Occurrences

Chāndogyopaniṣad
Jaiminīyabrāhmaṇa
Śatapathabrāhmaṇa
Aṣṭasāhasrikā
Carakasaṃhitā
Lalitavistara
Mahābhārata
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Kāvyālaṃkāra
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Vaiśeṣikasūtravṛtti
Yogasūtrabhāṣya
Ayurvedarasāyana
Dhanvantarinighaṇṭu
Hitopadeśa
Madanapālanighaṇṭu
Mṛgendraṭīkā
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendrasārasaṃgraha
Rājanighaṇṭu
Ānandakanda
Āyurvedadīpikā
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Gūḍhārthadīpikā
Kaiyadevanighaṇṭu
Nāḍīparīkṣā
Tarkasaṃgraha
Yogaratnākara

Chāndogyopaniṣad
ChU, 1, 3, 2.2 uṣṇo 'yam uṣṇo 'sau /
ChU, 1, 3, 2.2 uṣṇo 'yam uṣṇo 'sau /
Jaiminīyabrāhmaṇa
JB, 1, 167, 3.0 sa yadoṣṇam udgṛhṇāty atha hedam upary uṣṇo bhavaty adha u ha tadā śīto bhavati //
JB, 1, 167, 4.0 tasmād grīṣma upary uṣṇo 'dhaḥ śītam adhigamyate //
JB, 1, 167, 6.0 atha yadā śītam udgṛhṇāty atha hedam upari śīto bhavaty adha u ha tadoṣṇo bhavati //
Śatapathabrāhmaṇa
ŚBM, 1, 5, 4, 1.2 prāṇā vai samidhaḥ prāṇānevaitat saminddhe prāṇairhyayam puruṣaḥ samiddhas tasmād abhimṛśeti brūyād yadyupatāpī syāt sa yadyuṣṇaḥ syād aiva tāvacchaṃseta samiddho hi sa tāvadbhavati yady u śītaḥ syānnāśaṃseta tat prāṇān evāsminnetad dadhāti tasmātsamidho yajati //
Aṣṭasāhasrikā
ASāh, 4, 1.51 śīte cāpi vartamāne yasmin pṛthivīpradeśe sthāpyeta sa pṛthivīpradeśa uṣṇo bhavet /
Carakasaṃhitā
Ca, Sū., 14, 6.1 rogartuvyādhitāpekṣo nātyuṣṇo 'timṛdurna ca /
Ca, Sū., 18, 7.2 uṣṇatīkṣṇakaṭukakṣāralavaṇāmlājīrṇabhojanair agnyātapapratāpaiśca pittaṃ prakupitaṃ tvaṅmāṃsaśoṇitānyabhibhūya śothaṃ janayati sa kṣiprotthānapraśamo bhavati kṛṣṇapītanīlatāmrāvabhāsa uṣṇo mṛduḥ kapilatāmraromā uṣyate dūyate dhūpyate ūṣmāyate svidyate klidyate na ca sparśamuṣṇaṃ ca suṣūyata iti pittaśothaḥ /
Ca, Sū., 26, 43.2 sa evaṃguṇo'pyeka evātyartham upayujyamānaḥ sthaulyaṃ mārdavam ālasyam atisvapnaṃ gauravamanannābhilāṣam agnerdaurbalyamāsyakaṇṭhayormāṃsābhivṛddhiṃ śvāsakāsapratiśyāyālasakaśītajvarānāhāsyamādhuryavamathusaṃjñāsvarapraṇāśagalagaṇḍagaṇḍamālāślīpadagalaśophabastidhamanīgalopalepākṣyāmayābhiṣyandān ityevaṃprabhṛtīn kaphajān vikārānupajanayati amlo raso bhaktaṃ rocayati agniṃ dīpayati dehaṃ bṛṃhayati ūrjayati mano bodhayati indriyāṇi dṛḍhīkaroti balaṃ vardhayati vātamanulomayati hṛdayaṃ tarpayati āsyamāsrāvayati bhuktamapakarṣayati kledayati jarayati prīṇayati laghuruṣṇaḥ snigdhaśca /
Ca, Sū., 26, 43.3 sa evaṃguṇo'pyeka evātyartham upayujyamāno dantān harṣayati tarṣayati saṃmīlayatyakṣiṇī saṃvejayati lomāni kaphaṃ vilāpayati pittamabhivardhayati raktaṃ dūṣayati māṃsaṃ vidahati kāyaṃ śithilīkaroti kṣīṇakṣatakṛśadurbalānāṃ śvayathum āpādayati api ca kṣatābhihatadaṣṭadagdhabhagnaśūnapracyutāvamūtritaparisarpitamarditacchinnabhinnaviśliṣṭodviddhotpiṣṭādīni pācayatyāgneyasvabhāvāt paridahati kaṇṭhamuro hṛdayaṃ ca lavaṇo rasaḥ pācanaḥ kledano dīpanaścyāvanaśchedano bhedanas tīkṣṇaḥ saro vikāsy adhaḥsraṃsy avakāśakaro vātaharaḥ stambhabandhasaṃghātavidhamanaḥ sarvarasapratyanīkabhūtaḥ āsyamāsrāvayati kaphaṃ viṣyandayati mārgān viśodhayati sarvaśarīrāvayavān mṛdūkaroti rocayatyāhāram āhārayogī nātyarthaṃ guruḥ snigdha uṣṇaśca /
Ca, Sū., 26, 43.4 sa evaṃguṇo'pyeka evātyartham upayujyamānaḥ pittaṃ kopayati raktaṃ vardhayati tarṣayati mūrchayati tāpayati dārayati kuṣṇāti māṃsāni pragālayati kuṣṭhāni viṣaṃ vardhayati śophān sphoṭayati dantāṃścyāvayati puṃstvamupahanti indriyāṇyuparuṇaddhi valipalitakhālityamāpādayati api ca lohitapittāmlapittavīsarpavātaraktavicarcikendraluptaprabhṛtīn vikārān upajanayati kaṭuko raso vaktraṃ śodhayati agniṃ dīpayati bhuktaṃ śoṣayati ghrāṇamāsrāvayati cakṣurvirecayati sphuṭīkarotīndriyāṇi alasakaśvayathūpacayodardābhiṣyandasnehasvedakledamalān upahanti rocayatyaśanaṃ kaṇḍūrvināśayati vraṇān avasādayati krimīn hinasti māṃsaṃ vilikhati śoṇitasaṃghātaṃ bhinatti bandhāṃśchinatti mārgān vivṛṇoti śleṣmāṇaṃ śamayati laghuruṣṇo rūkṣaśca /
Ca, Sū., 26, 68.1 kaṭukaḥ kaṭukaḥ pāke vīryoṣṇaścitrako mataḥ /
Ca, Sū., 27, 24.1 vṛṣyaḥ paraṃ vātaharaḥ snigdhoṣṇo madhuro guruḥ /
Ca, Sū., 27, 30.1 snigdhoṣṇo madhurastiktaḥ kaṣāyaḥ kaṭukastilaḥ /
Ca, Sū., 27, 67.2 gurūṣṇo madhuro nātidhanvānūpaniṣevaṇāt //
Ca, Sū., 27, 122.1 nātyuṣṇaḥ kaphavātaghno grāhī śasto madātyaye /
Ca, Sū., 27, 172.1 puṃstvaghnaḥ kaṭurūkṣoṣṇo bhūstṛṇo vaktraśodhanaḥ /
Ca, Sū., 27, 176.2 snigdhaścoṣṇaśca vṛṣyaśca laśunaḥ kaṭuko guruḥ //
Ca, Vim., 8, 34.2 yathāgnir uṣṇaḥ dravamudakaṃ sthirā pṛthivī ādityaḥ prakāśaka iti yathā ādityaḥ prakāśakastathā sāṃkhyajñānaṃ prakāśakamiti //
Ca, Cik., 1, 3, 58.2 tāmrasya barhikaṇṭhābhastiktoṣṇaḥ pacyate kaṭu //
Lalitavistara
LalVis, 14, 4.4 yo haimantikaḥ sa svabhāvoṣṇaḥ /
Mahābhārata
MBh, 1, 137, 10.4 antaḥ śīto bahiścoṣṇo grīṣme 'gādhahrado yathā //
MBh, 12, 101, 10.1 naivātiśīto nātyuṣṇaḥ kālo bhavati bhārata /
MBh, 12, 177, 34.2 uṣṇaḥ śītaḥ sukho duḥkhaḥ snigdho viśada eva ca /
MBh, 14, 49, 49.1 uṣṇaḥ śītaḥ sukho duḥkhaḥ snigdho viśada eva ca /
Saundarānanda
SaundĀ, 16, 15.2 pratyakṣataśca jvalano yathoṣṇo bhūto 'pi bhavyo 'pi tathoṣṇa eva //
SaundĀ, 16, 15.2 pratyakṣataśca jvalano yathoṣṇo bhūto 'pi bhavyo 'pi tathoṣṇa eva //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 6, 15.1 nyūno yavād anuyavo rūkṣoṣṇo vaṃśajo yavaḥ /
AHS, Sū., 6, 22.1 gurūṣṇo 'nilahā svāduḥ śukravṛddhivirekakṛt /
AHS, Sū., 6, 23.1 uṣṇas tvacyo himaḥ sparśe keśyo balyas tilo guruḥ /
AHS, Sū., 6, 66.1 uṣṇo garīyān mahiṣaḥ svapnadārḍhyabṛhattvakṛt /
AHS, Sū., 6, 105.2 kaṭūṣṇo vātakaphahā piṇḍāluḥ pittavardhanaḥ //
AHS, Sū., 6, 109.2 laśuno bhṛśatīkṣṇoṣṇaḥ kaṭupākarasaḥ saraḥ //
AHS, Sū., 6, 151.1 kṣāraḥ sarvaś ca paramaṃ tīkṣṇoṣṇaḥ kṛmijil laghuḥ /
AHS, Sū., 22, 15.1 uṣṇo vātakaphe śastaḥ śeṣeṣvatyarthaśītalaḥ /
AHS, Śār., 5, 62.1 uṣṇo 'paraḥ pradeśaśca śaraṇaṃ tasya devatāḥ /
AHS, Kalpasiddhisthāna, 1, 41.1 kṣveḍo 'tikaṭutīkṣṇoṣṇaḥ pragāḍheṣu praśasyate /
AHS, Kalpasiddhisthāna, 4, 2.2 kalkair guḍakṣaudraghṛtaiḥ satailair yuktaḥ sukhoṣṇo lavaṇānvitaśca //
AHS, Kalpasiddhisthāna, 4, 40.2 vastiḥ sukhoṣṇo māṃsāgnibalaśukravivardhanaḥ //
AHS, Kalpasiddhisthāna, 5, 11.1 asnigdhalavaṇoṣṇo vā vastiralpo 'lpabheṣajaḥ /
AHS, Kalpasiddhisthāna, 5, 29.1 śīto 'lpo vādhike vāte pitte 'tyuṣṇaḥ kaphe mṛduḥ /
AHS, Utt., 14, 26.1 ajākṣīrayutair lepaḥ sukhoṣṇaḥ śarmakṛt param /
AHS, Utt., 22, 31.2 sukhoṣṇo ghṛtamaṇḍo 'nu tailaṃ vā kavaḍagrahaḥ //
AHS, Utt., 37, 33.1 lepaḥ sukhoṣṇaśca hitaḥ piṇyāko gomayo 'pi vā /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 12, 35.1 kṣāraḥ sarvaśca paramaṃ tīkṣṇoṣṇaḥ kṛmijillaghuḥ /
Kāvyālaṃkāra
KāvyAl, 5, 20.2 yathā śīto'nalo nāsti rūpamuṣṇaḥ kṣapākaraḥ //
Liṅgapurāṇa
LiPur, 1, 20, 36.2 atyuṣṇaś cātiśītaś ca vāyustatra vavau punaḥ //
Matsyapurāṇa
MPur, 51, 20.2 pāvakoṣṇaḥ samūhyastu vottare so'gnirucyate //
Suśrutasaṃhitā
Su, Sū., 6, 35.1 babhruruṣṇaḥ śaradyarkaḥ śvetābhravimalaṃ nabhaḥ /
Su, Sū., 11, 5.1 nānauṣadhisamavāyāttridoṣaghnaḥ śuklatvāt saumyaḥ tasya saumyasyāpi sato dahanapacanadāraṇādiśaktiraviruddhā sa khalvāgneyauṣadhiguṇabhūyiṣṭhatvāt kaṭuka uṣṇastīkṣṇaḥ pācano vilayanaḥ śodhano ropaṇaḥ śoṣaṇaḥ stambhano lekhanaḥ kṛmyāmakaphakuṣṭhaviṣamedasām upahantā puṃstvasya cātisevitaḥ //
Su, Sū., 18, 6.2 pralepapradehayor antaraṃ tatra pralepaḥ śītastanur aviśoṣī viśoṣī ca pradehastūṣṇaḥ śīto vā bahalo 'bahur aviśoṣī ca madhyamo 'trālepaḥ /
Su, Sū., 22, 7.1 tatrātisaṃvṛto 'tivivṛto 'tikaṭhino 'timṛdur utsanno 'vasanno 'tiśīto 'tyuṣṇaḥ kṛṣṇaraktapītaśuklādīnāṃ varṇānāmanyatamavarṇo bhairavaḥ pūtipūyamāṃsasirāsnāyuprabhṛtibhiḥ pūrṇaḥ pūtipūyāsrāvyunmārgyutsaṅgyamanojñadarśanagandho 'tyarthaṃ vedanāvān dāhapākarāgakaṇḍūśophapiḍakopadruto 'tyarthaṃ duṣṭaśoṇitāsrāvī dīrghakālānubandhī ceti duṣṭavraṇaliṅgāni /
Su, Sū., 29, 41.2 kharoṣṇo 'niṣṭagandhaś ca pratilomaś ca garhitaḥ //
Su, Sū., 33, 15.2 śītārdito 'ntaruṣṇaś ca jvareṇa mriyate naraḥ //
Su, Sū., 37, 8.2 pitte coṣṇaḥ kaphe kṣāramūtrāḍhyastatpraśāntaye //
Su, Sū., 42, 10.3 lavaṇaḥ saṃśodhanaḥ pācano viśleṣaṇaḥ kledanaḥ śaithilyakṛduṣṇaḥ sarvarasapratyanīko mārgaviśodhanaḥ sarvaśarīrāvayavamārdavakaraś ceti sa evaṃguṇo 'pyeka evātyartham āsevyamāno gātrakaṇḍūkoṭhaśophavaivarṇyapuṃstvopaghātendriyopatāpamukhākṣipākaraktapittavātaśoṇitāmlīkāprabhṛtīn āpādayati /
Su, Sū., 45, 152.2 vaṃśavacchvetaporastu kiṃciduṣṇaḥ sa vātahā //
Su, Sū., 45, 180.2 grāhyuṣṇo jagalaḥ paktā rūkṣastṛṭkaphaśophakṛt //
Su, Sū., 46, 37.1 uṣṇaḥ kulattho rasataḥ kaṣāyaḥ kaṭurvipāke kaphamārutaghnaḥ /
Su, Sū., 46, 39.1 īṣatkaṣāyo madhuraḥ satiktaḥ sāṃgrāhikaḥ pittakarastathoṣṇaḥ /
Su, Sū., 46, 65.2 snigdhoṣṇo 'nilahā vṛṣyaḥ svedasvarabalāvahaḥ //
Su, Sū., 46, 96.1 virūkṣaṇo lekhanaśca vīryoṣṇaḥ pittadūṣaṇaḥ /
Su, Sū., 46, 307.2 sthūlakandastu nātyuṣṇaḥ sūraṇo gudakīlahā //
Su, Sū., 46, 324.1 uṣṇo 'nilaghnaḥ prakledī coṣakṣāro balāpahaḥ /
Su, Sū., 46, 347.2 svinnaḥ suprasrutastūṣṇo viśadastvodano laghuḥ //
Su, Sū., 46, 515.2 uṣṇastadviparītaḥ syātpācanaśca viśeṣataḥ //
Su, Cik., 1, 7.3 pravāladalanicayaprakāśaḥ kṛṣṇasphoṭapiḍakājālopacitas turaṃgasthānagandhiḥ savedano dhūmāyanaśīlo raktasrāvī pittaliṅgaś ceti raktāt todadāhadhūmāyanaprāyaḥ pītāruṇābhas tadvarṇasrāvī ceti vātapittābhyāṃ kaṇḍūyanaśīlaḥ sanistodo rūkṣo gururdāruṇo muhurmuhuḥ śītapicchilālpasrāvī ceti vātaśleṣmabhyāṃ guruḥ sadāha uṣṇaḥ pītapāṇḍusrāvī ceti pittaśleṣmabhyāṃ rūkṣastanustodabahulaḥ supta iva ca raktāruṇābhas tadvarṇāsrāvī ceti vātaśoṇitābhyāṃ ghṛtamaṇḍābho mīnadhāvanatoyagandhir mṛdur visarpyuṣṇakṛṣṇasrāvī ceti pittaśoṇitābhyāṃ rakto guruḥ snigdhaḥ picchilaḥ kaṇḍūprāyaḥ sthiraḥ saraktapāṇḍusrāvī ceti śleṣmaśoṇitābhyāṃ sphuraṇatodadāhadhūmāyanaprāyaḥ pītatanuraktasrāvī ceti vātapittaśoṇitebhyaḥ kaṇḍūsphuraṇacumacumāyamānaprāyaḥ pāṇḍughanaraktāsrāvī ceti vātaśleṣmaśoṇitebhyaḥ dāhapākarāgakaṇḍūprāyaḥ pāṇḍughanaraktāsrāvī ceti pittaśleṣmaśoṇitebhyaḥ trividhavarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphebhyaḥ nirdahananirmathanasphuraṇatodadāhapākarāgakaṇḍūsvāpabahulo nānāvarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphaśoṇitebhyaḥ jihvātalābho mṛduḥ snigdhaḥ ślakṣṇo vigatavedanaḥ suvyavasthito nirāsrāvaś ceti śuddho vraṇa iti //
Su, Cik., 1, 79.2 āragvadhādistu gaṇo yaścoṣṇaḥ parikīrtitaḥ //
Su, Cik., 1, 128.2 uṣṇo vā yadi vā śītaḥ kavalagraha iṣyate //
Su, Cik., 1, 132.1 laghumātro laghuś caiva snigdha uṣṇo 'gnidīpanaḥ /
Su, Cik., 4, 15.2 sukhoṣṇaḥ spaṣṭalavaṇaḥ sālvaṇaḥ parikīrtitaḥ //
Su, Cik., 4, 22.2 sukhoṣṇaḥ snehagaṇḍūṣo nasyaṃ snaihikam eva ca //
Su, Cik., 5, 8.1 pittaprabale drākṣārevatakaṭphalapayasyāmadhukacandanakāśmaryakaṣāyaṃ śarkarāmadhumadhuraṃ pāyayet śatāvarīmadhukapaṭolatriphalākaṭurohiṇīkaṣāyaṃ guḍūcīkaṣāyaṃ vā pittajvaraharaṃ vā candanādikaṣāyaṃ śarkarāmadhumadhuraṃ madhuratiktakaṣāyasiddhaṃ vā sarpiḥ bisamṛṇālabhadraśriyapadmakakaṣāyeṇārdhakṣīreṇa pariṣekaḥ kṣīrekṣurasair madhukaśarkarātaṇḍulodakair vā drākṣekṣukaṣāyamiśrair vā mastumadyadhānyāmlaiḥ jīvanīyasiddhena vā sarpiṣābhyaṅgaḥ śatadhautaghṛtena vā kākolyādikalkakaṣāyavipakvena vā sarpiṣā śāliṣaṣṭikanalavañjulatālīsaśṛṅgāṭakagaloḍyagaurīgairikaśaivalapadmakapadmapatraprabhṛtibhir dhānyāmlapiṣṭaiḥ pradeho ghṛtamiśro vātaprabale 'pyeṣa sukhoṣṇaḥ pradehaḥ kāryaḥ //
Su, Cik., 5, 40.1 sugandhiḥ sulaghuḥ sūkṣmastīkṣṇoṣṇaḥ kaṭuko rase /
Su, Cik., 16, 4.2 sukhoṣṇo bahalo lepaḥ prayojyo vātavidradhau //
Su, Cik., 36, 33.2 atyāśitasyātibahurbastir mandoṣṇa eva ca //
Su, Cik., 37, 63.2 deyaḥ sukhoṣṇaśca tathā nireti sahasā sukham //
Su, Cik., 38, 73.2 yukto bastiḥ sukhoṣṇo 'yaṃ māṃsaśukrabalaujasām //
Su, Cik., 38, 101.2 deyaḥ sukhoṣṇo bhiṣajā mādhutailikasaṃjñitaḥ //
Su, Utt., 17, 90.1 ajākṣīrānvitair lepaḥ sukhoṣṇaḥ pathya ucyate /
Su, Utt., 24, 7.2 uṣṇaḥ sapītakaḥ srāvo ghrāṇāt sravati paittike //
Su, Utt., 39, 271.2 dihyāduṣṇena vargeṇa paraścoṣṇo vidhirhitaḥ //
Su, Utt., 39, 274.1 avagāhaḥ sukhoṣṇaśca vātaghnakvāthayojitaḥ /
Su, Utt., 50, 21.2 sarpiḥsnigdhā ghnanti hikkāṃ yavāgvaḥ koṣṇagrāsāḥ pāyaso vā sukhoṣṇaḥ //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 20.2, 1.3 yathā loke ghaṭaḥ śītasaṃyuktaḥ śīta uṣṇasaṃyukta uṣṇaḥ /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 1, 3, 1.0 rūpaṃ bhāsvaraṃ śuklaṃ ca sparśa uṣṇa eva //
Yogasūtrabhāṣya
YSBhā zu YS, 3, 45.1, 14.1 taddharmānabhighātaśca pṛthvī mūrtyā na niruṇaddhi yoginaḥ śarīrādikriyāṃ śilām apy anuviśatīti nāpaḥ snigdhāḥ kledayanti nāgnir uṣṇo dahati na vāyuḥ praṇāmī vahati //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 27.1, 2.1 rasādaya uktāś carakeṇa kaṭukaḥ kaṭukaḥ pāke vīryoṣṇaś citrako mataḥ /
Dhanvantarinighaṇṭu
DhanvNigh, 1, 166.1 madanaḥ kaṭukastiktastathā coṣṇo vraṇāpahaḥ /
DhanvNigh, 1, 216.1 āragvadho rase tikto gurūṣṇaḥ kṛmiśūlanut /
DhanvNigh, 1, 224.2 jepālaḥ kaṭuruṣṇaśca kṛmihārī virecanaḥ /
DhanvNigh, 1, 231.1 sehuṇḍastu rase tikto gurūṣṇaḥ kaphavātajit /
DhanvNigh, 2, 18.1 yavakṣāraḥ kaṭūṣṇaśca kaphavātodarārtijit /
DhanvNigh, 2, 19.1 uṣṇo virūkṣaṇastīkṣṇo dīpanaḥ kaphavātajit /
DhanvNigh, 2, 23.1 kathitaṣṭaṅkaṇakṣāraḥ kaṭūṣṇaḥ kaphanāśanaḥ /
DhanvNigh, 2, 43.1 tumburuḥ kaṭutīkṣṇoṣṇaḥ kaphamārutaśūlajit /
DhanvNigh, Candanādivarga, 23.1 turuṣkaḥ kaṭutiktoṣṇaḥ snigdho vātabalāsajit /
DhanvNigh, Candanādivarga, 58.1 vyāghranakhastu tiktoṣṇaḥ kaṣāyaḥ kaphavātajit /
DhanvNigh, Candanādivarga, 78.1 saralaḥ snigdhatiktoṣṇaḥ kaphamārutanāśanaḥ /
DhanvNigh, Candanādivarga, 94.1 karcūraḥ kaṭutiktoṣṇo rucyo vātabalāsajit /
DhanvNigh, Candanādivarga, 104.1 gandhakaḥ kaṭutiktoṣṇas tīvragandho 'tigandhakṛt /
DhanvNigh, Candanādivarga, 106.2 rasāyanavaro hyeṣa kaṭūṣṇo gandhako mataḥ //
DhanvNigh, Candanādivarga, 112.1 rālaḥ svāduḥ kaṣāyoṣṇaḥ stambhano vraṇaropaṇaḥ /
DhanvNigh, Candanādivarga, 125.1 kampillako virecī syātkaṭūṣṇo vraṇanāśanaḥ /
DhanvNigh, Candanādivarga, 129.1 bhallātaḥ kaṭutiktoṣṇo madhuraḥ kṛmināśanaḥ /
DhanvNigh, Candanādivarga, 160.1 śaṅkhaḥ svāduḥ kaṭuḥ pāke vīrye coṣṇaḥ prakīrtitaḥ /
Hitopadeśa
Hitop, 1, 81.2 uṣṇo dahati cāṅgāraḥ śītaḥ kṛṣṇāyate karam //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 45.3 agnimanthaḥ śvayathuhṛd vīryoṣṇaḥ kaphavātanut //
MPālNigh, Abhayādivarga, 101.2 hanti recī kaṭūṣṇaśca tacchākaṃ grāhi śītalam //
MPālNigh, Abhayādivarga, 125.1 aṅkollakaḥ kaṭuḥ snigdhastīkṣṇoṣṇas tuvaro laghuḥ /
MPālNigh, Abhayādivarga, 154.2 aśmantastuvaro grāhī śītoṣṇaḥ kaphavātajit //
MPālNigh, Abhayādivarga, 194.2 uṣṇaḥ snigdhaḥ samīrākṣikaṇṭhakarṇāmayāpahaḥ //
MPālNigh, Abhayādivarga, 239.1 bhṛṅgarājaḥ kaṭustikto rūkṣoṣṇaḥ kaphavātajit /
MPālNigh, Abhayādivarga, 254.1 vṛddhadāruḥ kaṣāyoṣṇaḥ sarastikto rasāyanam /
MPālNigh, Abhayādivarga, 278.1 bhallātakaḥ kaṣāyoṣṇaḥ śukralo madhuro laghuḥ /
MPālNigh, Abhayādivarga, 303.2 tiktoṣṇo madhuraḥ keśyaḥ susnigdhaḥ keśarañjanaḥ //
MPālNigh, 2, 20.2 rūkṣoṣṇo grahaṇīkuṣṭhaśophārśaḥkṛmikāsajit /
MPālNigh, 4, 18.2 pāradaḥ kṛmikuṣṭhaghnaścakṣuṣyoṣṇo rasāyanaḥ //
MPālNigh, 4, 22.1 gandhakaḥ kaṭukaḥ pāke vīryoṣṇaḥ pittalaḥ saraḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 5.2, 3.0 guṇāviśiṣṭatvaṃ caitāsāmittham yathā pṛthivyāṃ khaṭakhaṭādirūpaḥ śabdaḥ sparśaśca śītoṣṇaḥ rūpamapi anekavidhaṃ śuklādi ṣaḍvidhaśca raso gandhaśca surabhyasurabhirūpo'sti //
Rasamañjarī
RMañj, 5, 53.2 ācchādyairaṇḍajaiḥ patrairuṣṇo yāmadvayaṃ bhavet //
Rasaratnasamuccaya
RRS, 3, 17.1 gandhāśmātirasāyanaḥ sumadhuraḥ pāke kaṭūṣṇo mataḥ kaṇḍūkuṣṭhavisarpadadrudalano dīptānalaḥ pācanaḥ /
RRS, 3, 45.2 agnikārī mahānuṣṇo vīryavṛddhiṃ karoti ca //
Rasaratnākara
RRĀ, R.kh., 5, 9.2 agnikārī mahānuṣṇo vīryavṛddhiṃ karoti ca //
Rasendracintāmaṇi
RCint, 5, 23.2 agnikārī mahānuṣṇo vīryavṛddhiṃ karoti ca //
RCint, 8, 221.2 tāmrasya barhikaṇṭhābhas tiktoṣṇaḥ pacyate kaṭuḥ //
RCint, 8, 250.1 uṣṇaścettulyagandhena kuryāt saṃmardya parpaṭīm /
Rasendrasārasaṃgraha
RSS, 1, 124.2 agnikārī mahānuṣṇo vīryyavṛddhiṃ karoti ca //
RSS, 1, 340.2 ācchādyairaṇḍajaiḥ patrair uṣṇo yāmadvayādbhavet //
Rājanighaṇṭu
RājNigh, Guḍ, 24.1 paṭolaḥ kaṭutiktoṣṇaḥ raktapittabalāsajit /
RājNigh, Guḍ, 124.1 kāṇḍīraḥ kaṭutiktoṣṇaḥ saro duṣṭavraṇārtinut /
RājNigh, Pipp., 55.2 kulañjaḥ kaṭutiktoṣṇo dīpano mukhadoṣanut //
RājNigh, Pipp., 57.1 jīrakaḥ kaṭur uṣṇaś ca vātahṛd dīpanaḥ paraḥ /
RājNigh, Pipp., 118.1 karcūraḥ kaṭutiktoṣṇaḥ kaphakāsavināśanaḥ /
RājNigh, Pipp., 165.1 jaipālaḥ kaṭur uṣṇaś ca krimihārī virecanaḥ /
RājNigh, Pipp., 207.1 alaktakaḥ sutiktoṣṇaḥ kaphavātāmayāpahaḥ /
RājNigh, Pipp., 223.1 vatsanābho 'timadhuraḥ soṣṇo vātakaphāpahaḥ /
RājNigh, Pipp., 240.1 kathitaṣ ṭaṅkaṇakṣāraḥ kaṭūṣṇaḥ kaphanāśanaḥ /
RājNigh, Pipp., 250.1 svarjikaḥ kaṭur uṣṇaś ca tīkṣṇo vātakaphārtinut /
RājNigh, Pipp., 256.1 yavakṣāraḥ kaṭūṣṇaś ca kaphavātodarārtinut /
RājNigh, Śat., 22.1 nadyāmraḥ kaṭur uṣṇaś ca rucyo mukhaviśodhanaḥ /
RājNigh, Śat., 52.1 śitāvaras tu saṃgrāhī kaṣāyoṣṇas tridoṣajit /
RājNigh, Śat., 90.1 apāmārgas tu tiktoṣṇaḥ kaṭuś ca kaphanāśanaḥ /
RājNigh, Śat., 171.1 kāsamardaḥ satiktoṣṇo madhuraḥ kaphavātanut /
RājNigh, Mūl., 27.1 śigruś ca kaṭutiktoṣṇas tīkṣṇo vātakaphāpahaḥ /
RājNigh, Mūl., 29.1 śobhāñjanas tīkṣṇakaṭuḥ svādūṣṇaḥ picchilas tathā /
RājNigh, Mūl., 50.1 rasono 'mlarasonaḥ syāt gurūṣṇaḥ kaphavātanut /
RājNigh, Mūl., 51.1 rasona uṣṇaḥ kaṭupicchilaś ca snigdho guruḥ svāduraso 'tibalyaḥ /
RājNigh, Mūl., 66.1 śvetaśūraṇako rucyaḥ kaṭūṣṇaḥ krimināśanaḥ /
RājNigh, Mūl., 75.2 phoṇḍāluḥ śleṣmavātaghnaḥ kaṭūṣṇo dīpanaś ca saḥ //
RājNigh, Mūl., 79.1 kaṭūṣṇo mahiṣīkandaḥ kaphavātāmayāpahaḥ /
RājNigh, Mūl., 82.1 hastikandaḥ kaṭūṣṇaḥ syāt kaphavātāmayāpahaḥ /
RājNigh, Mūl., 84.1 kolakandaḥ kaṭuś coṣṇaḥ krimidoṣavināśanaḥ /
RājNigh, Mūl., 111.1 lohadrāvī tailakandaḥ kaṭūṣṇo vātāpasmārāpahārī viṣāriḥ /
RājNigh, Śālm., 18.1 ekavīro bhavec coṣṇaḥ kaṭukas todavātanut /
RājNigh, Śālm., 20.1 pāribhadraḥ kaṭūṣṇaḥ syāt kaphavātanikṛntanaḥ /
RājNigh, Śālm., 27.1 kaṭūṣṇo raktakhadiraḥ kaṣāyo gurutiktakaḥ /
RājNigh, Śālm., 29.1 viṭkhadiraḥ kaṭur uṣṇas tikto raktavraṇotthadoṣaharaḥ /
RājNigh, Śālm., 32.1 kaṭukaḥ khādiraḥ sāras tiktoṣṇaḥ kaphavātahṛt /
RājNigh, Śālm., 38.1 barburas tu kaṣāyoṣṇaḥ kaphakāsāmayāpahaḥ /
RājNigh, Śālm., 40.2 pittakṛc ca kaṣāyoṣṇaḥ kaphahṛd dāhakārakaḥ //
RājNigh, Śālm., 42.1 arimedaḥ kaṣāyoṣṇas tikto bhūtavināśakaḥ /
RājNigh, Śālm., 58.1 śvetairaṇḍaḥ sakaṭukarasas tikta uṣṇaḥ kaphārtidhvaṃsaṃ dhatte jvaraharamarutkāsahārī rasārhaḥ /
RājNigh, Śālm., 68.1 madanaḥ kaṭutiktoṣṇaḥ kaphavātavraṇāpahaḥ /
RājNigh, Śālm., 72.1 bilvāntaraḥ kaṭūṣṇaś ca kṛcchraghnaḥ saṃdhiśūlanut /
RājNigh, Śālm., 154.1 hijjalaḥ kaṭur uṣṇaś ca pavitro bhūtanāśanaḥ /
RājNigh, Prabh, 18.1 nepālanimbaḥ śītoṣṇo yogavāhī laghus tathā /
RājNigh, Prabh, 21.1 kaṭphalaḥ kaṭur uṣṇaś ca kāsaśvāsajvarāpahaḥ /
RājNigh, Prabh, 43.1 karṇikāro rase tiktaḥ kaṭūṣṇaḥ kaphaśūlahṛt /
RājNigh, Prabh, 54.1 kuṭajaḥ kaṭutiktoṣṇaḥ kaṣāyaś cātisārajit /
RājNigh, Prabh, 62.1 karañjaḥ kaṭur uṣṇaś ca cakṣuṣyo vātanāśanaḥ /
RājNigh, Prabh, 64.1 ghṛtakarañjaḥ kaṭūṣṇo vātahṛd vraṇanāśanaḥ /
RājNigh, Prabh, 67.1 mahākarañjas tīkṣṇoṣṇaḥ kaṭuko viṣanāśanaḥ /
RājNigh, Prabh, 70.1 karañjaḥ kaṭutiktoṣṇo viṣavātārtikṛntanaḥ /
RājNigh, Prabh, 72.1 rīṭhākarañjas tiktoṣṇaḥ kaṭuḥ snigdhaś ca vātajit /
RājNigh, Prabh, 77.1 nīlavṛkṣas tu kaṭukaḥ kaṣāyoṣṇo laghus tathā /
RājNigh, Prabh, 80.1 sarjas tu kaṭutiktoṣṇo himaḥ snigdho 'tisārajit /
RājNigh, Prabh, 105.2 kumbhī kaṭuḥ kaṣāyoṣṇo grāhī vātakaphāpahaḥ //
RājNigh, Prabh, 111.1 dhanvanaḥ kaṭukoṣṇaś ca kaṣāyaḥ kaphanāśanaḥ /
RājNigh, Prabh, 113.1 bhūrjaḥ kaṭukaṣāyoṣṇo bhūtarakṣākaraḥ paraḥ /
RājNigh, Prabh, 115.1 tiniśas tu kaṣāyoṣṇaḥ kapharaktātisārajit /
RājNigh, Prabh, 118.1 arjunas tu kaṣāyoṣṇaḥ kaphaghno vraṇanāśanaḥ /
RājNigh, Prabh, 123.2 kauśikyo 'jakṣīranāśaś ca sūktas tiktoṣṇo 'yaṃ pittakṛd vātahārī //
RājNigh, Prabh, 133.1 asanaḥ kaṭur uṣṇaś ca tikto vātārtidoṣanut /
RājNigh, Prabh, 137.1 varuṇaḥ kaṭur uṣṇaś ca raktadoṣaharaḥ paraḥ /
RājNigh, Prabh, 141.1 piṇḍītaruḥ kaṣāyoṣṇas tridoṣaśamano 'pi ca /
RājNigh, Prabh, 143.1 kāraskaraḥ kaṭūṣṇaś ca tiktaḥ kuṣṭhavināśanaḥ /
RājNigh, Prabh, 148.1 bhūtāṅkuśas tīvragandhaḥ kaṣāyoṣṇaḥ kaṭus tathā /
RājNigh, Prabh, 150.1 devasarṣapanāmā tu kaṭūṣṇaḥ kaphanāśanaḥ /
RājNigh, Prabh, 152.1 lakucaḥ svarase tiktaḥ kaṣāyoṣṇo laghus tathā /
RājNigh, Kar., 19.1 dhattūraḥ kaṭur uṣṇaś ca kāntikārī vraṇārtinut /
RājNigh, Kar., 28.1 arkas tu kaṭur uṣṇaś ca vātajid dīpanīyakaḥ /
RājNigh, Kar., 30.1 śvetārkaḥ kaṭutiktoṣṇo malaśodhanakārakaḥ /
RājNigh, Kar., 32.1 rājārkaḥ kaṭutiktoṣṇaḥ kaphamedoviṣāpahaḥ /
RājNigh, Kar., 34.1 śvetamandārako 'tyuṣṇas tikto malaviśodhanaḥ /
RājNigh, Kar., 37.1 palāśas tu kaṣāyoṣṇaḥ krimidoṣavināśanaḥ /
RājNigh, Kar., 62.1 vanacampakaḥ kaṭūṣṇo vātakaphadhvaṃsano varṇyaḥ /
RājNigh, Kar., 131.1 uṣṇaḥ kaṭuḥ kuravako vātāmayaśophanāśano jvaranut /
RājNigh, Kar., 133.1 kiṅkirātaḥ kaṣāyoṣṇas tiktaś ca kaphavātajit /
RājNigh, Kar., 155.1 maruvaḥ kaṭutiktoṣṇaḥ kṛmikuṣṭhavināśanaḥ /
RājNigh, Kar., 168.1 barbaraḥ kaṭukoṣṇaś ca sugandhir vāntināśanaḥ /
RājNigh, Āmr, 68.1 bhallātakaḥ kaṭus tiktaḥ kaṣāyoṣṇaḥ krimīñ jayet /
RājNigh, Āmr, 82.1 akṣoṭo madhuro balyaḥ snigdhoṣṇo vātapittajit /
RājNigh, Āmr, 109.1 karmārako 'mla uṣṇaś ca vātahṛt pittakārakaḥ /
RājNigh, Āmr, 153.1 amlaḥ kaṭūṣṇo vanabījapūro ruciprado vātavināśanaś ca /
RājNigh, Āmr, 185.1 tumbarur madhuras tiktaḥ kaṭūṣṇaḥ kaphavātanut /
RājNigh, Āmr, 197.1 katakaḥ kaṭutiktoṣṇaś cakṣuṣyaḥ kṛmidoṣanut /
RājNigh, Āmr, 232.1 vibhītakaḥ kaṭus tiktaḥ kaṣāyoṣṇaḥ kaphāpahaḥ /
RājNigh, 12, 36.1 saptaparṇas tu tiktoṣṇastridoṣaghnaś ca dīpanaḥ /
RājNigh, 12, 38.1 saralaḥ kaṭutiktoṣṇaḥ kaphavātavināśanaḥ /
RājNigh, 12, 62.1 karpūro nūtanas tiktaḥ snigdhaś coṣṇo 'sradāhadaḥ /
RājNigh, 12, 68.1 cīnakaḥ kaṭutiktoṣṇa īṣacchītaḥ kaphāpahaḥ /
RājNigh, 12, 84.2 svāduḥ kaṭukaṣāyoṣṇaḥ sadhūmāmodavātajit //
RājNigh, 12, 104.1 gugguluḥ kaṭutiktoṣṇaḥ kaphamārutakāsajit /
RājNigh, 12, 106.1 kaṇagugguluḥ kaṭūṣṇaḥ surabhir vātanāśanaḥ /
RājNigh, 12, 108.2 guggulur bhūmijas tiktaḥ kaṭūṣṇaḥ kaphavātajit /
RājNigh, 12, 123.1 vyālanakhas tu tiktoṣṇaḥ kaṣāyaḥ kaphavātajit /
RājNigh, 12, 136.1 corakas tīvragandhoṣṇas tikto vātakaphāpahaḥ /
RājNigh, 13, 69.1 gandhakaḥ kaṭur uṣṇaś ca tīvragandho 'tivahnikṛt /
RājNigh, 13, 100.1 kampillako virecī syāt kaṭūṣṇo vraṇanāśanaḥ /
RājNigh, 13, 125.1 kapardaḥ kaṭutiktoṣṇaḥ karṇaśūlavraṇāpahaḥ /
RājNigh, 13, 133.1 dugdhapāṣāṇako rucya īṣaduṣṇo jvarāpahaḥ /
RājNigh, 13, 180.1 nīlaḥ satiktakoṣṇaśca kaphapittānilāpahaḥ /
RājNigh, 13, 186.1 gomedako 'mla uṣṇaśca vātakopavikārajit /
RājNigh, 13, 204.1 sūryakānto bhaveduṣṇo nirmalaśca rasāyanaḥ /
RājNigh, Śālyādivarga, 64.1 tuvaro yāvanālastu kaṣāyoṣṇo viśophakṛt /
RājNigh, Śālyādivarga, 81.1 māṣaḥ snigdho bahumalakaraḥ śoṣaṇaḥ śleṣmakārī vīryeṇoṣṇo jhaṭiti kurute raktapittaprakopam /
RājNigh, Śālyādivarga, 89.2 vīryeṇoṣṇo laghuś caiva kaphaśaityāpahārakaḥ //
RājNigh, Śālyādivarga, 104.0 kulitthastu kaṣāyoṣṇo rūkṣo vātakaphāpahaḥ //
RājNigh, Śālyādivarga, 122.1 rājasarṣapakas tiktaḥ kaṭūṣṇo vātaśūlanut /
RājNigh, Śālyādivarga, 124.1 siddhārthaḥ kaṭutiktoṣṇo vātaraktagrahāpahaḥ /
Ānandakanda
ĀK, 2, 1, 46.1 gandhakaḥ kaṭukaḥ pāke vīryoṣṇo vimalaḥ saraḥ /
ĀK, 2, 1, 309.2 kapardaḥ kaṭutiktoṣṇaḥ karṇaśūlavraṇāpahaḥ //
ĀK, 2, 1, 328.1 yavakṣāraḥ kaṭūṣṇaśca kaphavātodarārtinut /
ĀK, 2, 8, 171.1 sūryakānto bhaveduṣṇo nirmalaśca rasāyanam /
ĀK, 2, 10, 41.2 lajjālurvaiparītyāhvaḥ kaṭuruṣṇaḥ kaphāmanut //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 52.2, 2.0 abhayāyām ato'nyatheti abhayāyāṃ kaṣāyo raso bhedanaś coṣṇaś cetyarthaḥ //
ĀVDīp zu Ca, Sū., 27, 34.2, 8.0 uṣṇa ityādinā kulatthaguṇaḥ kulatthaśca śuklakṛṣṇacitralohitabhedena caturvidho bhavati tathā grāmyavanyabhedena ca dvividho'pi ata eva tantrāntare vanyaḥ kulatthastadvacca viśeṣān netraroganut ityuktam //
ĀVDīp zu Ca, Sū., 27, 165.2, 14.0 atra yo madhuraḥ sa śītaḥ yaścāmlaḥ sa uṣṇa iti jñeyam //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 277.2 tataḥ saṃjāyate tasya soṣṇo dhūmodgamo mahān //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 289.2, 7.0 gharma iti kharatarasūryāṃśutāpite ata eva tasya soṣṇo mahān dhūmodgamo bhavati iti //
Abhinavacintāmaṇi
ACint, 1, 98.1 vibhītakaḥ kaṭus tiktaḥ kaṣāyoṣṇaḥ kaphāpahaḥ /
ACint, 1, 112.3 dagdhāṅge śiśire ca pīnasagare pathyo 'lpa uṣṇaḥ kaṭuḥ //
ACint, 2, 27.2 agnikārī mahān uṣṇo vīryavṛddhiṃ karoti ca //
Bhāvaprakāśa
BhPr, 6, 2, 72.1 rūkṣoṣṇo grahaṇīkuṣṭhaśothārśaḥkṛmikāsanut /
BhPr, 6, 2, 147.3 hanti recī kaṭūṣṇaśca mehānāhaviṣāśmanut //
BhPr, 6, 2, 163.1 madano madhurastikto vīryoṣṇo lekhano laghuḥ /
BhPr, 6, 2, 224.1 rasono bṛṃhaṇo vṛṣyaḥ snigdhoṣṇaḥ pācanaḥ saraḥ /
BhPr, 6, 2, 234.1 bhallātakaḥ kaṣāyoṣṇaḥ śukralo madhuro laghuḥ /
BhPr, 6, Karpūrādivarga, 27.1 snigdhoṣṇaḥ karṇakaṇṭhākṣirogarakṣoharaḥ smṛtaḥ /
BhPr, 6, Karpūrādivarga, 38.1 guggulur viśadas tikto vīryoṣṇaḥ pittalaḥ saraḥ /
BhPr, 6, Karpūrādivarga, 46.2 śrīvāso madhurastiktaḥ snigdhoṣṇastuvaraḥ saraḥ //
BhPr, 6, Karpūrādivarga, 53.1 sihlakaḥ kaṭukaḥ svāduḥ snigdhoṣṇaḥ śukrakāntikṛt /
BhPr, 6, Karpūrādivarga, 96.2 uṣṇo laghur harecchvāsaṃ gulmavātakaphakrimīn //
BhPr, 6, Guḍūcyādivarga, 13.3 vātaśleṣmaharo balyo laghuruṣṇaśca pācanaḥ //
BhPr, 6, Guḍūcyādivarga, 24.1 agnimanthaḥ śvayathunud vīryoṣṇaḥ kaphavātahṛt /
BhPr, 6, 8, 111.1 gandhakaḥ kaṭukastikto vīryoṣṇastuvaraḥ saraḥ /
BhPr, 7, 3, 127.1 sindūra uṣṇo vīsarpakuṣṭhakaṇḍūviṣāpahaḥ /
BhPr, 7, 3, 207.0 gandhakaḥ kaṭukastikto vīryoṣṇastuvaraḥ saraḥ //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 43.2, 8.0 viśeṣatastālena mṛta uṣṇa eva bhavatīti //
Kaiyadevanighaṇṭu
KaiNigh, 2, 33.2 gandhakaḥ kaṭukastikto vīryoṣṇastuvaraḥ saraḥ //
KaiNigh, 2, 115.1 kācaḥ sakṣāra uṣṇaḥ syāt cakṣuṣyo'ñjanakarmaṇi /
KaiNigh, 2, 129.2 prakledī kaṭukaḥ pāke vīryoṣṇo raktapittakṛt //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 91.2 śītaḥ śvāso'thavoṣṇaḥ śvasanasamudayī śītagātraḥ sakampaḥ sodvego niṣprapañcaḥ prabhavati manujaḥ sarvathā mṛtyukāle //
Tarkasaṃgraha
Tarkasaṃgraha, 1, 21.8 uṣṇas tejasi /
Yogaratnākara
YRā, Dh., 293.1 gandhakaḥ kaṭukastikto vīryoṣṇas tuvaraḥ saraḥ /
YRā, Dh., 381.2 viṣamuṣṭistiktakaṭustīkṣṇoṣṇaḥ śleṣmavātahā //
YRā, Dh., 383.2 uṣṇaḥ saro vraṇaśleṣmakaṇḍūkṛmiviṣāpahaḥ //
YRā, Dh., 388.2 uṣṇo gururvraṇaśleṣmakaṇḍūkṛmiviṣāpahaḥ //