavīryāśanaṃ ninditavyādhikarāṇāṃ praśamaḥ pathyānāṃ āyāsaḥ sarvāpathyānāṃ mithyāyogo vyādhikarāṇāṃ rajasvalābhigamanamalakṣmīmukhānāṃ brahmacaryamāyuṣyāṇāṃ paradārābhigamanamanāyuṣyāṇāṃ saṅkalpo vṛṣyāṇāṃ daurmanasyam avṛṣyāṇām ayathābalamārambhaḥ prāṇoparodhināṃ viṣādo rogavardhanānāṃ snānaṃ śramaharāṇāṃ harṣaḥ prīṇanānāṃ śokaḥ śoṣaṇānāṃ nivṛttiḥ puṣṭikarāṇāṃ puṣṭiḥ svapnakarāṇām atisvapnastandrākarāṇāṃ sarvarasābhyāso balakarāṇām ekarasābhyāso daurbalyakarāṇāṃ garbhaśalyamāhāryāṇām ajīrṇamuddhāryāṇāṃ bālo mṛdubheṣajīyānāṃ vṛddho yāpyānāṃ garbhinī tīkṣṇauṣadhavyavāyavyāyāmavarjanīyānāṃ saumanasyaṃ garbhadhāraṇānāṃ sannipāto duścikitsyānām āmo viṣamacikitsyānāṃ jvaro rogāṇāṃ kuṣṭhaṃ dīrgharogāṇāṃ rājayakṣmā rogasamūhānāṃ prameho 'nuṣaṅgiṇāṃ jalaukaso 'nuśastrāṇāṃ bastistantrāṇāṃ himavānauṣadhibhūmīnāṃ soma oṣadhīnāṃ marubhūmirārogyadeśānām anūpo 'hitadeśānām nirdeśakāritvamāturaguṇānāṃ bhiṣak cikitsāṅgānāṃ nāstiko varjyānāṃ laulyaṃ kleśakarāṇām anirdeśakāritvamariṣṭānāṃ anirvedo vārttalakṣaṇānāṃ vaidyasamūho niḥsaṃśayakarāṇāṃ yogo vaidyaguṇānāṃ vijñānamauṣadhīnāṃ śāstrasahitastarkaḥ sādhanānāṃ sampratipattiḥ kālajñānaprayojanānām avyavasāyaḥ kālātipattihetūnāṃ dṛṣṭakarmatā niḥsaṃśayakarāṇām asamarthatā bhayakarāṇāṃ tadvidyasaṃbhāṣā buddhivardhanānām ācāryaḥ śāstrādhigamahetūnām āyurvedo 'mṛtānāṃ sadvacanamanuṣṭheyānām asadgrahaṇaṃ sarvāhitānāṃ sarvasaṃnyāsaḥ sukhānāmiti //
Ca, Vim., 8, 135.2 tadyathā phalajīmūtakekṣvākudhāmārgavakuṭajakṛtavedhanaphalāni phalajīmūtakekṣvākudhāmārgavapatrapuṣpāṇi āragvadhavṛkṣakamadanasvādukaṇṭakāpāṭhāpāṭalāśārṅgeṣṭāmūrvāsaptaparṇanaktamālapicumardapaṭolasuṣavīguḍūcīcitrakasomavalkaśatāvarīdvīpīśigrumūlakaṣāyaiḥ madhukamadhūkakovidārakarbudāranīpavidulabimbīśaṇapuṣpīsadāpuṣpāpratyakpuṣpākaṣāyaiśca elāhareṇupriyaṅgupṛthvīkākustumburutagaranaladahrīveratālīśośīrakaṣāyaiśca ikṣukāṇḍekṣvikṣuvālikādarbhapoṭagalakālaṅkṛtakaṣāyaiśca sumanāsaumanasyāyanīharidrādāruharidrāvṛścīrapunarnavāmahāsahākṣudrasahākaṣāyaiśca śālmaliśālmalikabhadraparṇyelāparṇyupodikoddālakadhanvanarājādanopacitrāgopīśṛṅgāṭikākaṣāyaiśca pippalīpippalīmūlacavyacitrakaśṛṅgaverasarṣapaphāṇitakṣīrakṣāralavaṇodakaiśca yathālābhaṃ yatheṣṭaṃ vāpyupasaṃskṛtya vartikriyācūrṇāvalehasnehakaṣāyamāṃsarasayavāgūyūṣakāmbalikakṣīropadheyān modakān anyāṃśca bhakṣyaprakārān vividhānanuvidhāya yathārhaṃ vamanārhāya dadyādvidhivadvamanam /
Ca, Vim., 8, 143.1 candananaladakṛtamālanaktamālanimbatumburukuṭajaharidrādāruharidrāmustamūrvākirātatiktakakaṭukarohiṇītrāyamāṇākāravellikākarīrakaravīrakebukakaṭhillakavṛṣamaṇḍūkaparṇīkarkoṭaka vārtākukarkaśakākamācīkākodumbarikāsuṣavyativiṣāpaṭolakulakapāṭhāguḍūcīvetrāgravetasavikaṅkatabakulasomavalkasaptaparṇasumanārkāvalgujavacātagarāguruvālakośīrāṇīti eṣāmevaṃvidhānāṃ cānyeṣāṃ tiktavargaparisaṃkhyātānāmauṣadhadravyāṇāṃ chedyāni khaṇḍaśaśchedayitvā bhedyāni cāṇuśo bhedayitvā prakṣālya pānīyenābhyāsicya sādhayitvopasaṃskṛtya yathāvanmadhutailalavaṇopahitaṃ sukhoṣṇaṃ bastiṃ śleṣmavikāriṇe vidhijño vidhivaddadyāt śītaṃ tu madhusarpirbhyām upasaṃsṛjya pittavikāriṇe vidhijño vidhivaddadyāt /
Ca, Cik., 3, 145.2 mustaparpaṭakośīracandanodīcyanāgaraiḥ //
Ca, Cik., 3, 199.1 pāṭhāmuśīraṃ sodīcyaṃ pibedvā jvaraśāntaye /
Ca, Cik., 3, 205.1 vacāṃ mustamuśīraṃ ca madhukaṃ triphalāṃ balām /
Ca, Cik., 3, 206.2 trāyamāṇāmuśīraṃ ca triphalāṃ kaṭurohiṇīm //
Ca, Cik., 3, 219.1 pippalyaścandanaṃ mustamuśīraṃ kaṭurohiṇī /
Ca, Cik., 3, 241.1 paṭolāriṣṭapatrāṇi sośīraścaturaṅgulaḥ /
Ca, Cik., 3, 245.1 āragvadhamuśīraṃ ca madanasya phalaṃ tathā /
Ca, Cik., 3, 258.1 atha candanādyaṃ tailamupadekṣyāmaḥ candanabhadraśrīkālānusāryakālīyakapadmāpadmakośīrasārivāmadhukaprapauṇḍarīka nāgapuṣpodīcyavanyapadmotpalanalinakumudasaugandhikapuṇḍarīkaśatapatrabisamṛṇāla śālūkaśaivālakaśerukānantākuśakāśekṣudarbhaśaranalaśālimūlajambuvetasavānīragundrākakubhāsanāśvakarṇasyandana vātapothaśālatāladhavatiniśakhadirakadarakadambakāśmaryaphalasarjaplakṣavaṭakapītanodumbarāśvattha nyagrodhadhātakīdūrvetkaṭaśṛṅgāṭakamañjiṣṭhājyotiṣmatīpuṣkarabījakrauñcādanabadarīkovidārakadalīsaṃvartakāriṣṭaśataparvāśītakumbhikā śatāvarīśrīparṇīśrāvaṇīmahāśrāvaṇīrohiṇīśītapākyodanapākīkālābalāpayasyāvidārījīvakarṣabhakamedāmahāmedā madhurasarṣyaproktātṛṇaśūnyamocarasāṭarūṣakabakulakuṭajapaṭolanimbaśālmalīnārikelakharjūramṛdvīkāpriyālapriyaṅgudhanvanātmaguptāmadhūkānām anyeṣāṃ ca śītavīryāṇāṃ yathālābhamauṣadhānāṃ kaṣāyaṃ kārayet /
Ca, Cik., 4, 31.1 hrīberacandanośīramustaparpaṭakaiḥ śṛtam /
Ca, Cik., 4, 45.1 candanośīralodhrāṇāṃ rase tadvat sanāgare /
Ca, Cik., 4, 45.2 kirātatiktakośīramustānāṃ tadvadeva ca //
Ca, Cik., 4, 73.1 uśīrakālīyakalodhrapadmakapriyaṅgukākaṭphalaśaṅkhagairikāḥ /
Ca, Cik., 4, 78.1 mudgāḥ salājāḥ sayavāḥ sakṛṣṇāḥ sośīramustāḥ saha candanena /
Ca, Cik., 4, 80.1 uśīrapadmotpalacandanānāṃ pakvasya loṣṭasya ca yaḥ prasādaḥ /
Ca, Cik., 4, 102.2 uśīravānīrajalaṃ mṛṇālaṃ sahasravīryā madhukaṃ payasyā //
Mahābhārata
MBh, 1, 118, 23.3 raktacandanakāṣṭhaiśca hariverair uśīrajaiḥ /
Rāmāyaṇa
Rām, Ār, 64, 11.2 paśyāmi vṛkṣān sauvarṇān uśīrakṛtamūrdhajān //
Amarakośa
AKośa, 2, 212.2 syādvīraṇaṃ vīrataraṃ mūle 'syośīramastriyām //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 3, 37.1 pustastrīstanahastāsyapravṛttośīravāriṇi /
AHS, Sū., 3, 53.2 candanośīrakarpūramuktāsragvasanojjvalaḥ //
AHS, Sū., 10, 28.1 tiktaḥ paṭolī trāyantī vālakośīracandanam /
AHS, Sū., 13, 6.1 karpūracandanośīrair anulepaḥ kṣaṇe kṣaṇe /
AHS, Sū., 15, 11.1 sārivośīrakāśmaryamadhūkaśiśiradvayam /
AHS, Sū., 21, 13.2 mustasthauṇeyaśaileyanaladośīravālakam //
AHS, Sū., 22, 20.1 darbhamūlahimośīraśirīṣamiśitaṇḍulāḥ /
AHS, Sū., 22, 21.1 kālīyakatilośīramāṃsītagarapadmakam /
AHS, Sū., 29, 41.2 vālośīraiśca vījyeta na cainaṃ parighaṭṭayet //
AHS, Śār., 1, 60.1 candanośīrakalkena limped ūrustanodaram /
AHS, Śār., 2, 7.2 upavāso ghanośīraguḍūcyaraludhānyakāḥ //
AHS, Cikitsitasthāna, 1, 15.2 ghanacandanaśuṇṭhyambuparpaṭośīrasādhitam //
AHS, Cikitsitasthāna, 1, 46.1 pākyaṃ śītakaṣāyaṃ vā pāṭhośīraṃ savālakam /
AHS, Cikitsitasthāna, 1, 56.2 mṛṇālacandanośīranīlotpalaparūṣakam //
AHS, Cikitsitasthāna, 1, 64.2 tathā tiktāvṛṣośīratrāyantītriphalāmṛtāḥ //
AHS, Cikitsitasthāna, 1, 68.1 sośīratiktātriphalākāśmaryaṃ kalpayeddhimam /
AHS, Cikitsitasthāna, 1, 119.2 sthirābalāgokṣurakamadanośīravālakaiḥ //
AHS, Cikitsitasthāna, 1, 121.2 catasraḥ parṇinīr yaṣṭīphalośīranṛpadrumān //
AHS, Cikitsitasthāna, 2, 16.2 uśīraṃ śabaraṃ lodhraṃ śṛṅgaveraṃ kucandanam //
AHS, Cikitsitasthāna, 2, 31.2 candanośīrajaladalājamudgakaṇāyavaiḥ //
AHS, Cikitsitasthāna, 3, 102.1 śvadaṃṣṭrośīramañjiṣṭhābalākāśmaryakaṭtṛṇam /
AHS, Cikitsitasthāna, 5, 70.2 pradehaḥ saghṛtaiḥ śreṣṭhaḥ padmakośīracandanaiḥ //
AHS, Cikitsitasthāna, 6, 13.2 mudgośīrakaṇādhānyaiḥ saha vā saṃsthitaṃ niśām //
AHS, Cikitsitasthāna, 6, 14.2 jambvāmrapallavośīravaṭaśuṅgāvarohajaḥ //
AHS, Cikitsitasthāna, 7, 106.2 piben maricakolāsthimajjośīrāhikesaram //
AHS, Cikitsitasthāna, 10, 17.1 caturjātam uśīraṃ ca karṣāṃśaṃ ślakṣṇacūrṇitam /
AHS, Cikitsitasthāna, 10, 35.1 dārvītvakpadmakośīrayavānīmustacandanam /
AHS, Cikitsitasthāna, 10, 41.2 candanaṃ padmakośīraṃ pāṭhāṃ mūrvāṃ kuṭannaṭam //
AHS, Cikitsitasthāna, 11, 18.2 kapotavaṅkātibalābhallūkośīrakacchakam //
AHS, Cikitsitasthāna, 12, 8.1 uśīralodhrārjunacandanānāṃ paṭolanimbāmalakāmṛtānām /
AHS, Cikitsitasthāna, 13, 4.2 paittaṃ ghṛtena siddhena mañjiṣṭhośīrapadmakaiḥ //
AHS, Cikitsitasthāna, 18, 5.2 śārivāmalakośīramustaṃ vā kvathitaṃ jale //
AHS, Cikitsitasthāna, 18, 14.2 triphalāpadmakośīrasamaṅgākaravīrakam //
AHS, Cikitsitasthāna, 22, 29.1 sitopalairakāsaktumasūrośīrapadmakaiḥ /
AHS, Kalpasiddhisthāna, 3, 26.1 añjanaṃ candanośīram ajāsṛkśarkarodakam /
AHS, Kalpasiddhisthāna, 3, 37.2 śyāmākāśmaryamadhukadūrvośīraiḥ śṛtaṃ payaḥ //
AHS, Kalpasiddhisthāna, 4, 37.2 mañjiṣṭhāragvadhośīratrāyamāṇākṣarohiṇīḥ //
AHS, Utt., 5, 19.2 sitalaśunaphalatrayośīratiktāvacātutthayaṣṭībalālohitailāśilāpadmakaiḥ /
AHS, Utt., 5, 31.2 daitye balir bahuphalaḥ sośīrakamalotpalaḥ //
AHS, Utt., 5, 33.1 vacāpadmapurośīraraktotpaladalair baliḥ /
AHS, Utt., 5, 35.1 devadārūtpalaṃ padmaṃ uśīraṃ vastrakāñcanam /
AHS, Utt., 13, 60.2 uddhṛtaṃ sādhitaṃ tejo madhukośīracandanaiḥ //
AHS, Utt., 13, 65.1 śārivāpadmakośīramuktāśābaracandanaiḥ /
AHS, Utt., 13, 77.2 dadyād uśīraniryūhe cūrṇitaṃ kaṇasaindhavam //
AHS, Utt., 18, 8.1 yaṣṭyanantāhimośīrakākolīlodhrajīvakaiḥ /
AHS, Utt., 22, 84.2 candanajoṅgakakuṅkumaparipelavavālakośīraiḥ //
AHS, Utt., 22, 103.1 saptacchadośīrapaṭolamustaharītakītiktakarohiṇībhiḥ /
AHS, Utt., 26, 55.2 haridre padmabījāni sośīraṃ madhukaṃ ca taiḥ //
AHS, Utt., 32, 25.1 yavān sarjarasaṃ lodhram uśīraṃ madanaṃ madhu /
AHS, Utt., 32, 27.1 kuṅkumośīrakālīyalākṣāyaṣṭyāhvacandanam /
AHS, Utt., 35, 26.1 tamālapattratālīśabhūrjośīraniśādvayam /
AHS, Utt., 36, 48.1 candanośīrayuktena salilena ca secayet /
AHS, Utt., 39, 155.1 mūrvābṛhatyaṃśumatībalānām uśīrapāṭhāsanasārivāṇām /
Daśakumāracarita
DKCar, 1, 5, 17.1 tatra tathāvidhāvasthāmanubhavantīṃ manmathānalasaṃtaptāṃ sukumārīṃ kumārīṃ nirīkṣya khinno vayasyagaṇaḥ kāñcanakalaśasaṃcitāni haricandanośīraghanasāramilitāni tadabhiṣekakalpitāni salilāni bisatantumayāni vāsāṃsi ca nalinīdalamayāni tālavṛntāni ca santāpaharaṇāni bahūni sampādya tasyāḥ śarīram aśiśirayat /
Liṅgapurāṇa
LiPur, 1, 27, 12.2 uśīraṃ candanaṃ caiva pādye tu parikalpayet //
Matsyapurāṇa
MPur, 64, 17.2 uśīrasalilaṃ tadvad yavacūrṇodakaṃ punaḥ //
MPur, 67, 7.2 rājadantaṃ sakumudaṃ tathaivośīraguggulam /
Suśrutasaṃhitā
Su, Sū., 38, 24.1 elātagarakuṣṭhamāṃsīdhyāmakatvakpatranāgapuṣpapriyaṅguhareṇukāvyāghranakhaśukticaṇḍāsthauṇeyakaśrīveṣṭakacocacorakavālukaguggulusarjarasaturuṣkakundurukāgaruspṛkkośīrabhadradārukuṅkumāni puṃnāgakeśaraṃ ceti //
Su, Sū., 38, 39.1 sārivāmadhukacandanakucandanapadmakakāśmarīphalamadhūkapuṣpāṇy uśīraṃ ceti //
Su, Śār., 2, 10.1 viṭprabhe pāyayet siddhaṃ citrakośīrahiṅgubhiḥ /
Su, Śār., 5, 49.0 tasmāt samastagātram aviṣopahatam adīrghavyādhipīḍitam avarṣaśatikaṃ niḥsṛṣṭāntrapurīṣaṃ puruṣam āvahantyām āpagāyāṃ nibaddhaṃ pañjarasthaṃ muñjavalkalakuśaśaṇādīnām anyatamenāveṣṭitāṅgapratyaṅgamaprakāśe deśe kothayet samyakprakuthitaṃ coddhṛtya tato dehaṃ saptarātrād uśīravālaveṇuvalkalakūrcānām anyatamena śanaiḥ śanair avagharṣayaṃstvagādīn sarvāneva bāhyābhyantarānaṅgapratyaṅgaviśeṣān yathoktān lakṣayeccakṣuṣā //
Su, Cik., 2, 75.2 haridre padmabījāni sośīraṃ madhukaṃ ca taiḥ //
Su, Cik., 2, 83.2 mañjiṣṭhośīralākṣāśca kṣīriṇāṃ cāpi pallavān //
Su, Cik., 7, 6.1 kapotavaṅkārtagalaḥ kaccakośīrakubjakāḥ /
Su, Cik., 16, 10.2 pradihyāt kṣīrapiṣṭair vā payasyośīracandanaiḥ //
Su, Cik., 16, 14.2 prapauṇḍarīkamañjiṣṭhāmadhukośīrapadmakaiḥ //
Su, Cik., 16, 18.2 mañjiṣṭhācandanośīramutpalaṃ sārive trivṛt //
Su, Cik., 19, 30.2 gairikāñjanayaṣṭyāhvasārivośīrapadmakaiḥ //
Su, Cik., 29, 12.18 ūrdhvaṃ ca māsāt keśān vāpayet vāpayitvā cośīracandanakṛṣṇatilakalkaiḥ śiraḥ pradihyāt payasā vā snāpayet /
Su, Cik., 34, 12.1 tasminneva vamanātiyoge pravṛddhe śoṇitaṃ ṣṭhīvati chardayati vā tatra jihvāniḥsaraṇam apasaraṇam akṣṇor vyāvṛttir hanusaṃhananaṃ tṛṣṇā hikkā jvaro vaisaṃjñyam ityupadravā bhavanti tam ajāsṛkcandanośīrāñjanalājacūrṇaiḥ saśarkarodakair manthaṃ pāyayet phalarasair vā saghṛtakṣaudraśarkaraiḥ śuṅgābhir vā vaṭādīnāṃ peyāṃ siddhāṃ sakṣaudrāṃ varcogrāhibhir vā payasā jāṅgalarasena vā bhojayet atisrutaśoṇitavidhānenopacaret jihvām atisarpitāṃ kaṭukalavaṇacūrṇapraghṛṣṭāṃ tiladrākṣāpraliptāṃ vāntaḥ pīḍayet antaḥ praviṣṭāyām amlamanye tasya purastāt khādayeyuḥ vyāvṛtte cākṣiṇī ghṛtābhyakte pīḍayet tṛṣṇādiṣu ca yathāsvaṃ pratikurvīta visaṃjñe veṇuvīṇāgītasvanaṃ śrāvayet //
Su, Cik., 34, 13.1 virecanātiyoge ca sacandrakaṃ salilamadhaḥ sravati tato māṃsadhāvanaprakāśam uttarakālaṃ jīvaśoṇitaṃ ca tato gudaniḥsaraṇaṃ vepathurvamanātiyogopadravāścāsya bhavanti tam api niḥsrutaśoṇitavidhānenopacaret niḥsarpitagudasya gudamabhyajya parisvedyāntaḥ pīḍayet kṣudrarogacikitsitaṃ vā vīkṣeta vepathau vātavyādhividhānaṃ kurvīta jihvāniḥsaraṇādiṣūktaḥ pratīkāro 'tipravṛtte vā jīvaśoṇite kāśmarīphalabadarīdūrvośīraiḥ śṛtena payasā ghṛtamaṇḍāñjanayuktena suśītenāsthāpayet nyagrodhādikaṣāyekṣurasaghṛtaśoṇitasaṃsṛṣṭaiścainaṃ bastibhir upācaret śoṇitaṣṭhīvane raktapittaraktātīsārakriyāścāsya vidadhyāt nyagrodhādiṃ cāsya vidadhyāt pānabhojaneṣu //
Su, Cik., 37, 27.1 madhukośīrakāśmaryakaṭukotpalacandanaiḥ /
Su, Cik., 38, 26.1 kaṭukā śarkarā mustamuśīraṃ candanaṃ śaṭī /
Su, Cik., 38, 51.2 sārivośīramañjiṣṭhārāsnāreṇuparūṣakaiḥ //
Su, Cik., 38, 57.2 abhīrumisisindhūtthavatsakośīrapadmakaiḥ //
Su, Cik., 38, 71.1 rāsnāragvadhavarṣābhūkaṭukośīravāridaiḥ /
Su, Cik., 38, 106.2 mañjiṣṭhāragvadhośīratrāyamāṇākhyagokṣurān //
Su, Ka., 1, 53.2 candanaṃ tagaraṃ kuṣṭhamuśīraṃ veṇupattrikā //
Su, Ka., 5, 16.2 candanośīrayuktena vāriṇā pariṣecayet //
Su, Ka., 6, 19.1 uśīraṃ varuṇaṃ mustaṃ kustumburu nakhaṃ tathā /
Su, Ka., 8, 108.1 tatreṣṭāḥ kuṭajośīratuṅgapadmakavañjulāḥ /
Su, Ka., 8, 114.1 kāryastatrāgadastoyacandanośīrapadmakaiḥ /
Su, Ka., 8, 119.2 sārivośīrayaṣṭyāhvacandanotpalapadmakam //
Su, Utt., 10, 8.2 tālīśailāgairikośīraśaṅkhairevaṃ yuñjyādañjanaṃ stanyapiṣṭaiḥ //
Su, Utt., 12, 7.1 nīlotpalośīrakaṭaṅkaṭerīkālīyayaṣṭīmadhumustarodhraiḥ /
Su, Utt., 17, 41.2 uśīralodhratriphalāpriyaṅgubhiḥ pacettu nasyaṃ kapharogaśāntaye //
Su, Utt., 17, 42.1 viḍaṅgapāṭhākiṇihīṅgudītvacaḥ prayojayeddhūmam uśīrasaṃyutāḥ /
Su, Utt., 18, 95.2 nāgapuṣpamuśīrāṇi pippalī tutthamuttamam //
Su, Utt., 30, 4.2 madhukośīrahrīberasārivotpalapadmakaiḥ //
Su, Utt., 39, 109.1 gāṅgeyanāgarośīraparpaṭodīcyacandanaiḥ /
Su, Utt., 39, 175.2 śrīparṇīcandanośīraparūṣakamadhūkajaḥ //
Su, Utt., 39, 183.1 yavān bhṛṣṭānuśīrāṇi samaṅgāṃ kāśmarīphalam /
Su, Utt., 39, 188.2 haridrāṃ citrakaṃ nimbamuśīrātiviṣe vacām //
Su, Utt., 39, 219.1 kaṭukendrayavośīrasiṃhītāmalakīghanaiḥ /
Su, Utt., 39, 227.2 dārvīśakrayavośīratrāyamāṇākaṇotpalaiḥ //
Su, Utt., 39, 245.1 triphalośīraśampākakaṭukātiviṣāghanaiḥ /
Su, Utt., 39, 258.1 kaṭukāparpaṭośīravacātejovatīghanaiḥ /
Su, Utt., 39, 309.2 utpalādikaṣāyādyāścandanośīrasaṃyutāḥ //
Su, Utt., 40, 67.1 madhukotpalabilvābdahrīberośīranāgaraiḥ /
Su, Utt., 45, 30.1 drākṣāmuśīrāṇyatha padmakaṃ sitā pṛthakpalāṃśānyudake samāvapet /
Su, Utt., 46, 17.1 bhujaṅgapuṣpaṃ maricānyuśīraṃ kolasya madhyaṃ ca pibet samāni /
Su, Utt., 48, 24.1 lājotpalośīrakucandanāni dattvā pravāte niśi vāsayettu /
Viṣṇupurāṇa
ViPur, 6, 1, 53.2 bhaviṣyati kalau prāpte uśīraṃ cānulepanam //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 23.1 sārivośīrakāśmaryamadhūkaśiśiradvayam /
Dhanvantarinighaṇṭu
DhanvNigh, Candanādivarga, 13.1 uśīraṃ cāmṛṇālaṃ syādabhayaṃ samagandhikam /
DhanvNigh, Candanādivarga, 14.1 uśīraṃ śītalaṃ tiktaṃ dāhakāntiharaṃ ca tat /
DhanvNigh, Candanādivarga, 15.1 uśīraṃ svedadaurgandhyapittaghnaṃ snigdhatiktakam /
Rasamañjarī
RMañj, 9, 48.2 uśīramadhuyaṣṭī ca lodhramindrayavānapi //
Rasaratnasamuccaya
RRS, 16, 62.1 dīpyakaṃ ca caturjātaṃ reṇukośīravellakam /
Rasendrasārasaṃgraha
RSS, 1, 329.1 paṭolapattrakośīraṃ kāsamardāparājitāḥ /
Rājanighaṇṭu
RājNigh, 12, 5.3 śrīveṣṭośīranalikā munibāṇamitāhvayāḥ //
RājNigh, 12, 150.1 uśīram amṛṇālaṃ syāj jalavāsaṃ haripriyam /
RājNigh, 12, 152.1 uśīraṃ śītalaṃ tiktaṃ dāhaśramaharaṃ param /
RājNigh, Ekārthādivarga, Ekārthavarga, 12.1 uśīre samagandhiḥ syāddhiṅgule cūrṇapāradaḥ /
Ānandakanda
ĀK, 1, 15, 494.1 candanośīrakarpūrahimāmbuparilepanam /
ĀK, 1, 15, 567.2 candanośīrakarpūrair liptāṅgo mudgadhātrijaiḥ //
ĀK, 1, 16, 44.1 uśīradvayakaṅkolajātīphalalavaṅgakam /
ĀK, 1, 17, 14.1 uśīratālavṛntena toyasiktena mandrataḥ /
ĀK, 1, 19, 92.2 uśīrapāṭalīpaṅktiśobhite bisavistṛte //
ĀK, 1, 19, 120.2 uśīratālavṛntasya vāyunā śītalīkṛtam //
ĀK, 1, 19, 128.1 udyāne bālakośīravṛtau salilasecite /
ĀK, 1, 19, 134.1 bālośīrāmbubhiḥ śīte svacchasphaṭikapaṭṭake /
ĀK, 1, 19, 171.1 muktāmālāpariṣkāraḥ sugandhośīralepitaḥ /
Śyainikaśāstra
Śyainikaśāstra, 5, 21.1 athośīraparinyastapānīyasurabhīkṛte /
Śyainikaśāstra, 5, 47.1 pittaje ghanasāreṇa lavaṅgośīracandanaiḥ /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 77.1 uśīravāsakakvāthaṃ dadyātsamadhuśarkaram /
Bhāvaprakāśa
BhPr, 6, Karpūrādivarga, 86.1 vīraṇasya tu mūlaṃ syāduśīraṃ naladaṃ ca tat /
BhPr, 6, Karpūrādivarga, 87.0 uśīraṃ pācanaṃ śītaṃ stambhanaṃ laghu tiktakam //
Haribhaktivilāsa
HBhVil, 2, 68.2 uśīraṃ kuṅkumaṃ kuṣṭhaṃ bālakaṃ cāgurur murā /
Uḍḍāmareśvaratantra
UḍḍT, 2, 12.1 uśīraṃ candanaṃ caiva priyaṅgutagaraṃ tathā /
UḍḍT, 5, 10.2 uśīraṃ candanaṃ caiva madhunā saha saṃyutam //
UḍḍT, 13, 1.7 priyaṅguḥ kuṅkumaṃ gorocanā nāgakesaro dūrvā haridre dve siddhārthakadvayaṃ vacā punarnavāpāmārgo 'rkaś citrakaṃ śālmalī lakṣmaṇā tālamūlī śatāvarī vandhyā karkaṭī balā kṣīriṇī mṛgapippalī tathā cirāṇi supattrāṇy uśīraṃ ghṛtaṃ madhu tathā palāśapuṣpapattrāṇi ambarabilvapattrāṇy aśvagandhādīni sugandhadravyāṇi sarvāṇi sarve sādhyaviśeṣataḥ anyad udvartayed gātraṃ śirolepano yaḥ punaḥ kalaśaṃ prakṣipya snāpayet labhate striyaṃ sadā udvartanavastraṃ tyaktvā paravastraparidhānaṃ kuryāt /