Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4590
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāto bhūtapratiṣedhaṃ vyākhyāsyāmaḥ / (1.1) Par.?
iti ha smāhur ātreyādayo maharṣayaḥ / (1.2) Par.?
bhūtaṃ jayed ahiṃsecchaṃ japahomabalivrataiḥ / (1.3) Par.?
tapaḥśīlasamādhānadānajñānadayādibhiḥ // (1.4) Par.?
hiṅguvyoṣālanepālīlaśunārkajaṭājaṭāḥ / (2.1) Par.?
ajalomī sagolomī bhūtakeśī vacā latā // (2.2) Par.?
kukkuṭī sarpagandhākhyā tilāḥ kāṇavikāṇike / (3.1) Par.?
vajraproktā vayaḥsthā ca śṛṅgī mohanavallyapi // (3.2) Par.?
srotojāñjanarakṣoghnaṃ rakṣoghnaṃ cānyad auṣadham / (4.1) Par.?
kharāśvaśvāviduṣṭrarkṣagodhānakulaśalyakāt // (4.2) Par.?
dvīpimārjāragosiṃhavyāghrasāmudrasattvataḥ / (5.1) Par.?
carmapittadvijanakhā varge 'smin sādhayed ghṛtam // (5.2) Par.?
purāṇam athavā tailaṃ navaṃ tat pānanasyayoḥ / (6.1) Par.?
abhyaṅge ca prayoktavyam eṣāṃ cūrṇaṃ ca dhūpane // (6.2) Par.?
ebhiśca guṭikāṃ yuñjyād añjane sāvapīḍane / (7.1) Par.?
pralepe kalkam eteṣāṃ kvāthaṃ ca pariṣecane // (7.2) Par.?
prayogo 'yaṃ grahonmādān sāpasmārāñchamaṃ nayet / (8.1) Par.?
gajāhvāpippalīmūlavyoṣāmalakasarṣapān // (8.2) Par.?
godhānakulamārjārajhaṣapittaprapeṣitān / (9.1) Par.?
nāvanābhyaṅgasekeṣu vidadhīta grahāpahān // (9.2) Par.?
siddhārthakavacāhiṅgupriyaṅgurajanīdvayam / (10.1) Par.?
mañjiṣṭhā śvetakaṭabhī varā śvetādrikarṇikā // (10.2) Par.?
nimbasya pattraṃ bījaṃ tu naktamālaśirīṣayoḥ / (11.1) Par.?
surāhvaṃ tryūṣaṇaṃ sarpir gomūtre taiścaturguṇe // (11.2) Par.?
siddhaṃ siddhārthakaṃ nāma pāne nasye ca yojitam / (12.1) Par.?
grahān sarvān nihantyāśu viśeṣād āsurān grahān // (12.2) Par.?
kṛtyālakṣmīviṣonmādajvarāpasmārapāpma ca / (13.1) Par.?
ebhirevauṣadhair bastavāriṇā kalpito 'gadaḥ // (13.2) Par.?
pānanasyāñjanālepasnānodgharṣaṇayojitaḥ / (14.1) Par.?
guṇaiḥ pūrvavad uddiṣṭo rājadvāre ca siddhikṛt // (14.2) Par.?
siddhārthakavyoṣavacāśvagandhā niśādvayaṃ hiṅgupalāṇḍukandaḥ / (15.1) Par.?
bījaṃ karañjāt kusumaṃ śirīṣāt phalaṃ ca valkaṃ ca kapitthavṛkṣāt // (15.2) Par.?
samāṇimanthaṃ sanataṃ sakuṣṭhaṃ śyoṇākamūlaṃ kiṇihī sitā ca / (16.1) Par.?
bastasya mūtreṇa subhāvitaṃ tat pittena gavyena guḍān vidadhyāt // (16.2) Par.?
duṣṭavraṇonmādatamoniśāndhān udbandhakān vārinimagnadehān / (17.1) Par.?
digdhāhatān darpitasarpadaṣṭāṃs te sādhayantyañjananasyalepaiḥ // (17.2) Par.?
kārpāsāsthimayūrapattrabṛhatīnirmālyapiṇḍītakatvaṅmāṃsīvṛṣadaṃśaviṭtuṣavacākeśāhinirmokakaiḥ / (18.1) Par.?
nāgendradvijaśṛṅgahiṅgumaricais tulyaiḥ kṛtaṃ dhūpanaṃ / (18.2) Par.?
skandonmādapiśācarākṣasasurāveśajvaraghnaṃ param // (18.3) Par.?
trikaṭukadalakuṅkumagranthikakṣārasiṃhīniśādārusiddhārthayugmāmbuśakrāhvayaiḥ / (19.1) Par.?
sitalaśunaphalatrayośīratiktāvacātutthayaṣṭībalālohitailāśilāpadmakaiḥ / (19.2) Par.?
dadhitagaramadhūkasārapriyāhvāviṣākhyāviṣātārkṣyaśailaiḥ sacavyāmayaiḥ kalkitaiḥ / (19.3) Par.?
ghṛtam anavam aśeṣamūtrāṃśasiddhaṃ mataṃ bhūtarāvāhvayaṃ pānatas tad grahaghnaṃ param // (19.4) Par.?
natamadhukakarañjalākṣāpaṭolīsamaṅgāvacāpāṭalīhiṅgusiddhārthasiṃhīniśāyuglatārohiṇī / (20.1) Par.?
badarakaṭuphalatrikākāṇḍadārukṛmighnājagandhāmarāṅkollakośātakīśigrunimbāmbudendrāhvayaiḥ / (20.2) Par.?
gadaśukatarupuṣpabījograyaṣṭyadrikarṇīnikumbhāgnibilvaiḥ samaiḥ kalkitair mūtravargeṇa siddhaṃ ghṛtaṃ / (20.3) Par.?
vidhivinihitam āśu sarvaiḥ kramair yojitaṃ hanti sarvagrahonmādakuṣṭhajvarāṃs tan mahābhūtarāvaṃ smṛtam // (20.4) Par.?
grahā gṛhṇanti ye yeṣu teṣāṃ teṣu viśeṣataḥ / (21.1) Par.?
dineṣu balihomādīn prayuñjīta cikitsakaḥ // (21.2) Par.?
snānavastravasāmāṃsamadyakṣīraguḍādi ca / (22.1) Par.?
rocate yad yadā yebhyas tat teṣām āharet tadā // (22.2) Par.?
ratnāni gandhamālyāni bījāni madhusarpiṣī / (23.1) Par.?
bhakṣyāśca sarve sarveṣāṃ sāmānyo vidhirityayam // (23.2) Par.?
surarṣiguruvṛddhebhyaḥ siddhebhyaśca surālaye / (24.1) Par.?
diśyuttarasyāṃ tatrāpi devāyopahared balim // (24.2) Par.?
paścimāyāṃ yathākālaṃ daityabhūtāya catvare / (25.1) Par.?
gandharvāya gavāṃ mārge savastrābharaṇaṃ balim // (25.2) Par.?
pitṛnāgagrahe nadyāṃ nāgebhyaḥ pūrvadakṣiṇe / (26.1) Par.?
yakṣāya yakṣāyatane saritor vā samāgame // (26.2) Par.?
catuṣpathe rākṣasāya bhīmeṣu gahaneṣu ca / (27.1) Par.?
rakṣasāṃ dakṣiṇasyāṃ tu pūrvasyāṃ brahmarakṣasām // (27.2) Par.?
śūnyālaye piśācāya paścimāṃ diśam āsthite / (28.1) Par.?
śuciśuklāni mālyāni gandhāḥ kṣaireyam odanam // (28.2) Par.?
dadhi chattraṃ ca dhavalaṃ devānāṃ baliriṣyate / (29.1) Par.?
hiṅgusarṣapaṣaḍgranthāvyoṣairardhapalonmitaiḥ // (29.2) Par.?
caturguṇe gavāṃ mūtre ghṛtaprasthaṃ vipācayet / (30.1) Par.?
tatpānanāvanābhyaṅgair devagrahavimokṣaṇam // (30.2) Par.?
nasyāñjanaṃ vacāhiṅgulaśunaṃ bastavāriṇā / (31.1) Par.?
daitye balir bahuphalaḥ sośīrakamalotpalaḥ // (31.2) Par.?
nāgānāṃ sumanolājaguḍāpūpaguḍaudanaiḥ / (32.1) Par.?
paramānnamadhukṣīrakṛṣṇamṛnnāgakesaraiḥ // (32.2) Par.?
vacāpadmapurośīraraktotpaladalair baliḥ / (33.1) Par.?
śvetapattraṃ ca lodhraṃ ca tagaraṃ nāgasarṣapāḥ // (33.2) Par.?
śītena vāriṇā piṣṭaṃ nāvanāñjanayor hitam / (34.1) Par.?
yakṣāṇāṃ kṣīradadhyājyamiśrakaudanaguggulu // (34.2) Par.?
devadārūtpalaṃ padmaṃ uśīraṃ vastrakāñcanam / (35.1) Par.?
hiraṇyaṃ ca balir yojyo mūtrājyakṣīram ekataḥ // (35.2) Par.?
siddhaṃ samonmitaṃ pānanāvanābhyañjane hitam / (36.1) Par.?
harītakī haridre dve laśuno maricaṃ vacā // (36.2) Par.?
nimbapattraṃ ca bastāmbukalkitaṃ nāvanāñjanam / (37.1) Par.?
brahmarakṣobaliḥ siddhaṃ yavānāṃ pūrṇam āḍhakam // (37.2) Par.?
toyasya kumbhaḥ palalaṃ chattraṃ vastram vilepanam / (38.1) Par.?
gāyatrīviṃśatipalakvāthe 'rdhapalikaiḥ pacet // (38.2) Par.?
tryūṣaṇatriphalāhiṅguṣaḍgranthāmiśisarṣapaiḥ / (39.1) Par.?
sanimbapattralaśunaiḥ kuḍavān sapta sarpiṣaḥ // (39.2) Par.?
gomūtre triguṇe pānanasyābhyaṅgeṣu taddhitam / (40.1) Par.?
rakṣasāṃ palalaṃ śuklaṃ kusumaṃ miśrakaudanam // (40.2) Par.?
baliḥ pakvāmamāṃsāni niṣpāvā rudhirokṣitāḥ / (41.1) Par.?
naktamālaśirīṣatvaṅmūlapuṣpaphalāni ca // (41.2) Par.?
tadvacca kṛṣṇapāṭalyā bilvamūlaṃ kaṭutrikam / (42.1) Par.?
hiṅgvindrayavasiddhārthalaśunāmalakīphalam // (42.2) Par.?
nāvanāñjanayor yojyo bastamūtrayuto 'gadaḥ / (43.1) Par.?
ebhireva ghṛtaṃ siddhaṃ gavāṃ mūtre caturguṇe // (43.2) Par.?
rakṣograhān vārayate pānābhyañjananāvanaiḥ / (44.1) Par.?
piśācānāṃ baliḥ sīdhuḥ piṇyākaḥ palalaṃ dadhi // (44.2) Par.?
mūlakaṃ lavaṇaṃ sarpiḥ sabhūtaudanayāvakam / (45.1) Par.?
haridrādvayamañjiṣṭhāmiśisaindhavanāgaram // (45.2) Par.?
hiṅgupriyaṅgutrikaṭulaśunatriphalā vacā / (46.1) Par.?
pāṭalīśvetakaṭabhīśirīṣakusumair ghṛtam // (46.2) Par.?
gomūtrapādikaṃ siddhaṃ pānābhyañjanayor hitam / (47.1) Par.?
bastāmbupiṣṭais taireva yojyam añjananāvanam // (47.2) Par.?
devarṣipitṛgandharve tīkṣṇaṃ nasyādi varjayet / (48.1) Par.?
sarpiḥpānādi mṛdvasmin bhaiṣajyam avacārayet // (48.2) Par.?
ṛte piśācāt sarveṣu pratikūlaṃ ca nācaret / (49.1) Par.?
savaidyam āturaṃ ghnanti kruddhās te hi mahaujasaḥ // (49.2) Par.?
īśvaraṃ dvādaśabhujaṃ nātham āryāvalokitam / (50.1) Par.?
sarvavyādhicikitsāṃ ca japan sarvagrahān jayet // (50.2) Par.?
tathonmādān apasmārān anyaṃ vā cittaviplavam / (51.1) Par.?
mahāvidyāṃ ca māyūrīṃ śuciṃ taṃ śrāvayet sadā // (51.2) Par.?
bhūteśaṃ pūjayet sthāṇuṃ pramathākhyāṃśca tadgaṇān / (52.1) Par.?
japan siddhāṃśca tanmantrān grahān sarvān apohati // (52.2) Par.?
yaccānantarayoḥ kiṃcid vakṣyate 'dhyāyayor hitam / (53.1) Par.?
yaccoktam iha tat sarvaṃ prayuñjīta parasparam // (53.2) Par.?
Duration=0.16927313804626 secs.