Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 2, 233.50 virodhaścābhavad rājño brāhmaṇaistasya ṛtvijaiḥ /
MBh, 1, 4, 11.1 ṛtvikṣvatha sadasyeṣu sa vai gṛhapatistataḥ /
MBh, 1, 33, 18.1 ye cānye sarpasatrajñā bhaviṣyantyasya ṛtvijaḥ /
MBh, 1, 33, 25.1 apare tvabruvaṃstatra ṛtvijo 'sya bhavāmahe /
MBh, 1, 47, 2.1 purohitam athāhūya ṛtvijaṃ vasudhādhipaḥ /
MBh, 1, 47, 6.1 ṛtvija ūcuḥ /
MBh, 1, 47, 10.1 tataste ṛtvijastasya śāstrato dvijasattama /
MBh, 1, 47, 11.2 prabhūtadhanadhānyāḍhyam ṛtvigbhiḥ suniveśitam //
MBh, 1, 48, 1.3 janamejayasya ke tvāsann ṛtvijaḥ paramarṣayaḥ //
MBh, 1, 48, 4.3 ye ṛtvijaḥ sadasyāśca tasyāsan nṛpatestadā //
MBh, 1, 48, 11.1 juhvatsvṛtvikṣvatha tadā sarpasatre mahākratau /
MBh, 1, 49, 28.4 tuṣṭāva rājānam anantakīrtim ṛtviksadasyāṃśca tathaiva cāgnim //
MBh, 1, 50, 9.1 ṛtviksamo nāsti lokeṣu caiva dvaipāyaneneti viniścitaṃ me /
MBh, 1, 50, 9.2 etasya śiṣyā hi kṣitiṃ caranti sarvartvijaḥ karmasu sveṣu dakṣāḥ //
MBh, 1, 50, 17.2 evaṃ stutāḥ sarva eva prasannā rājā sadasyā ṛtvijo havyavāhaḥ /
MBh, 1, 51, 5.1 ṛtvija ūcuḥ /
MBh, 1, 51, 11.13 taṃ dṛṣṭvā ṛtvijastatra vacanaṃ cedam abruvan //
MBh, 1, 51, 12.1 ṛtvija ūcuḥ /
MBh, 1, 53, 11.1 ṛtvigbhyaḥ sasadasyebhyo ye tatrāsan samāgatāḥ /
MBh, 1, 54, 9.2 ṛtvigbhir devakalpaiśca kuśalair yajñasaṃstare //
MBh, 1, 55, 3.9 sarpasatre ca sampūrṇe ṛtvijaścāgataśramāḥ /
MBh, 1, 57, 68.26 upādhyāyartvijaiścaiva kanyādāne prabhūttamāḥ /
MBh, 1, 69, 28.7 ṛtvikpurohitācāryair mantribhiścāvṛtaṃ tadā //
MBh, 1, 77, 24.5 ṛtvikpurohitācāryair mantribhiścaiva saṃvṛtaḥ /
MBh, 1, 88, 12.14 agnau prāsyanti vidhivat samastāḥ ṣoḍaśartvijaḥ /
MBh, 1, 96, 59.3 ṛtvigbhiḥ sahito bhīṣmaḥ sarvaiśca kurupuṃgavaiḥ //
MBh, 1, 215, 11.24 ṛtvijo nābhyapadyanta samāhartuṃ mahātmanaḥ /
MBh, 1, 215, 11.27 ṛtvijo 'nunayāmāsa bhūyo bhūyastvatandritaḥ /
MBh, 1, 215, 11.38 ṛtvijo 'nyān gamiṣyāmi yājanārthaṃ tapodhanāḥ /
MBh, 2, 2, 16.9 pṛṣṭhato 'nuyayau kṛṣṇam ṛtvik paurajanair vṛtaḥ //
MBh, 2, 12, 18.1 sa bhrātṛbhiḥ punar dhīmān ṛtvigbhiśca mahātmabhiḥ /
MBh, 2, 12, 21.1 athaivam ukte nṛpatāv ṛtvigbhir ṛṣibhistathā /
MBh, 2, 30, 17.1 dhaumyadvaipāyanamukhair ṛtvigbhiḥ puruṣarṣabhaḥ /
MBh, 2, 30, 33.1 tato dvaipāyano rājann ṛtvijaḥ samupānayat /
MBh, 2, 33, 23.1 ācāryam ṛtvijaṃ caiva saṃyuktaṃ ca yudhiṣṭhira /
MBh, 2, 34, 9.1 ṛtvijaṃ manyase kṛṣṇam atha vā kurunandana /
MBh, 2, 34, 10.1 naiva ṛtviṅ na cācāryo na rājā madhusūdanaḥ /
MBh, 2, 35, 21.1 ṛtvig gurur vivāhyaśca snātako nṛpatiḥ priyaḥ /
MBh, 2, 50, 4.2 ṛtvijastava tanvantu saptatantuṃ mahādhvaram //
MBh, 3, 117, 11.2 tarpayāmāsa devendram ṛtvigbhyaś ca mahīṃ dadau //
MBh, 3, 127, 8.2 amātyapariṣanmadhye upaviṣṭaḥ sahartvijaiḥ //
MBh, 3, 127, 11.2 ṛtvijaiḥ sahito rājan sahāmātya upāviśat //
MBh, 3, 127, 17.1 ṛtvig uvāca /
MBh, 3, 127, 19.1 ṛtvig uvāca /
MBh, 3, 241, 22.1 ṛtvijaś ca samāhūtā yathoktaṃ vedapāragāḥ /
MBh, 3, 279, 2.1 tato vṛddhān dvijān sarvān ṛtvijaḥ sapurohitān /
MBh, 5, 30, 9.1 purohitaṃ dhṛtarāṣṭrasya rājña ācāryāśca ṛtvijo ye ca tasya /
MBh, 5, 33, 67.2 apravaktāram ācāryam anadhīyānam ṛtvijam //
MBh, 5, 45, 14.2 taṃ cet satatam ṛtvijaṃ na mṛtyur nāmṛtaṃ bhavet /
MBh, 5, 70, 20.1 asvato hi nivartante jñātayaḥ suhṛdartvijaḥ /
MBh, 5, 132, 17.1 dāsakarmakarān bhṛtyān ācāryartvikpurohitān /
MBh, 5, 178, 3.2 ṛtvigbhir devakalpaiśca tathaiva ca purohitaiḥ //
MBh, 8, 26, 13.2 ṛtviksadasyair indrāgnī hūyamānāv ivādhvare //
MBh, 9, 34, 17.2 ṛtvijaścānayadhvaṃ vai śataśaśca dvijarṣabhān //
MBh, 9, 34, 19.1 ṛtvigbhiśca suhṛdbhiśca tathānyair dvijasattamaiḥ /
MBh, 9, 34, 36.1 pūrvaṃ mahārāja yadupravīra ṛtviksuhṛdvipragaṇaiśca sārdham /
MBh, 9, 42, 18.1 ācāryam ṛtvijaṃ caiva guruṃ vṛddhajanaṃ tathā /
MBh, 12, 57, 44.2 apravaktāram ācāryam anadhīyānam ṛtvijam //
MBh, 12, 60, 4.2 ṛtvikpurohitācāryān kīdṛśān varjayennṛpaḥ //
MBh, 12, 77, 3.1 ṛtvigācāryasampannāḥ sveṣu karmasvavasthitāḥ /
MBh, 12, 77, 4.1 ṛtvik purohito mantrī dūto 'thārthānuśāsakaḥ /
MBh, 12, 80, 1.2 kvasamutthāḥ kathaṃśīlā ṛtvijaḥ syuḥ pitāmaha /
MBh, 12, 80, 2.2 pratikarma purācāra ṛtvijāṃ sma vidhīyate /
MBh, 12, 81, 23.1 ṛtvig vā yadi vācāryaḥ sakhā vātyantasaṃstutaḥ /
MBh, 12, 87, 16.1 satkṛtāśca prayatnena ācāryartvikpurohitāḥ /
MBh, 12, 92, 39.1 ṛtvikpurohitācāryān satkṛtyānavamanya ca /
MBh, 12, 97, 17.1 ṛtvikpurohitācāryā ye cānye śrutasaṃmatāḥ /
MBh, 12, 99, 14.3 ṛtvijaścātra ke proktāstanme brūhi śatakrato //
MBh, 12, 99, 15.2 ṛtvijaḥ kuñjarāstatra vājino 'dhvaryavastathā /
MBh, 12, 122, 15.2 ṛtvijaṃ nātmanā tulyaṃ dadarśeti hi naḥ śrutam //
MBh, 12, 122, 17.2 ṛtvig āsīt tadā rājan yajñe tasya mahātmanaḥ //
MBh, 12, 130, 9.1 ṛtvikpurohitācāryān satkṛtair abhipūjitān /
MBh, 12, 235, 12.2 ṛtvikpurohitācāryair mātulātithisaṃśritaiḥ //
MBh, 12, 235, 16.1 atithistvindralokeśo devalokasya cartvijaḥ /
MBh, 12, 255, 10.1 yajamāno yathātmānam ṛtvijaśca tathā prajāḥ /
MBh, 12, 255, 25.2 na caitān ṛtvijo lubdhā yājayanti dhanārthinaḥ //
MBh, 12, 260, 28.1 yajñaṃ vahanti sambhūya sahartvigbhiḥ sadakṣiṇaiḥ /
MBh, 13, 1, 41.2 yathā havīṃṣi juhvānā makhe vai lubdhakartvijaḥ /
MBh, 13, 2, 23.2 tato duryodhano rājā vākyam āhartvijastadā //
MBh, 13, 37, 6.2 ṛtvikpurohitācāryāḥ śiṣyāḥ saṃbandhibāndhavāḥ /
MBh, 13, 44, 21.1 bhāryāpatyṛtvigācāryāḥ śiṣyopādhyāya eva ca /
MBh, 13, 51, 20.1 agādhe 'mbhasi magnasya sāmātyasya sahartvijaḥ /
MBh, 13, 58, 24.1 ṛtvikpurohitācāryā mṛdubrahmadharā hi te /
MBh, 13, 90, 31.1 anṛtvig anupādhyāyaḥ sa ced agrāsanaṃ vrajet /
MBh, 13, 90, 31.2 ṛtvigbhir ananujñātaḥ paṅktyā harati duṣkṛtam //
MBh, 13, 94, 8.2 dakṣiṇārthe 'tha ṛtvigbhyo dattaḥ putro nijaḥ kila //
MBh, 13, 95, 69.2 ayājyasya bhaved ṛtvig bisastainyaṃ karoti yaḥ //
MBh, 13, 96, 33.3 ṛtvig astu hy ayājyasya yaste harati puṣkaram //
MBh, 13, 100, 21.1 rājartvijaṃ snātakaṃ ca guruṃ śvaśuram eva ca /
MBh, 13, 153, 17.1 ṛtvigbhir brahmakalpaiśca bhrātṛbhiśca sahācyutaḥ /
MBh, 13, 153, 20.2 ācāryā brāhmaṇāścaiva ṛtvijo bhrātaraśca me //
MBh, 13, 153, 50.2 ācāryā ṛtvijaścaiva pūjanīyā narādhipa //
MBh, 14, 6, 15.2 yajñārtham ṛtvijaṃ draṣṭuṃ sa ca māṃ nābhyanandata //
MBh, 14, 20, 21.2 mantā boddhā ca saptaite bhavanti paramartvijaḥ //
MBh, 14, 72, 2.2 dharmarājo mahātejāḥ sahartvigbhir vyarocata //
MBh, 14, 72, 6.1 tathaivāsyartvijaḥ sarve tulyaveṣā viśāṃ pate /
MBh, 14, 91, 5.2 tānyagnau juhuvur dhīrāḥ samastāḥ ṣoḍaśartvijaḥ //
MBh, 14, 91, 11.2 arjunena jitā seyam ṛtvigbhyaḥ prāpitā mayā //
MBh, 14, 91, 21.2 ṛtvigbhyaḥ pradadau vidvāṃścaturdhā vyabhajaṃśca te //
MBh, 14, 91, 23.1 ṛtvijastam aparyantaṃ suvarṇanicayaṃ tadā /
MBh, 14, 94, 8.2 ṛtvikṣu karmavyagreṣu vitate yajñakarmaṇi //